Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 18

Book 13. Chapter 18

The Mahabharata In Sanskrit


Book 13

Chapter 18

1

[व]

महायॊगी ततः पराह कृष्णद्वैपायनॊ मुनिः

पठस्व पुत्र भद्रं ते परीयतां ते महेश्वरः

2

पुरा पुत्र मया मेरौ तप्यता परमं तपः

पुत्र हेतॊर महाराज सतव एषॊ ऽनुकीर्तितः

3

लब्धवान अस्मि तान कामान अहं वै पाण्डुनन्दन

तथा तवम अपि शर्वाद धि सर्वान कामान अवाप्स्यसि

4

चतुः शीर्षस ततः पराह शक्रस्य दयितः सखा

आलम्बयान इत्य एव विश्रुतः करुणात्मकः

5

मया गॊकर्णम आसाद्य तपस तप्त्वा शतं समाः

अयॊनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम

6

अजराणाम अदुःखानां शतवर्ष सहस्रिणाम

लब्धं पुत्रशतं शर्वात पुरा पाण्डुनृपात्मज

7

वाल्मीकिश चापि भगवान युधिष्ठिरम अभाषत

विवादे साम्नि मुनिभिर बरह्मघ्नॊ वै भवान इति

उक्तः कषणेन चाविष्टस तेनाधर्मेण भारत

8

सॊ ऽहम ईशानम अनघम अस्तौषं शरणं गतः

मुक्तश चास्म्य अवशः पापात ततॊ दुःखविनाशनः

आह मां तरिपुरघ्नॊ वै यशस ते ऽगर्यं भविष्यति

9

जामदग्न्यश च कौन्तेयम आह धर्मभृतां वरः

ऋषिमध्ये सथितस तात तपन्न इव विभावसुः

10

पितृविप्र वधेनाहम आर्तॊ वै पाण्डवाग्रज

शुचिर भूत्वा महादेवं गतवाञ शरणं नृप

11

नामभिश चास्तुवं देवं ततस तुष्टॊ ऽभवद भवः

परशुं च ददौ देवॊ दिव्यान्य अस्त्राणि चैव मे

12

पापं न भविता ते ऽदय अजेयश च भविष्यसि

न ते परभविता मृत्युर यशस्वी च भविष्यसि

13

आह मां भगवान एवं शिखण्डी शिव विग्रहः

यद अवाप्तं च मे सर्वं परसादात तस्य धीमतः

14

असितॊ देवलश चैव पराह पाण्डुसुतं नृपम

शापाच छक्रस्य कौन्तेय चितॊ धर्मॊ ऽनशन मम

तन मे धर्मं यशश चाग्र्यम आयुश चैवाददद भवः

15

ऋषिर गृत्समदॊ नाम शक्रस्य दयितः सखा

पराहाजमीढं भगवान बृहस्पतिसमद्युतिः

16

वसिष्ठॊ नाम भगवांश चाक्षुषस्य मनॊः सुतः

शतक्रतॊर अचिन्त्यस्य सत्रे वर्षसहस्रिके

वर्तमाने ऽबरवीद वाक्यं साम्नि हय उच्चारिते मया

17

रथन्तरं दविजश्रेष्ठ न सम्यग इति वर्तते

समीक्षस्व पुनर बुद्ध्या हर्षं तयक्त्वा दविजॊत्तम

अयज्ञ वाहिनं पापम अकार्षीस तवं सुदुर्मते

18

एवम उक्त्वा महाक्रॊधात पराह रुष्टः पुनर वचः

परज्ञया रहितॊ दुःखी नित्यं भीतॊ वनेचरः

दशवर्षसहस्राणि दशाष्टौ च शतानि च

19

नष्टपानीय यवसे मृगैर अन्यैश च वर्जिते

अयज्ञीय दरुमे देशे रुरुसिंहनिषेविते

भविता तवं मृगः करूरॊ महादुःखसमन्वितः

20

तस्य वाक्यस्य निधने पार्थ जातॊ हय अहं मृगः

ततॊ मां शरणं पराप्तं पराह यॊगी महेश्वरः

21

अजरश चामरश चैव भविता दुःखवर्जितः

साम्यं समस तु ते सौख्यं युवयॊर वर्धतां करतुः

22

अनुग्रहान एवम एष करॊति भवगान विभुः

परं धाता विधाता च सुखदुःखे च सर्वदा

23

अचिन्त्य एष भगवान कर्मणा मनसा गिरा

न मे तात युधि शरेष्ठ विद्यया पण्डितः समः

24

[जैगीसव्य]

ममाष्ट गुणम ऐश्वर्यं दत्तं भगवता पुरा

यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर

25

[गार्ग्य]

चतुःषष्ट्यङ्गम अददात कालज्ञानं ममाद्भुतम

सरस्वत्यास तटे तुष्टॊ मनॊ यज्ञेन पाण्टव

26

तुल्यं मम सहस्रं तु सुतानां बरह्मवादिनाम

आयुश चैव सपुत्रस्य संवत्सरशतायुतम

27

[पराषर]

परसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप

महातपा महातेजा महायॊगी महायशाः

वेद वयासः शरियावासॊ बरह्मण्यः करुणात्मकः

28

अपि नामेप्षितः पुत्रॊ मम सयाद वै महेश्वरात

इति मत्वा हृदि मतं पराह मां सुरसत्तमः

29

मयि संभवतस तस्य फलात कृष्णॊ भविष्यति

सावर्णस्य मनॊः सर्गे सप्तर्षिश च भविष्यति

30

वेदानां च स वै वयस्ता कुरुवंशकरस तथा

इतिहासस्य कर्ता च पुत्रस ते जगतॊ हितः

31

भविष्यति महेन्द्रस्य दयितः स महामुनिः

अजरश चामरश चैव पराशर सुतस तव

32

एवम उक्त्वा स भगवांस तत्रैवान्तरधीयत

युधिष्ठिर महायॊगी वीर्यवान अक्षतॊ ऽवययः

33

[माण्डव्य]

अचौरश चौर शङ्कायां शूले भिन्नॊ हय अहं यदा

तत्रस्थेन सतुतॊ देवः पराह मां वै महेश्वरः

34

मॊक्षं पराप्स्यसि शुल्लाच च जीविष्यसि समार्बुदम

रुजा शूलकृता चैव न ते विप्र भविष्यति

आधिभिर वयाधिभिश चैव वर्जितस तवं भविष्यसि

35

पादाच चतुर्थात संभूत आत्मा यस्मान मुने तव

तवं भविष्यस्य अनुपमॊ जन्म वै सफलं कुरु

36

तीर्थाभिषेकं सफलं तवम अविघ्नेन चाप्स्यसि

सवर्गं चैवाक्षयं विप्र विदधामि तवॊर्जितम

37

एवम उक्त्वा तु भगवान वरेण्यॊ वृषवाहनः

महेश्वरॊ महाराज कृत्ति वासा महाद्युतिः

सगणॊ दैवतश्रेष्ठस तत्रैवान्तरधीयत

38

[गालव]

विश्वामित्राभ्यनुज्ञातॊ हय अहं पितरम आगतः

अब्रवीन मां ततॊ माता दुःखिता रुदती भृशम

39

कौशिकेनाभ्यनुज्ञातं पुत्रं वेद विभूषितम

न तात तरुणं दान्तं पिता तवां पश्यते ऽनघ

40

शरुत्वा जनन्या वचनं निराशॊ गुरु दर्शने

नियतात्मा महादेवम अपश्यं सॊ ऽबरवीच च माम

41

पिता माता च ते तवं च पुत्र मृत्युविवर्जिताः

भविष्यथ विश कषिप्रं दरष्टासि पितरं कषये

42

अनुज्ञातॊ भगवता गृहं गत्वा युधिष्ठिर

अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम

43

उपस्पृश्य गृहीत्वेध्मं कुशांश च शरणाद गुरून

तान विसृज्य च मां पराह पिता सास्राविलेक्षणः

44

परणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव

दिष्ट्या दृष्टॊ ऽसि मे पुत्रकृतविद्य इहागतः

45

[व]

एतान्य अत्यद्भुतान्य एव कर्माण्य अथ महात्मनः

परॊक्तानि मुनिभिः शरुत्वा विस्मयाम आस पाण्डवः

46

ततः कृष्णॊ ऽबरवीद वाक्यं पुनर मतिमतां वरः

युधिष्ठिरं धर्मनित्यं पुरुहूतम इवेश्वरः

47

आदित्यचन्द्राव अनिलानलौ च; दयौर भूमिर आपॊ वसवॊ ऽथ विश्वे

धातार्यमा शुक्रवृहस्पती च; रुद्राः स साध्या वरुणॊ वित्तगॊपः

48

बरह्मा शक्रॊ मारुतॊ बरह्मसत्यं; वेदा यज्ञा दक्षिणा वेद वाहाः

सॊमॊ यष्टा यच च हव्यं हविश च; रक्षा दीक्षानियमा ये च के चित

49

सवाहा वषड बराह्मणाः सौरभेया; धर्मं चक्रं कालचक्रं चरं च

यशॊ दमॊ बुद्धिमती सथितिश च; शुभाशुभं मुनयश चैव सप्त

50

अग्र्या बुद्धिर मनसा दर्शने च; सपर्शे सिद्धिः कर्मणां या च सिद्धिः

गणा देवानाम ऊष्मपाः सॊमपाश च; लेखाः सुयामास तुषिता बरह्म कायाः

51

आभास्वरा गन्धपा दृष्टिपाश च; वाचा विरुद्धाश च मनॊ विरुद्धाः

शुद्धाश च निर्वाणरताश च देवाः; सपर्शाशना दर्शपा आज्यपाश च

52

चिन्ता गता ये च देवेषु मुख्या; ये चाप्य अन्ये देवताश चाजमीढ

सुपर्णगन्धर्वपिशाचदानवा; यक्षास तथा पन्नगाश चारणाश च

53

सूक्ष्मं सथूलं मृदु यच चाप्य असूक्ष्मं; सुखं दुःखं सुखदुःखान्तरं च

सांख्यं यॊगं यत पराणां परं च; शर्वाज जातं विद्धि यत कीर्तितं मे

54

तत संभूता भूतकृतॊ वरेण्याः; सर्वे देवा भुवनस्यास्य गॊपाः

आविश्येमां धरणीं ये ऽभयरक्षन; पुरातनीं तस्य देवस्य सृष्टिम

55

विचिन्वन्तं मनसा तॊष्टुवीमि; किं चित तत्त्वं पराणहेतॊर नतॊ ऽसमि

ददातु देवः स वरान इहेष्टान; अभिष्टुतॊ नः परभुर अव्ययः सदा

56

इमं सतवं संनियम्येन्द्रियाणि; शुचिर भूत्वा यः पुरुषः पठेत

अभग्न यॊगॊ नियतॊ ऽबदम एकं; स पराप्नुयाद अश्वमेधे फलं यत

57

वेदान कृत्स्नान बराह्मणः पराप्नुयाच च; जयेद राजा पृथिवीं चापि कृत्स्नाम

वैश्यॊ लाभं पराप्नुयान नैपुणं च; शूद्रॊ गतिं परेत्य तथा सुखं च

58

सतवराजम इमं कृत्वा रुद्राय दधिरे मनः

सर्वदॊषापहं पुण्यं पवित्रं च यशस्विनम

59

यावन्त्य अस्य शरीरेषु रॊमकूपाणि भारत

तावद वर्षसहस्राणि सवर्गे वसति मानवः

1

[v]

mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ

paṭhasva putra bhadraṃ te prīyatāṃ te maheśvara

2

purā putra mayā merau tapyatā paramaṃ tapaḥ

putra hetor mahārāja stava eṣo 'nukīrtita

3

labdhavān asmi tān kāmān ahaṃ vai pāṇḍunandana

tathā tvam api śarvād dhi sarvān kāmān avāpsyasi

4

catuḥ śīrṣas tataḥ prāha śakrasya dayitaḥ sakhā

ālambayāna ity eva viśrutaḥ karuṇātmaka

5

mayā gokarṇam āsādya tapas taptvā śataṃ samāḥ

ayonijānāṃ dāntānāṃ dharmajñānāṃ suvarcasām

6

ajarāṇām aduḥkhānāṃ śatavarṣa sahasriṇām

labdhaṃ putraśataṃ śarvāt purā pāṇḍunṛpātmaja

7

vālmīkiś cāpi bhagavān yudhiṣṭhiram abhāṣata

vivāde sāmni munibhir brahmaghno vai bhavān iti

uktaḥ kṣaṇena cāviṣṭas tenādharmeṇa bhārata

8

so 'ham īśānam anagham astauṣaṃ śaraṇaṃ gataḥ

muktaś cāsmy avaśaḥ pāpāt tato duḥkhavināśanaḥ

āha māṃ tripuraghno vai yaśas te 'gryaṃ bhaviṣyati

9

jāmadagnyaś ca kaunteyam āha dharmabhṛtāṃ vara

imadhye sthitas tāta tapann iva vibhāvasu

10

pitṛvipra vadhenāham ārto vai pāṇḍavāgraja

śucir bhūtvā mahādevaṃ gatavāñ śaraṇaṃ nṛpa

11

nāmabhiś cāstuvaṃ devaṃ tatas tuṣṭo 'bhavad bhavaḥ

paraśuṃ ca dadau devo divyāny astrāṇi caiva me

12

pāpaṃ na bhavitā te 'dya ajeyaś ca bhaviṣyasi

na te prabhavitā mṛtyur yaśasvī ca bhaviṣyasi

13

ha māṃ bhagavān evaṃ śikhaṇḍī iva vigrahaḥ

yad avāptaṃ ca me sarvaṃ prasādāt tasya dhīmata

14

asito devalaś caiva prāha pāṇḍusutaṃ nṛpam

śāpāc chakrasya kaunteya cito dharmo 'naśan mama

tan me dharmaṃ yaśaś cāgryam āyuś caivādadad bhava

15

ir gṛtsamado nāma śakrasya dayitaḥ sakhā

prāhājamīḍhaṃ bhagavān bṛhaspatisamadyuti

16

vasiṣṭho nāma bhagavāṃś cākṣuṣasya manoḥ sutaḥ

śatakrator acintyasya satre varṣasahasrike

vartamāne 'bravīd vākyaṃ sāmni hy uccārite mayā

17

rathantaraṃ dvijaśreṣṭha na samyag iti vartate

samīkṣasva punar buddhyā harṣaṃ tyaktvā dvijottama

ayajña vāhinaṃ pāpam akārṣīs tvaṃ sudurmate

18

evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ

prajñayā rahito duḥkhī nityaṃ bhīto vanecaraḥ

daśavarṣasahasrāṇi daśāṣṭau ca śatāni ca

19

naṣṭapānīya yavase mṛgair anyaiś ca varjite

ayajñīya drume deśe rurusiṃhaniṣevite

bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvita

20

tasya vākyasya nidhane pārtha jāto hy ahaṃ mṛgaḥ

tato māṃ śaraṇaṃ prāptaṃ prāha yogī maheśvara

21

ajaraś cāmaraś caiva bhavitā duḥkhavarjitaḥ

sāmyaṃ samas tu te saukhyaṃ yuvayor vardhatāṃ kratu

22

anugrahān evam eṣa karoti bhavagān vibhuḥ

paraṃ dhātā vidhātā ca sukhaduḥkhe ca sarvadā

23

acintya eṣa bhagavān karmaṇā manasā girā

na me tāta yudhi śreṣṭha vidyayā paṇḍitaḥ sama

24

[jaigīsavya]

mamāṣṭa guṇam aiśvaryaṃ dattaṃ bhagavatā purā

yatnenālpena balinā vārāṇasyāṃ yudhiṣṭhira

25

[gārgya]

catuḥṣaṣṭyaṅgam adadāt kālajñānaṃ mamādbhutam

sarasvatyās taṭe tuṣṭo mano yajñena pāṇṭava

26

tulyaṃ mama sahasraṃ tu sutānāṃ brahmavādinām

āyuś caiva saputrasya saṃvatsaraśatāyutam

27

[parāṣara]

prasādyāhaṃ purā śarvaṃ manasācintayaṃ nṛpa

mahātapā mahātejā mahāyogī mahāyaśāḥ

veda vyāsaḥ śriyāvāso brahmaṇyaḥ karuṇātmaka

28

api nāmepṣitaḥ putro mama syād vai maheśvarāt

iti matvā hṛdi mataṃ prāha māṃ surasattama

29

mayi saṃbhavatas tasya phalāt kṛṣṇo bhaviṣyati

sāvarṇasya manoḥ sarge saptarṣiś ca bhaviṣyati

30

vedānāṃ ca sa vai vyastā kuruvaṃśakaras tathā

itihāsasya kartā ca putras te jagato hita

31

bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ

ajaraś cāmaraś caiva parāśara sutas tava

32

evam uktvā sa bhagavāṃs tatraivāntaradhīyata

yudhiṣṭhira mahāyogī vīryavān akṣato 'vyaya

33

[māṇḍavya]

acauraś caura śaṅkāyāṃ śūle bhinno hy ahaṃ yadā

tatrasthena stuto devaḥ prāha māṃ vai maheśvara

34

mokṣaṃ prāpsyasi śullāc ca jīviṣyasi samārbudam

rujā śūlakṛtā caiva na te vipra bhaviṣyati

ādhibhir vyādhibhiś caiva varjitas tvaṃ bhaviṣyasi

35

pādāc caturthāt saṃbhūta ātmā yasmān mune tava

tvaṃ bhaviṣyasy anupamo janma vai saphalaṃ kuru

36

tīrthābhiṣekaṃ saphalaṃ tvam avighnena cāpsyasi

svargaṃ caivākṣayaṃ vipra vidadhāmi tavorjitam

37

evam uktvā tu bhagavān vareṇyo vṛṣavāhanaḥ

maheśvaro mahārāja kṛtti vāsā mahādyutiḥ

sagaṇo daivataśreṣṭhas tatraivāntaradhīyata

38

[gālava]

viśvāmitrābhyanujñāto hy ahaṃ pitaram āgataḥ

abravīn māṃ tato mātā duḥkhitā rudatī bhṛśam

39

kauśikenābhyanujñātaṃ putraṃ veda vibhūṣitam

na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha

40

rutvā jananyā vacanaṃ nirāśo guru darśane

niyatātmā mahādevam apaśyaṃ so 'bravīc ca mām

41

pitā mātā ca te tvaṃ ca putra mṛtyuvivarjitāḥ

bhaviṣyatha viśa kṣipraṃ draṣṭāsi pitaraṃ kṣaye

42

anujñāto bhagavatā gṛhaṃ gatvā yudhiṣṭhira

apaśyaṃ pitaraṃ tāta iṣṭiṃ kṛtvā viniḥsṛtam

43

upaspṛśya gṛhītvedhmaṃ kuśāṃś ca śaraṇād gurūn

tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇa

44

praṇamantaṃ pariṣvajya mūrdhni cāghrāya pāṇḍava

diṣṭyā dṛṣṭo 'si me putrakṛtavidya ihāgata

45

[v]

etāny atyadbhutāny eva karmāṇy atha mahātmanaḥ

proktāni munibhiḥ śrutvā vismayām āsa pāṇḍava

46

tataḥ kṛṣṇo 'bravīd vākyaṃ punar matimatāṃ varaḥ

yudhiṣṭhiraṃ dharmanityaṃ puruhūtam iveśvara

47

dityacandrāv anilānalau ca; dyaur bhūmir āpo vasavo 'tha viśve

dhātāryamā śukravṛhaspatī ca; rudrāḥ sa sādhyā varuṇo vittagopa

48

brahmā śakro māruto brahmasatyaṃ; vedā yajñā dakṣiṇā veda vāhāḥ

somo yaṣṭā yac ca havyaṃ haviś ca; rakṣā dīkṣāniyamā ye ca ke cit

49

svāhā vaṣaḍ brāhmaṇāḥ saurabheyā; dharmaṃ cakraṃ kālacakraṃ caraṃ ca

yaśo damo buddhimatī sthitiś ca; śubhāśubhaṃ munayaś caiva sapta

50

agryā buddhir manasā darśane ca; sparśe siddhiḥ karmaṇāṃ yā ca siddhiḥ

gaṇā devānām ūṣmapāḥ somapāś ca; lekhāḥ suyāmās tuṣitā brahma kāyāḥ

51

bhāsvarā gandhapā dṛṣṭipāś ca; vācā viruddhāś ca mano viruddhāḥ

uddhāś ca nirvāṇaratāś ca devāḥ; sparśāśanā darśapā ājyapāś ca

52

cintā gatā ye ca deveṣu mukhyā; ye cāpy anye devatāś cājamīḍha

suparṇagandharvapiśācadānavā; yakṣās tathā pannagāś cāraṇāś ca

53

sūkṣmaṃ sthūlaṃ mṛdu yac cāpy asūkṣmaṃ; sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca

sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca; śarvāj jātaṃ viddhi yat kīrtitaṃ me

54

tat saṃbhūtā bhūtakṛto vareṇyāḥ; sarve devā bhuvanasyāsya gopāḥ

viśyemāṃ dharaṇīṃ ye 'bhyarakṣan; purātanīṃ tasya devasya sṛṣṭim

55

vicinvantaṃ manasā toṣṭuvīmi; kiṃ cit tattvaṃ prāṇahetor nato 'smi

dadātu devaḥ sa varān iheṣṭān; abhiṣṭuto naḥ prabhur avyayaḥ sadā

56

imaṃ stavaṃ saṃniyamyendriyāṇi; śucir bhūtvā yaḥ puruṣaḥ paṭheta

abhagna yogo niyato 'bdam ekaṃ; sa prāpnuyād aśvamedhe phalaṃ yat

57

vedān kṛtsnān brāhmaṇaḥ prāpnuyāc ca; jayed rājā pṛthivīṃ cāpi kṛtsnām

vaiśyo lābhaṃ prāpnuyān naipuṇaṃ ca; śūdro gatiṃ pretya tathā sukhaṃ ca

58

stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ

sarvadoṣāpahaṃ puṇyaṃ pavitraṃ ca yaśasvinam

59

yāvanty asya śarīreṣu romakūpāṇi bhārata

tāvad varṣasahasrāṇi svarge vasati mānavaḥ
poems from the songs of biliti| poems from the songs of biliti
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 18