Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 153

Book 13. Chapter 153

The Mahabharata In Sanskrit


Book 13

Chapter 153

1

[व]

ततः कुन्तीसुतॊ राजा पौरजानपदं जनम

पूजयित्वा यथान्यायम अनुजज्ञे गृहान परति

2

सान्त्वयाम आस नारीश च हतवीरा हतेश्वराः

विपुलै रथदानैश च तदा पाण्डुसुतॊ नृपः

3

सॊ ऽभिषिक्तॊ महाप्राज्ञः पराप्य राज्यं युधिष्ठिरः

अवस्थाप्य नरश्रेष्ठः सर्वाः सवप्रकृतीस तदा

4

दविजेभ्यॊ बलमुख्येभ्यॊ नैगमेभ्यश च सर्वशः

परतिगृह्याशिषॊ मुख्यास तदा धर्मभृतां वरः

5

उषित्वा शर्वरीः शरीमान पञ्चाशन नगरॊत्तमे

समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः

6

स निर्ययौ गजपुराद याजकैः परिवारितः

दृष्ट्वा निवृत्तम आदित्यं परवृत्तं चॊत्तरायणम

7

घृतं माल्यं च गन्धांश च कषौमाणि च युधिष्ठिरः

चन्दनागरुमुख्यानि तथा कालागरूणि च

8

परस्थाप्य पूर्वं कौन्तेयॊ भीष्म संसाधनाय वै

माल्यानि च महार्हाणि रत्नानि विविधानि च

9

धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम

मातरं च पृथां धीमान भरातॄंश च पुरुषर्षभः

10

जनार्दनेनानुगतॊ विदुरेण च धीमता

युयुत्सुना च कौरव्यॊ युयुधानेन चाभिभॊ

11

महता राजभॊग्येन परिबर्हेण संवृतः

सतूयमानॊ महाराज भीष्मस्याग्नीन अनुव्रजन

12

निश्चक्राम पुरात तस्माद यथा देवपतिस तथा

आससाद कुरुक्षेत्रे ततः शांतनवं नृपम

13

उपास्यमानं वयासेन पाराशर्येण धीमता

नारदेन च राजर्षे देवलेनासितेन च

14

हतशिष्टैर नृपैश चान्यैर नानादेशसमागतैः

रक्षिभिश च महात्मानं रक्ष्यमाणं समन्ततः

15

शयानं वीरशयने ददर्श नृपतिस ततः

ततॊ रथाद अवारॊहद भरातृभिः सहधर्मराट

16

अभिवाद्याथ कौन्तेयः पितामहम अरिंदमम

दवैपायनादीन विप्रांश च तैश च परत्यभिनन्दितः

17

ऋत्विग्भिर बरह्मकल्पैश च भरातृभिश च सहाच्युतः

आसाद्य शरतल्पस्थम ऋषिभिः परिवारितम

18

अब्रवीद भरतश्रेष्ठं धर्मराजॊ युधिष्ठिरः

भरातृभिः सह कौरव्य शयानं निम्नगा सुतम

19

युधिष्ठिरॊ ऽहं नृपते नमस ते जाह्नवीसुत

शृणॊषि चेन महाबाहॊ बरूहि किं करवाणि ते

20

पराप्तॊ ऽसमि समये राजन्न अग्नीन आदाय ते विभॊ

आचार्या बराह्मणाश चैव ऋत्विजॊ भरातरश च मे

21

पुत्रश च ते महातेजा धृतराष्ट्रॊ जनेश्वरः

उपस्थितः सहामात्यॊ वासुदेवश च वीर्यवान

22

हतशिष्टाश च राजानः सर्वे च कुरुजाङ्गलाः

तान पश्य कुरुशार्दूल समुन्मीलय लॊचने

23

यच चेह किं चित कर्तव्यं तत सर्वं परापितं मया

यथॊक्तं भवता काले सर्वम एव च तत कृतम

24

एवम उक्तस तु गाङ्गेयः कुन्तीपुत्रेण धीमता

ददर्श भारतान सर्वान सथितान संपरिवार्य तम

25

ततश चल वलिर भीष्मः परगृह्य विपुलं भुजम

ओघमेघस्वनॊ वाग्मी काले वचनम अब्रवीत

26

दिष्ट्या पराप्तॊ ऽसि कौन्तेय सहामात्यॊ युधिष्ठिर

परिवृत्तॊ हि भगवान सहस्रांशुर दिवाकरः

27

अष्ट पञ्चाशतं रात्र्यः शयानस्याद्य मे गताः

शरेषु निशिताग्रेषु यथा वर्षशतं तथा

28

माघॊ ऽयं समनुप्राप्तॊ मासः पुण्यॊ युधिष्ठिर

तरिभागशेषः पक्षॊ ऽयं शुक्लॊ भवितुम अर्हति

29

एवम उक्त्वा तु गाङ्गेयॊ धर्मपुत्रं युधिष्ठिरम

धृतराष्ट्रम अथामन्त्र्य काले वचनम अब्रवीत

30

राजन विदितधर्मॊ ऽसि सुनिर्णीतार्थ संशयः

बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः

31

वेद शास्त्राणि सर्वाणि धर्मांश च मनुजेश्वर

वेदांश च चतुरः साङ्गान निखिलेनावबुध्यसे

32

न शॊचितव्यं कौरव्य भवितव्यं हि तत तथा

शरुतं देव रहस्यं ते कृष्णद्वैपायनाद अपि

33

यथा पाण्डॊः सुता राजंस तथैव तव धर्मतः

तान पालय सथितॊ धर्मे गुरुशुश्रूषणे रतान

34

धर्मराजॊ हि शुद्धात्मा निदेशे सथास्यते तव

आनृशंस्य परं हय एनं जानामि गुरुवत्सलम

35

तव पुत्रा दुरात्मानः करॊधलॊभ परायणाः

ईर्ष्याभिभूता दुर्वृत्तास तान न शॊचितुम अर्हसि

36

[व]

एतावद उक्त्वा वचनं धृतराष्ट्रं मनीषिणम

वासुदेवं महाबाहुम अभ्यभाषत कौरवः

37

भगवन देवदेवेश सुरासुरनमस्कृत

तरिविक्रम नमस ते ऽसतु शङ्खचक्रगदाधर

38

अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषॊत्तम

रक्ष्याश च ते पाण्डवेया भवान हय एषां परायणम

39

उक्तवान अस्मि दुर्बुद्धिं मन्दं दुर्यॊधनं पुरा

यतः कृष्णस ततॊ धर्मॊ यतॊ धर्मस ततॊ जयः

40

वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः

संधानस्य परः कालस तवेति च पुनः पुनः

41

न च मे तद वचॊ मूढः कृतवान स सुमन्दधीः

घातयित्वेह पृथिवीं ततः स निधनं गतः

42

तवां च जानाम्य अहं वीर पुराणम ऋषिसत्तमम

नरेण सहितं देवं बदर्यां सुचिरॊषितम

43

तथा मे नारदः पराह वयासश च सुमहातपाः

नरनारायणाव एतौ संभूतौ मनुजेष्व इति

44

[वा]

आनुजानामि भीष्म तवां वसून आप्नुहि पार्थिव

न ते ऽसति वृजिनं किं चिन मया दृष्टं महाद्युते

45

पितृभक्तॊ ऽसि राजर्षे मार्कण्डेय इवापरः

तेन मृत्युस तव वशे सथितॊ भृत्य इवानतः

46

[व]

एवम उक्तस तु गाङ्गेयः पाण्डवान इदम अब्रवीत

धृतराष्ट्र मुखांश चापि सर्वान ससुहृदस तथा

47

पराणान उत्स्रष्टुम इच्छामि तन मानुज्ञातुम अर्हथ

सत्ये परयतितव्यं वः सत्यं हि परमं बलम

48

आनृशंस्य परैर भाव्यं सदैव नियतात्मभिः

बरह्मण्यैर धर्मशीलैश च तपॊ नीत्यैश च भारत

49

इत्य उक्त्वा सुहृदः सर्वान संपरिष्वज्य चैव ह

पुनर एवाब्रवीद धीमान युधिष्ठिरम इदं वचः

50

बराह्मणाश चैव ते नित्यं पराज्ञाश चैव विशेषतः

आचार्या ऋत्विजश चैव पूजनीया नराधिप

1

[v]

tataḥ kuntīsuto rājā paurajānapadaṃ janam

pūjayitvā yathānyāyam anujajñe gṛhān prati

2

sāntvayām āsa nārīś ca hatavīrā hateśvarāḥ

vipulai rathadānaiś ca tadā pāṇḍusuto nṛpa

3

so 'bhiṣikto mahāprājñaḥ prāpya rājyaṃ yudhiṣṭhiraḥ

avasthāpya naraśreṣṭhaḥ sarvāḥ svaprakṛtīs tadā

4

dvijebhyo balamukhyebhyo naigamebhyaś ca sarvaśaḥ

pratigṛhyāśiṣo mukhyās tadā dharmabhṛtāṃ vara

5

uṣitvā śarvarīḥ śrīmān pañcāśan nagarottame

samayaṃ kauravāgryasya sasmāra puruṣarṣabha

6

sa niryayau gajapurād yājakaiḥ parivāritaḥ

dṛṣṭvā nivṛttam ādityaṃ pravṛttaṃ cottarāyaṇam

7

ghṛtaṃ mālyaṃ ca gandhāṃś ca kṣaumāṇi ca yudhiṣṭhiraḥ

candanāgarumukhyāni tathā kālāgarūṇi ca

8

prasthāpya pūrvaṃ kaunteyo bhīṣma saṃsādhanāya vai

mālyāni ca mahārhāṇi ratnāni vividhāni ca

9

dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca yaśasvinīm

mātaraṃ ca pṛthāṃ dhīmān bhrātṝṃś ca puruṣarṣabha

10

janārdanenānugato vidureṇa ca dhīmatā

yuyutsunā ca kauravyo yuyudhānena cābhibho

11

mahatā rājabhogyena paribarheṇa saṃvṛtaḥ

stūyamāno mahārāja bhīṣmasyāgnīn anuvrajan

12

niścakrāma purāt tasmād yathā devapatis tathā

āsasāda kurukṣetre tataḥ śātanavaṃ nṛpam

13

upāsyamānaṃ vyāsena pārāśaryeṇa dhīmatā

nāradena ca rājarṣe devalenāsitena ca

14

hataśiṣṭair nṛpaiś cānyair nānādeśasamāgataiḥ

rakṣibhiś ca mahātmānaṃ rakṣyamāṇaṃ samantata

15

ayānaṃ vīraśayane dadarśa nṛpatis tataḥ

tato rathād avārohad bhrātṛbhiḥ sahadharmarāṭ

16

abhivādyātha kaunteyaḥ pitāmaham ariṃdamam

dvaipāyanādīn viprāṃś ca taiś ca pratyabhinandita

17

tvigbhir brahmakalpaiś ca bhrātṛbhiś ca sahācyutaḥ

āsādya śaratalpastham ṛṣibhiḥ parivāritam

18

abravīd bharataśreṣṭhaṃ dharmarājo yudhiṣṭhiraḥ

bhrātṛbhiḥ saha kauravya śayānaṃ nimnagā sutam

19

yudhiṣṭhiro 'haṃ nṛpate namas te jāhnavīsuta

śṛ
oṣi cen mahābāho brūhi kiṃ karavāṇi te

20

prāpto 'smi samaye rājann agnīn ādāya te vibho

ācāryā brāhmaṇāś caiva ṛtvijo bhrātaraś ca me

21

putraś ca te mahātejā dhṛtarāṣṭro janeśvaraḥ

upasthitaḥ sahāmātyo vāsudevaś ca vīryavān

22

hataśiṣṭāś ca rājānaḥ sarve ca kurujāṅgalāḥ

tān paśya kuruśārdūla samunmīlaya locane

23

yac ceha kiṃ cit kartavyaṃ tat sarvaṃ prāpitaṃ mayā

yathoktaṃ bhavatā kāle sarvam eva ca tat kṛtam

24

evam uktas tu gāṅgeyaḥ kuntīputreṇa dhīmatā

dadarśa bhāratān sarvān sthitān saṃparivārya tam

25

tataś cala valir bhīṣmaḥ pragṛhya vipulaṃ bhujam

oghameghasvano vāgmī kāle vacanam abravīt

26

diṣṭyā prāpto 'si kaunteya sahāmātyo yudhiṣṭhira

parivṛtto hi bhagavān sahasrāṃśur divākara

27

aṣṭa pañcāśataṃ rātryaḥ śayānasyādya me gatāḥ

areṣu niśitāgreṣu yathā varṣaśataṃ tathā

28

māgho 'yaṃ samanuprāpto māsaḥ puṇyo yudhiṣṭhira

tribhāgaśeṣaḥ pakṣo 'yaṃ śuklo bhavitum arhati

29

evam uktvā tu gāṅgeyo dharmaputraṃ yudhiṣṭhiram

dhṛtarāṣṭram athāmantrya kāle vacanam abravīt

30

rājan viditadharmo 'si sunirṇītārtha saṃśayaḥ

bahuśrutā hi te viprā bahavaḥ paryupāsitāḥ

31

veda śāstrāṇi sarvāṇi dharmāṃś ca manujeśvara

vedāṃś ca caturaḥ sāṅgān nikhilenāvabudhyase

32

na śocitavyaṃ kauravya bhavitavyaṃ hi tat tathā

śrutaṃ deva rahasyaṃ te kṛṣṇadvaipāyanād api

33

yathā pāṇḍoḥ sutā rājaṃs tathaiva tava dharmataḥ

tān pālaya sthito dharme guruśuśrūṣaṇe ratān

34

dharmarājo hi śuddhātmā nideśe sthāsyate tava

ānṛśaṃsya paraṃ hy enaṃ jānāmi guruvatsalam

35

tava putrā durātmānaḥ krodhalobha parāyaṇāḥ

rṣyābhibhūtā durvṛttās tān na śocitum arhasi

36

[v]

etāvad uktvā vacanaṃ dhṛtarāṣṭraṃ manīṣiṇam

vāsudevaṃ mahābāhum abhyabhāṣata kaurava

37

bhagavan devadeveśa surāsuranamaskṛta

trivikrama namas te 'stu śaṅkhacakragadādhara

38

anujānīhi māṃ kṛṣṇa vaikuṇṭha puruṣottama

rakṣyāś ca te pāṇḍaveyā bhavān hy eṣāṃ parāyaṇam

39

uktavān asmi durbuddhiṃ mandaṃ duryodhanaṃ purā

yataḥ kṛṣṇas tato dharmo yato dharmas tato jaya

40

vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ

saṃdhānasya paraḥ kālas taveti ca punaḥ puna

41

na ca me tad vaco mūḍhaḥ kṛtavān sa sumandadhīḥ

ghātayitveha pṛthivīṃ tataḥ sa nidhanaṃ gata

42

tvāṃ ca jānāmy ahaṃ vīra purāṇam ṛṣisattamam

nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam

43

tathā me nāradaḥ prāha vyāsaś ca sumahātapāḥ

naranārāyaṇāv etau saṃbhūtau manujeṣv iti

44

[vā]

ānujānāmi bhīṣma tvāṃ vasūn āpnuhi pārthiva

na te 'sti vṛjinaṃ kiṃ cin mayā dṛṣṭaṃ mahādyute

45

pitṛbhakto 'si rājarṣe mārkaṇḍeya ivāparaḥ

tena mṛtyus tava vaśe sthito bhṛtya ivānata

46

[v]

evam uktas tu gāṅgeyaḥ pāṇḍavān idam abravīt

dhṛtarāṣṭra mukhāṃś cāpi sarvān sasuhṛdas tathā

47

prāṇān utsraṣṭum icchāmi tan mānujñātum arhatha

satye prayatitavyaṃ vaḥ satyaṃ hi paramaṃ balam

48

nṛśaṃsya parair bhāvyaṃ sadaiva niyatātmabhiḥ

brahmaṇyair dharmaśīlaiś ca tapo nītyaiś ca bhārata

49

ity uktvā suhṛdaḥ sarvān saṃpariṣvajya caiva ha

punar evābravīd dhīmān yudhiṣṭhiram idaṃ vaca

50

brāhmaṇāś caiva te nityaṃ prājñāś caiva viśeṣataḥ

ācāryā ṛtvijaś caiva pūjanīyā narādhipa
lost books of the bible and forgotten books of eden| lost books of the bible and the forgotten books of eden
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 153