Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 4

Book 13. Chapter 4

The Mahabharata In Sanskrit


Book 13

Chapter 4

1

[भ]

शरूयतां पार्थ तत्त्वेन विश्वामित्रॊ यथा पुरा

बराह्मणत्वं गतस तात बरह्मर्षित्वं तथैव च

2

भरतस्यान्वये चैवाजमीढॊ नाम पार्थिवः

बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः

3

तस्य पुत्रॊ मना आसीज जह्नुर नाम नरेश्वरः

दुहितृत्वम अनुप्राप्ता गङ्गा यस्य महात्मनः

4

तस्यात्मजस तुल्यगुणः सिन्धुद्वीपॊ महायशाः

सिन्धुद्वीपाच च राजर्षिर बलाकाश्वॊ महाबलः

5

वल्लभस तस्य तनयः साक्षाद धर्म इवापरः

कुशिकस तस्य तनयः सहस्राक्षसमद्युतिः

6

कुशिकस्यात्मजः शरीमान गाधिर नाम जनेश्वरः

अपुत्रः स महाबाहुर वनवासम उदावसत

7

कन्या जज्ञे सुता तस्य वने निवसतः सुतः

नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि

8

तां वव्रे भार्गवः शरीमांश चयवनस्यात्मजः परभुः

ऋचीक इति विख्यातॊ विपुले तपसि सथितः

9

स तां न परददौ तस्मै ऋचीकाय महात्मने

दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः

10

परत्याख्याय पुनर यान्तम अब्रवीद राजसत्तमः

शुल्कं परदीयतां मह्यं ततॊ वेत्स्यसि मे सुताम

11

[र]

किं परयच्छामि राजेन्द्र तुभ्यं शुल्कम अहं नृप

दुहितुर बरूह्य असंसक्तॊ मात्राभूत ते विचारणा

12

[गाधि]

चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम

एकतः शयाम कर्णानां सहस्रं देहि भार्गव

13

[भ]

ततः स भृगुशार्दूलश चयवनस्यात्मजः परभुः

अब्रवीद वरुणं देवम आदित्यं पतिम अम्भसाम

14

एकतः शयाम कर्णानां हयानां चन्द्र वर्चसाम

सहस्रं वातवेगानां भिक्षे तवां देव सत्तम

15

तथेति वरुणॊ देव आदित्यॊ भृगुसत्तमम

उवाच यत्र ते छन्दस तत्रॊत्थास्यन्ति वाजिनः

16

धयात मात्रे ऋचीकेन हयानां चन्द्र वर्चसाम

गङ्गा जलात समुत्तस्थौ सहस्रं विपुलौजसाम

17

अदूरे कन्यकुब्जस्य गङ्गायास तीरम उत्तमम

अश्वतीर्थं तद अद्यापि मानवाः परिचक्षते

18

तत तदा गाधये तात सहस्रं वाजिनां शुभम

ऋचीकः परददौ परीतः शुल्कार्थं जपतां वरः

19

ततः स विस्मितॊ राजा गाधिः शापभयेन च

ददौ तां समलंकृत्य कन्यां भृगुसुताय वै

20

जग्राह पाणिं विधिना तस्य बरह्मर्षिसत्तमः

सा च तं पतिम आसाद्य परं हर्षम अवाप ह

21

स तुतॊष च विप्रर्षिस तस्या वृत्तेन भारत

छन्दयाम आस चैवैनां वरेण वरवर्णिनीम

22

मात्रे तत सर्वम आचख्यौ सा कन्या राजसत्तमम

अथ ताम अब्रवीन माता सुतां किं चिद अवाङ्मुखीम

23

ममापि पुत्रि भर्ता ते परसादं कर्तुम अर्हति

अपत्यस्य परदानेन समर्थः स महातपाः

24

ततः सा तवरितं गत्वा तत सर्वं परत्यवेदयत

मातुश चिकीर्षितं राजन्न ऋचीकस ताम अथाब्रवीत

25

गुणवन्तम अपत्यं वै तवं च सा जनयिष्यथः

जनन्यास तव कल्याणि मा भूद वै परणयॊ ऽनयथा

26

तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे

अस्मद वंशकरः शरीमांस तव भराता च वंशकृत

27

ऋतुस्नाता च साश्वत्थं तवं च वृक्षम उदुम्बरम

परिष्वजेथाः कल्याणि तत इष्टम अवाप्स्यथः

28

चरुद्वयम इदं चैव मन्त्रपूतं शुचिस्मिते

तवं च सा चॊपयुञ्जीथां ततः पुत्राव अवाप्स्यथः

29

ततः सत्यवती हृष्टा मातरं परत्यभाषत

यद ऋचीकेन कथितं तच चाचख्यौ चरुद्वयम

30

ताम उवाच ततॊ माता सुतां सत्यवतीं तदा

पुत्रि मूर्ध्ना परपन्नायाः कुरुष्व वचनं मम

31

भर्त्रा य एष दत्तस ते चरुर मन्त्रपुरस्कृतः

एतं परयच्छ मह्यं तवं मदीयं तवं गृहाण च

32

वयत्यासं वृक्षयॊश चापि करवाव शुचिस्मिते

यदि परमाणं वचनं मम मातुर अनिन्दिते

33

वयक्तं भगवता चात्र कृतम एवं भविष्यति

ततॊ मे तवच चरौ भावः पादपे च सुमध्यमे

कथं विशिष्टॊ भराता ते भवेद इत्य एव चिन्तय

34

तथा च कृतवत्यौ ते माता सत्यवती च सा

अथ गर्भाव अनुप्राप्ते उभे ते वै युधिष्ठिर

35

दृष्ट्वा गर्भम अनुप्राप्तां भार्यां स च महान ऋषिः

उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः

36

वयत्यासेनॊपयुक्तस ते चरुर वयक्तं भविष्यति

वयत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे

37

मया हि विश्वं यद बरह्म तवच चरौ संनिवेशितम

कषत्रवीर्यं च सकलं चरौ तस्या निवेशितम

38

तरिलॊकविख्यात गुणं तवं विप्रं जनयिष्यसि

सा च कषत्रं विशिष्टं वै तत एतत कृतं मया

39

वयत्यासस तु कृतॊ यस्मात तवया मात्रा तथैव च

तस्मात सा बराह्मणश्रेष्ठं माता ते जनयिष्यति

40

कषत्रियं तूग्र कर्माणं तवं भद्रे जनयिष्यसि

न हि ते तत कृतं साधु मातृस्नेहेन भामिनि

41

सा शरुत्वा शॊकसंतप्ता पपात वरवर्णिनी

भूमौ सत्यवती राजंश छिन्नेव रुचिरा लता

42

परतिलभ्य च सा संज्ञां शिरसा परणिपत्य च

उवाच भार्या भर्तारं गाधेयी बराह्मणर्षभम

43

परसादयन्त्यां भार्यायां मयि बरह्म विदां वर

परसादं कुरु विप्रर्षे न मे सयात कषत्रियः सुतः

44

कामं ममॊग्र कर्मा वै पौत्रॊ भवितुम अर्हति

न तु मे सयात सुतॊ बरह्मन्न एष मे दीयतां वरः

45

एवम अस्त्व इति हॊवाच सवां भार्यां सुमहातपाः

ततः सा जनयाम आस जमदग्निं सुतं शुभम

46

विश्वामित्रं चाजनयद गॊधेर भार्या यशस्विनी

ऋषेः परभावाद राजेन्द्र बरह्मर्षिं बरह्मवादिनम

47

ततॊ बराह्मणतां यातॊ विश्वामित्रॊ महातपाः

कशत्रियः सॊ ऽपय अथ तथा बरह्म वंशस्य कारकः

48

तस्य पुत्रा महात्मानॊ बरह्म वंशविवर्धनाः

तपस्विनॊ बरह्म विदॊ गॊत्र कर्ताक्र एव च

49

मधुच छन्दश च भगवान देवरातश च वीर्यवान

अक्षीणश च शकुन्तश च बभ्रुः कालपथस तथा

50

याज्ञवल्क्यश च विख्यातस तथा सथूणॊ महाव्रतः

उलूकॊ यमदूतश च तथर्षिः सैन्धवायनः

51

कर्ण जङ्घश च भगवान गालवश च महान ऋषिः

ऋषिर वज्रस तथाख्यातः शालङ्कायन एव च

52

लालाट्यॊ नारदश चैव तथा कूर्च मुखः समृतः

वादुलिर मुसलश चैव रक्षॊग्रीवस तथैव च

53

अङ्घ्रिकॊ नैकभृच चैव शिला यूपः सितः शुचिः

चक्रकॊ मारुतन्तव्यॊ वातघ्नॊ ऽथाल्श्वलायनः

54

शयामायनॊ ऽथ गार्ग्यश च जाबालिः सुश्रुतस तथा

कारीषिर अथ संश्रुत्यः परपौरव तन्तवः

55

महान ऋषिश च कपिलस तथर्षिस तारकायनः

तथैव चॊपगहनस तथर्षिश चार्जुनायनः

56

मार्गमित्रिर हिरण्याक्षॊ जङ्घारिर बभ्रु वाहनः

सूतिर विभूतिः सूतश च सुरङ्गश च तथैव हि

57

आराद्धिर नामयश चैव चाम्पेयॊज्जयनौ तथा

नवतन्तुर बकनखः शयॊन रतिर एव च

58

शयॊ रुहश चारु मत्स्यः शिरीषी चाथ गार्दभिः

उज्ज यॊनिरदापेक्षी नारदी च महान ऋषिः

विश्वामित्रात्मजाः सर्वे मुनयॊ बरह्मवादिनः

59

तन नैष कषत्रियॊ राजन विश्वामित्रॊ महातपाः

ऋचीकेनाहितं बरह्म परम एतद युधिष्ठिर

60

एतत ते सर्वम आख्यातं तत्त्वेन भरतर्षभ

विश्वामित्रस्य वै जन्म सॊमसूर्याग्नितेजसः

61

यत्र यत्र च संदेहॊ भूयस ते राजसत्तम

तत्र तत्र च मां बरूहि छेत्तास्मि तव संशयान

1

[bh]

śrūyatāṃ pārtha tattvena viśvāmitro yathā purā

brāhmaṇatvaṃ gatas tāta brahmarṣitvaṃ tathaiva ca

2

bharatasyānvaye caivājamīḍho nāma pārthivaḥ

babhūva bharataśreṣṭha yajvā dharmabhṛtāṃ vara

3

tasya putro manā āsīj jahnur nāma nareśvaraḥ

duhitṛtvam anuprāptā gaṅgā yasya mahātmana

4

tasyātmajas tulyaguṇaḥ sindhudvīpo mahāyaśāḥ

sindhudvīpāc ca rājarṣir balākāśvo mahābala

5

vallabhas tasya tanayaḥ sākṣād dharma ivāparaḥ

kuśikas tasya tanayaḥ sahasrākṣasamadyuti

6

kuśikasyātmajaḥ śrīmān gādhir nāma janeśvaraḥ

aputraḥ sa mahābāhur vanavāsam udāvasat

7

kanyā jajñe sutā tasya vane nivasataḥ sutaḥ

nāmnā satyavatī nāma rūpeṇāpratimā bhuvi

8

tāṃ vavre bhārgavaḥ śrīmāṃś cyavanasyātmajaḥ prabhu

cīka iti vikhyāto vipule tapasi sthita

9

sa tāṃ na pradadau tasmai ṛcīkāya mahātmane

daridra iti matvā vai gādhiḥ śatrunibarhaṇa

10

pratyākhyāya punar yāntam abravīd rājasattamaḥ

śulkaṃ pradīyatāṃ mahyaṃ tato vetsyasi me sutām

11

[r]

kiṃ prayacchāmi rājendra tubhyaṃ śulkam ahaṃ nṛpa

duhitur brūhy asaṃsakto mātrābhūt te vicāraṇā

12

[gādhi]

candraraśmiprakāśānāṃ hayānāṃ vātaraṃhasām

ekataḥ śyāma karṇānāṃ sahasraṃ dehi bhārgava

13

[bh]

tataḥ sa bhṛguśārdūlaś cyavanasyātmajaḥ prabhuḥ

abravīd varuṇaṃ devam ādityaṃ patim ambhasām

14

ekataḥ śyāma karṇānāṃ hayānāṃ candra varcasām

sahasraṃ vātavegānāṃ bhikṣe tvāṃ deva sattama

15

tatheti varuṇo deva ādityo bhṛgusattamam

uvāca yatra te chandas tatrotthāsyanti vājina

16

dhyāta mātre ṛcīkena hayānāṃ candra varcasām

gaṅgā jalāt samuttasthau sahasraṃ vipulaujasām

17

adūre kanyakubjasya gaṅgāyās tīram uttamam

aśvatīrthaṃ tad adyāpi mānavāḥ paricakṣate

18

tat tadā gādhaye tāta sahasraṃ vājināṃ śubham

ṛcīkaḥ pradadau prītaḥ śulkārthaṃ japatāṃ vara

19

tataḥ sa vismito rājā gādhiḥ śāpabhayena ca

dadau tāṃ samalaṃkṛtya kanyāṃ bhṛgusutāya vai

20

jagrāha pāṇiṃ vidhinā tasya brahmarṣisattamaḥ

sā ca taṃ patim āsādya paraṃ harṣam avāpa ha

21

sa tutoṣa ca viprarṣis tasyā vṛttena bhārata

chandayām āsa caivaināṃ vareṇa varavarṇinīm

22

mātre tat sarvam ācakhyau sā kanyā rājasattamam

atha tām abravīn mātā sutāṃ kiṃ cid avāṅmukhīm

23

mamāpi putri bhartā te prasādaṃ kartum arhati

apatyasya pradānena samarthaḥ sa mahātapāḥ

24

tataḥ sā tvaritaṃ gatvā tat sarvaṃ pratyavedayat

mātuś cikīrṣitaṃ rājann ṛcīkas tām athābravīt

25

guṇavantam apatyaṃ vai tvaṃ ca sā janayiṣyathaḥ

jananyās tava kalyāṇi mā bhūd vai praṇayo 'nyathā

26

tava caiva guṇaślāghī putra utpatsyate śubhe

asmad vaṃśakaraḥ śrīmāṃs tava bhrātā ca vaṃśakṛt

27

tusnātā ca sāśvatthaṃ tvaṃ ca vṛkṣam udumbaram

pariṣvajethāḥ kalyāṇi tata iṣṭam avāpsyatha

28

carudvayam idaṃ caiva mantrapūtaṃ śucismite

tvaṃ ca sā copayuñjīthāṃ tataḥ putrāv avāpsyatha

29

tataḥ satyavatī hṛṣṭā mātaraṃ pratyabhāṣata

yad ṛcīkena kathitaṃ tac cācakhyau carudvayam

30

tām uvāca tato mātā sutāṃ satyavatīṃ tadā

putri mūrdhnā prapannāyāḥ kuruṣva vacanaṃ mama

31

bhartrā ya eṣa dattas te carur mantrapuraskṛtaḥ

etaṃ prayaccha mahyaṃ tvaṃ madīyaṃ tvaṃ gṛhāṇa ca

32

vyatyāsaṃ vṛkṣayoś cāpi karavāva śucismite

yadi pramāṇaṃ vacanaṃ mama mātur anindite

33

vyaktaṃ bhagavatā cātra kṛtam evaṃ bhaviṣyati

tato me tvac carau bhāvaḥ pādape ca sumadhyame

kathaṃ viśiṣṭo bhrātā te bhaved ity eva cintaya

34

tathā ca kṛtavatyau te mātā satyavatī ca sā

atha garbhāv anuprāpte ubhe te vai yudhiṣṭhira

35

dṛṣṭvā garbham anuprāptāṃ bhāryāṃ sa ca mahān ṛṣiḥ

uvāca tāṃ satyavatīṃ durmanā bhṛgusattama

36

vyatyāsenopayuktas te carur vyaktaṃ bhaviṣyati

vyatyāsaḥ pādape cāpi suvyaktaṃ te kṛtaḥ śubhe

37

mayā hi viśvaṃ yad brahma tvac carau saṃniveśitam

kṣatravīryaṃ ca sakalaṃ carau tasyā niveśitam

38

trilokavikhyāta guṇaṃ tvaṃ vipraṃ janayiṣyasi

sā ca kṣatraṃ viśiṣṭaṃ vai tata etat kṛtaṃ mayā

39

vyatyāsas tu kṛto yasmāt tvayā mātrā tathaiva ca

tasmāt sā brāhmaṇaśreṣṭhaṃ mātā te janayiṣyati

40

kṣatriyaṃ tūgra karmāṇaṃ tvaṃ bhadre janayiṣyasi

na hi te tat kṛtaṃ sādhu mātṛsnehena bhāmini

41

sā śrutvā śokasaṃtaptā papāta varavarṇinī

bhūmau satyavatī rājaṃś chinneva rucirā latā

42

pratilabhya ca sā saṃjñāṃ śirasā praṇipatya ca

uvāca bhāryā bhartāraṃ gādheyī brāhmaṇarṣabham

43

prasādayantyāṃ bhāryāyāṃ mayi brahma vidāṃ vara

prasādaṃ kuru viprarṣe na me syāt kṣatriyaḥ suta

44

kāmaṃ mamogra karmā vai pautro bhavitum arhati

na tu me syāt suto brahmann eṣa me dīyatāṃ vara

45

evam astv iti hovāca svāṃ bhāryāṃ sumahātapāḥ

tataḥ sā janayām āsa jamadagniṃ sutaṃ śubham

46

viśvāmitraṃ cājanayad godher bhāryā yaśasvinī

eḥ prabhāvād rājendra brahmarṣiṃ brahmavādinam

47

tato brāhmaṇatāṃ yāto viśvāmitro mahātapāḥ

kśatriyaḥ so 'py atha tathā brahma vaṃśasya kāraka

48

tasya putrā mahātmāno brahma vaṃśavivardhanāḥ

tapasvino brahma vido gotra kartākra eva ca

49

madhuc chandaś ca bhagavān devarātaś ca vīryavān

akṣīṇaś ca śakuntaś ca babhruḥ kālapathas tathā

50

yājñavalkyaś ca vikhyātas tathā sthūṇo mahāvrataḥ

ulūko yamadūtaś ca tatharṣiḥ saindhavāyana

51

karṇa jaṅghaś ca bhagavān gālavaś ca mahān ṛṣi

ir vajras tathākhyātaḥ śālaṅkāyana eva ca

52

lālāṭyo nāradaś caiva tathā kūrca mukhaḥ smṛtaḥ

vādulir musalaś caiva rakṣogrīvas tathaiva ca

53

aṅghriko naikabhṛc caiva śilā yūpaḥ sitaḥ śuciḥ

cakrako mārutantavyo vātaghno 'thālśvalāyana

54

yāmāyano 'tha gārgyaś ca jābāliḥ suśrutas tathā

kārīṣir atha saṃśrutyaḥ parapaurava tantava

55

mahān ṛṣiś ca kapilas tatharṣis tārakāyanaḥ

tathaiva copagahanas tatharṣiś cārjunāyana

56

mārgamitrir hiraṇyākṣo jaṅghārir babhru vāhanaḥ

sūtir vibhūtiḥ sūtaś ca suraṅgaś ca tathaiva hi

57

rāddhir nāmayaś caiva cāmpeyojjayanau tathā

navatantur bakanakhaḥ śayona ratir eva ca

58

ayo ruhaś cāru matsyaḥ śirīṣī cātha gārdabhiḥ

ujja yoniradāpekṣī nāradī ca mahān ṛṣiḥ

viśvāmitrātmajāḥ sarve munayo brahmavādina

59

tan naiṣa kṣatriyo rājan viśvāmitro mahātapāḥ

cīkenāhitaṃ brahma param etad yudhiṣṭhira

60

etat te sarvam ākhyātaṃ tattvena bharatarṣabha

viśvāmitrasya vai janma somasūryāgnitejasa

61

yatra yatra ca saṃdeho bhūyas te rājasattama

tatra tatra ca māṃ brūhi chettāsmi tava saṃśayān
1798 alians acts and sedution act| room additions modular addition
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 4