Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 25

Book 13. Chapter 25

The Mahabharata In Sanskrit


Book 13

Chapter 25

1

[य]

इदं मे तत्त्वतॊ राजन वक्तुम अर्हसि भारत

अहिंसयित्वा केनेह बरह्महत्या विधीयते

2

[भ]

वयासम आमन्त्र्य राजेन्द्र पुरा यत पृष्टवान अहम

तत ते ऽहं संप्रवक्ष्यामि तद इहैकमनाः शृणु

3

चतुर्थस तवं वसिष्ठस्य तत्त्वम आख्याहि मे मुने

अहिंसयित्वा केनेह बरह्महत्या विधीयते

4

इति पृष्टॊ महाराज पराशर शरीरजः

अब्रवीन निपुणॊ धर्मे निःसंशयम अनुत्तमम

5

बराह्मणं सवयम आहूय भिक्षार्थे कृश वृत्तिनम

बरूयान नास्तीति यः पश्चात तं विद्याद बरह्म घातिनम

6

मध्यस्थस्येह विप्रस्य यॊ ऽनूचानस्य भारत

वृत्तिं हरति दुर्बुद्धिस तं विद्याद बरह्म घातिनम

7

गॊकुलस्य तृषार्तस्य जलार्थे वसुधाधिप

उत्पादयति यॊ विघ्नं तं विद्याद बरह्म घातिनम

8

यः परवृत्तां शरुतिं सम्यक शास्त्रं वा मुनिभिः कृतम

दूषयत्य अनभिज्ञाय तं विद्याद बरह्म घातिनम

9

आत्मजां रूपसंपन्नां महतीं सदृशे वरे

न परयच्छति यः कन्यां तं विद्याद बरह्म घातिनम

10

अधर्मनिरतॊ मूढॊ मिथ्या यॊ वै दविजातिषु

दद्यान मर्मातिगं शॊकं तं विद्याद बरह्म घातिनम

11

चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा

हरेत यॊ वै सर्वस्वं तं विद्याद बरह्म घातिनम

12

आश्रमे वा वने वा यॊ गरामे वा यदि वा पुरे

अग्निं समुत्सृजेन मॊहात तं विद्याद बरह्म घातिनम

1

[y]

idaṃ me tattvato rājan vaktum arhasi bhārata

ahiṃsayitvā keneha brahmahatyā vidhīyate

2

[bh]

vyāsam āmantrya rājendra purā yat pṛṣṭavān aham

tat te 'haṃ saṃpravakṣyāmi tad ihaikamanāḥ śṛu

3

caturthas tvaṃ vasiṣṭhasya tattvam ākhyāhi me mune

ahiṃsayitvā keneha brahmahatyā vidhīyate

4

iti pṛṣṭo mahārāja parāśara śarīrajaḥ

abravīn nipuṇo dharme niḥsaṃśayam anuttamam

5

brāhmaṇaṃ svayam āhūya bhikṣārthe kṛśa vṛttinam

brūyān nāstīti yaḥ paścāt taṃ vidyād brahma ghātinam

6

madhyasthasyeha viprasya yo 'nūcānasya bhārata

vṛttiṃ harati durbuddhis taṃ vidyād brahma ghātinam

7

gokulasya tṛṣārtasya jalārthe vasudhādhipa

utpādayati yo vighnaṃ taṃ vidyād brahma ghātinam

8

yaḥ pravṛttāṃ śrutiṃ samyak śāstraṃ vā munibhiḥ kṛtam

dūṣayaty anabhijñāya taṃ vidyād brahma ghātinam

9

tmajāṃ rūpasaṃpannāṃ mahatīṃ sadṛśe vare

na prayacchati yaḥ kanyāṃ taṃ vidyād brahma ghātinam

10

adharmanirato mūḍho mithyā yo vai dvijātiṣu

dadyān marmātigaṃ śokaṃ taṃ vidyād brahma ghātinam

11

cakṣuṣā viprahīnasya paṅgulasya jaḍasya vā

hareta yo vai sarvasvaṃ taṃ vidyād brahma ghātinam

12

ā
rame vā vane vā yo grāme vā yadi vā pure

agniṃ samutsṛjen mohāt taṃ vidyād brahma ghātinam
free copy of the dore lecture| foreword magazine foreword this week archive
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 25