Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 46

Book 13. Chapter 46

The Mahabharata In Sanskrit


Book 13

Chapter 46

1

[भ]

पराचेतसस्य वचनं कीर्तयन्ति पुरा विदः

यस्याः किं चिन नाददते जञातयॊ न स विक्रयः

2

अर्हणं तत कुमारीणाम आनृशंस्यतमं च तत

सर्वं च परतिदेयं सयात कन्यायै तद अशेषतः

3

पितृभिर भरातृभिश चैव शवशुरैर अथ देवरैः

पूज्या लालयितव्याश च बहुकल्याणम ईप्सुभिः

4

यदि वै सत्री न रॊचेत पुमांसं न परमॊदयेत

अमॊदनात पुनः पुंसः परजनं न परवर्धते

5

पूज्या लालयितव्याश च सत्रियॊ नित्यं जनाधिप

अपूजिताश च यत्रैताः सर्वास तत्राफलाः करियाः

तदैव तत कुलं नास्ति यदा शॊचन्ति जामयः

6

जामी शप्तानि गेहानि निकृत्तानीव कृत्यया

नैव भान्ति न वर्धन्ते शरिया हीनानि पार्थिव

7

सत्रियः पुंसां परिददे मनुर जिगमिषुर दिवम

अबलाः सवल्प कौपीनाः सुहृदः सत्यजिष्णवः

8

ईर्ष्यवॊ मानकामाश च चण्डा असुहृदॊ ऽबुधाः

सत्रियॊ माननम अर्हन्ति ता मानयत मानवाः

9

सत्री परत्ययॊ हि वॊ धर्मॊ रतिभॊगाश च केवलाः

परिचर्यान्न संस्कारास तद आयत्ता भवन्तु वः

10

उत्पादनम अपत्यस्य जातस्य परिपालनम

परीत्यर्थं लॊकयात्रा च पश्यत सत्री निबन्धनम

11

संमान्यमानाश चैताभिः सर्वकार्याण्य अवाप्स्यथ

विदेहराजदुहिता चात्र शलॊकम अगायत

12

नास्ति यज्ञः सत्रियः कश चिन न शराद्धं नॊपवासकम

धर्मस तु भर्तृशुश्रूषा तया सवर्गं जयत्य उत

13

पिता रक्षति कौमारे भर्ता रक्षति यौवने

पुतास तु सथविरी भावे न सत्री सवातन्त्र्यम अर्हति

14

शरिय एताः सत्रियॊ नाम सत्कार्या भूतिम इच्छता

लालिता निगृहीता च सत्री शरीर भवति भारत

1

[bh]

prācetasasya vacanaṃ kīrtayanti purā vidaḥ

yasyāḥ kiṃ cin nādadate jñātayo na sa vikraya

2

arhaṇaṃ tat kumārīṇām ānṛśaṃsyatamaṃ ca tat

sarvaṃ ca pratideyaṃ syāt kanyāyai tad aśeṣata

3

pitṛbhir bhrātṛbhiś caiva śvaśurair atha devaraiḥ

pūjyā lālayitavyāś ca bahukalyāṇam īpsubhi

4

yadi vai strī na roceta pumāṃsaṃ na pramodayet

amodanāt punaḥ puṃsaḥ prajanaṃ na pravardhate

5

pūjyā lālayitavyāś ca striyo nityaṃ janādhipa

apūjitāś ca yatraitāḥ sarvās tatrāphalāḥ kriyāḥ

tadaiva tat kulaṃ nāsti yadā śocanti jāmaya

6

jāmī śaptāni gehāni nikṛttānīva kṛtyayā

naiva bhānti na vardhante śriyā hīnāni pārthiva

7

striyaḥ puṃsāṃ paridade manur jigamiṣur divam

abalāḥ svalpa kaupīnāḥ suhṛdaḥ satyajiṣṇava

8

rṣyavo mānakāmāś ca caṇḍā asuhṛdo 'budhāḥ

striyo mānanam arhanti tā mānayata mānavāḥ

9

strī pratyayo hi vo dharmo ratibhogāś ca kevalāḥ

paricaryānna saṃskārās tad āyattā bhavantu va

10

utpādanam apatyasya jātasya paripālanam

prītyarthaṃ lokayātrā ca paśyata strī nibandhanam

11

saṃmānyamānāś caitābhiḥ sarvakāryāṇy avāpsyatha

videharājaduhitā cātra ślokam agāyata

12

nāsti yajñaḥ striyaḥ kaś cin na śrāddhaṃ nopavāsakam

dharmas tu bhartṛśuśrūṣā tayā svargaṃ jayaty uta

13

pitā rakṣati kaumāre bhartā rakṣati yauvane

putās tu sthavirī bhāve na strī svātantryam arhati

14

riya etāḥ striyo nāma satkāryā bhūtim icchatā

lālitā nigṛhītā ca strī śrīr bhavati bhārata
canon s30 lcd part| canon s30 lcd part
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 46