Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 51

Book 13. Chapter 51

The Mahabharata In Sanskrit


Book 13

Chapter 51

1

[भ]

नहुषस तु ततः शरुत्वा चयवनं तं तथागतम

तवरितः परययौ तत्र सहामात्य पुरॊहितः

2

शौचं कृत्वा यथान्यायं पराञ्जलिः परयतॊ नृपः

आत्मानम आचचक्षे च चयवनाय महात्मने

3

अर्चयाम आस तं चापि तस्य राज्ञः पुरॊहितः

सत्यव्रतं महाभागं देवकल्पं विशां पते

4

[न]

करवाणि परियं किं ते तन मे वयाख्यातुम अर्हसि

सर्वं कर्तास्मि भगवन यद्य अपि सयात सुदुष्करम

5

[च]

शरमेण महता युक्ताः कैवर्ता मत्स्यजीविनः

मम मूल्यं परयच्छैभ्यॊ मत्स्यानां विक्रयैः सह

6

[न]

सहस्रं दीयतां मूल्यं निषादेभ्यः पुरॊहित

निष्क्रयार्थं भगवतॊ यथाह भृगुनन्दनः

7

[च]

सहस्रं नाहम अर्हामि किं वा तवं मन्यसे नृप

सदृशं दीयतां मूल्यं सवबुद्ध्या निश्चयं कुरु

8

[न]

सहस्राणां शतं कषिप्रं निषादेभ्यः परदीयताम

सयाद एतत तु भवेन मूल्यं किं वान्यन मन्यते भवान

9

[च]

नाहं शतसहस्रेण निमेयः पार्थिवर्षभ

दीयतां सदृशं मूल्यम अमात्यैः सह चिन्तय

10

[न]

कॊटिः परदीयतां मूल्यं निषादेभ्यः पुरॊहित

यद एतद अपि नौपम्यम अतॊ भूयः परदीयताम

11

[च]

राजन नार्हाम्य अहं कॊटिं भूयॊ वापि महाद्युते

सदृशं दीयतां मूल्यं बराह्मणैः सह चिन्तय

12

[न]

अर्धराज्यं समग्रं वा निषादेभ्यः परदीयताम

एतन मूल्यम अहं मन्ये किं वान्यन मन्यसे दविज

13

[च]

अर्धराज्यं समग्रं वा नाहम अर्हामि पार्थिव

सदृषं दीयतां मूल्यम ऋषिभिः सह चिन्त्यताम

14

[भ]

महर्षेर वचनं शरुत्वा नहुषॊ दुःखकर्शितः

स चिन्तयाम आस तदा सहामात्य पुरॊहितः

15

तत्र तव अन्यॊ वनचरः कश चिन मूलफलाशनः

नहुषस्य समीपस्थॊ गवि जातॊ ऽभवन मुनिः

16

स समाभाष्य राजानम अब्रवीद दविजसत्तमः

तॊषयिष्याम्य अहं विप्रं यथा तुष्टॊ भविष्यति

17

नाहं मिथ्या वचॊ बरूयां सवैरेष्व अपि कुतॊ ऽनयथा

भवतॊ यद अहं बरूयां तत कार्यम अविशङ्कया

18

[न]

बरवीतु भगवान मूल्यं महर्षेः सदृशं भृगॊः

परित्रायस्व माम अस्माद विषयं च कुलं च मे

19

हन्याद धि भगवान करुद्धस तरैलॊक्यम अपि केवलम

किं पुनर मां तपॊ हीनं बाहुवीर्यपरायणम

20

अगाधे ऽमभसि मग्नस्य सामात्यस्य सहर्त्विजः

पलवॊ भव महर्षे तवं कुरु मूल्य विनिश्चयम

21

[भ]

नहुषस्य वचः शरुत्वा गवि जातः परतापवान

उवाच हर्षयन सर्वान अमात्यान पार्थिवं च तम

22

अनर्घेया महाराज दविजा वर्णमहत्तमाः

गावश च पृथिवीपाल गौर मूल्यं परिकल्प्यताम

23

नहुषस तु ततः शरुत्वा महर्षेर वचनं नृप

हर्षेण महता युक्तः सहामात्य पुरॊहितः

24

अभिगम्य भृगॊः पुत्रं चयवनं संशितव्रतम

इदं परॊवाच नृपते वाचा संतर्पयन्न इव

25

उत्तिष्ठॊत्तिष्ठ विप्रर्षे गवा करीतॊ ऽसि भार्गव

एतन मूल्यम अहं मन्ये तव धर्मभृतां वर

26

[च]

उत्तिष्ठाम्य एष राजेन्द्र सम्यक करीतॊ ऽसमि ते ऽनघ

गॊभिस तुल्यं न पश्यामि धनं किं चिद इहाच्युत

27

कीर्तनं शरवणं दानं दर्शनं चापि पार्थिव

गवां परशस्यते वीर सर्वपापहरं शिवम

28

गावॊ लक्ष्म्याः सदा मूलं गॊषु पाप्मा न विद्यते

अन्नम एव सदा गावॊ देवानां परमं हविः

29

सवाहाकारवषट्कारौ गॊषु नित्यं परतिष्ठितौ

गावॊ यज्ञप्रणेत्र्यॊ वै तथा यज्ञस्य ता मुखम

30

अमृतं हय अक्षयं दिव्यं कषरन्ति च वहन्ति च

अमृतायतनं चैताः सर्वलॊकनमस्कृताः

31

तेजसा वपुषा चैव गावॊ वह्नि समा भुवि

गावॊ हि सुमहत तेजः पराणिनां च सुखप्रदाः

32

निविष्टं गॊकुलं यत्र शवासं मुञ्चति निर्भयम

विराजयति तं देशं पाप्मानं चापकर्षति

33

गावः सवर्गस्य सॊपानं गावः सवर्गे ऽपि पूजिताः

गावः कामदुघा देव्यॊ नान्यत किं चित परं समृतम

34

इत्य एतद गॊषु मे परॊक्तं माहात्म्यं पार्थिवर्षभ

गुणैक देशवचनं शक्यं पारायणं न तु

35

[निसादाह]

दर्शनं कथनं चैव सहास्माभिः कृतं मुने

सतां सप्त पदं मित्रं परसादं नः कुरु परभॊ

36

हवींषि सर्वाणि यथा हय उपभुङ्क्ते हुताशनः

एवं तवम अपि धर्मात्मन पुरुषाग्निः परतापवान

37

परसादयामहे विद्वन भवन्तं परणता वयम

अनुग्रहार्थम अस्माकम इयं गौः परतिगृह्यताम

38

[च]

कृपणस्य च यच चक्षुर मुनेर आशीविषस्य च

नरं स मूलं दहति कक्षम अग्निर इव जवलन

39

परतिगृह्णामि वॊ धेनुं कैवर्ता मुक्तकिल्बिषाः

दिवं गच्छत वै कषिप्रं मत्स्यैर जालॊद्धृतैः सह

40

[भ]

ततस तस्य परसादात ते महर्षेर भावितात्मनः

निषादास तेन वाक्येन सह मत्स्यैर दिवं ययुः

41

ततः स राजा नहुषॊ विस्मितः परेष्क्य धीरवान

आरॊहमाणांस तरिदिवं मत्स्यांश च भरतर्षभ

42

ततस तौ गविजश चैव चयवनश च भृगूद्वहः

वराभ्याम अनुरूपाभ्यां छन्दयाम आसतुर नृपम

43

ततॊ राजा महावीर्यॊ नहुषः पृथिवीपतिः

परम इत्य अब्रवीत परीतस तदा भरतसत्तम

44

ततॊ जग्राह धर्मे स सथितिम इन्द्र निभॊ नृपः

तथेति चॊदितः परीतस ताव ऋषी परत्यपूजयत

45

समाप्तदीक्षश चयवनस ततॊ ऽगच्छत सवम आश्रमम

गविजश च महातेजाः सवम आश्रमपदं ययौ

46

निषादाश च दिवं जग्मुस ते च मत्स्या जनाधिप

नहुषॊ ऽपि वरं लब्ध्वा परविवेश पुरं सवकम

47

एतत ते कथितं तात यन मां तवं परिपृच्छसि

दर्शने यादृशः सनेहः संवासे च युधिष्ठिर

48

महाभाग्यं गवां चैव तथा धर्मविनिश्चयम

किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम

1

[bh]

nahuṣas tu tataḥ śrutvā cyavanaṃ taṃ tathāgatam

tvaritaḥ prayayau tatra sahāmātya purohita

2

aucaṃ kṛtvā yathānyāyaṃ prāñjaliḥ prayato nṛpaḥ

ātmānam ācacakṣe ca cyavanāya mahātmane

3

arcayām āsa taṃ cāpi tasya rājñaḥ purohitaḥ

satyavrataṃ mahābhāgaṃ devakalpaṃ viśāṃ pate

4

[n]

karavāṇi priyaṃ kiṃ te tan me vyākhyātum arhasi

sarvaṃ kartāsmi bhagavan yady api syāt suduṣkaram

5

[c]

śrameṇa mahatā yuktāḥ kaivartā matsyajīvinaḥ

mama mūlyaṃ prayacchaibhyo matsyānāṃ vikrayaiḥ saha

6

[n]

sahasraṃ dīyatāṃ mūlyaṃ niṣādebhyaḥ purohita

niṣkrayārthaṃ bhagavato yathāha bhṛgunandana

7

[c]

sahasraṃ nāham arhāmi kiṃ vā tvaṃ manyase nṛpa

sadṛśaṃ dīyatāṃ mūlyaṃ svabuddhyā niścayaṃ kuru

8

[n]

sahasrāṇāṃ ataṃ kṣipraṃ niṣādebhyaḥ pradīyatām

syād etat tu bhaven mūlyaṃ kiṃ vānyan manyate bhavān

9

[c]

nāhaṃ śatasahasreṇa nimeyaḥ pārthivarṣabha

dīyatāṃ sadṛśaṃ mūlyam amātyaiḥ saha cintaya

10

[n]

koṭiḥ pradīyatāṃ mūlyaṃ niṣādebhyaḥ purohita

yad etad api naupamyam ato bhūyaḥ pradīyatām

11

[c]

rājan nārhāmy ahaṃ koṭiṃ bhūyo vāpi mahādyute

sadṛśaṃ dīyatāṃ mūlyaṃ brāhmaṇaiḥ saha cintaya

12

[n]

ardharājyaṃ samagraṃ vā niṣādebhyaḥ pradīyatām

etan mūlyam ahaṃ manye kiṃ vānyan manyase dvija

13

[c]

ardharājyaṃ samagraṃ vā nāham arhāmi pārthiva

sadṛṣaṃ dīyatāṃ mūlyam ṛṣibhiḥ saha cintyatām

14

[bh]

maharṣer vacanaṃ śrutvā nahuṣo duḥkhakarśitaḥ

sa cintayām āsa tadā sahāmātya purohita

15

tatra tv anyo vanacaraḥ kaś cin mūlaphalāśanaḥ

nahuṣasya samīpastho gavi jāto 'bhavan muni

16

sa samābhāṣya rājānam abravīd dvijasattamaḥ

toṣayiṣyāmy ahaṃ vipraṃ yathā tuṣṭo bhaviṣyati

17

nāhaṃ mithyā vaco brūyāṃ svaireṣv api kuto 'nyathā

bhavato yad ahaṃ brūyāṃ tat kāryam aviśaṅkayā

18

[n]

bravītu bhagavān mūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ

paritrāyasva mām asmād viṣayaṃ ca kulaṃ ca me

19

hanyād dhi bhagavān kruddhas trailokyam api kevalam

kiṃ punar māṃ tapo hīnaṃ bāhuvīryaparāyaṇam

20

agādhe 'mbhasi magnasya sāmātyasya sahartvijaḥ

plavo bhava maharṣe tvaṃ kuru mūlya viniścayam

21

[bh]

nahuṣasya vacaḥ śrutvā gavi jātaḥ pratāpavān

uvāca harṣayan sarvān amātyān pārthivaṃ ca tam

22

anargheyā mahārāja dvijā varṇamahattamāḥ

gāvaś ca pṛthivīpāla gaur mūlyaṃ parikalpyatām

23

nahuṣas tu tataḥ śrutvā maharṣer vacanaṃ nṛpa

harṣeṇa mahatā yuktaḥ sahāmātya purohita

24

abhigamya bhṛgoḥ putraṃ cyavanaṃ saṃśitavratam

idaṃ provāca nṛpate vācā saṃtarpayann iva

25

uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava

etan mūlyam ahaṃ manye tava dharmabhṛtāṃ vara

26

[c]

uttiṣṭhāmy eṣa rājendra samyak krīto 'smi te 'nagha

gobhis tulyaṃ na paśyāmi dhanaṃ kiṃ cid ihācyuta

27

kīrtanaṃ śravaṇaṃ dānaṃ darśanaṃ cāpi pārthiva

gavāṃ praśasyate vīra sarvapāpaharaṃ śivam

28

gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate

annam eva sadā gāvo devānāṃ paramaṃ havi

29

svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau

gāvo yajñapraṇetryo vai tathā yajñasya tā mukham

30

amṛtaṃ hy akṣayaṃ divyaṃ kṣaranti ca vahanti ca

amṛtāyatanaṃ caitāḥ sarvalokanamaskṛtāḥ

31

tejasā vapuṣā caiva gāvo vahni samā bhuvi

gāvo hi sumahat tejaḥ prāṇināṃ ca sukhapradāḥ

32

niviṣṭaṃ gokulaṃ yatra śvāsaṃ muñcati nirbhayam

virājayati taṃ deśaṃ pāpmānaṃ cāpakarṣati

33

gāvaḥ svargasya sopānaṃ gāvaḥ svarge 'pi pūjitāḥ

gāvaḥ kāmadughā devyo nānyat kiṃ cit paraṃ smṛtam

34

ity etad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha

guṇaika deśavacanaṃ śakyaṃ pārāyaṇaṃ na tu

35

[nisādāh]

darśanaṃ kathanaṃ caiva sahāsmābhiḥ kṛtaṃ mune

satāṃ sapta padaṃ mitraṃ prasādaṃ naḥ kuru prabho

36

havīṃṣi sarvāṇi yathā hy upabhuṅkte hutāśanaḥ

evaṃ tvam api dharmātman puruṣāgniḥ pratāpavān

37

prasādayāmahe vidvan bhavantaṃ praṇatā vayam

anugrahārtham asmākam iyaṃ gauḥ pratigṛhyatām

38

[c]

kṛpaṇasya ca yac cakṣur muner āśīviṣasya ca

naraṃ sa mūlaṃ dahati kakṣam agnir iva jvalan

39

pratigṛhṇāmi vo dhenuṃ kaivartā muktakilbiṣāḥ

divaṃ gacchata vai kṣipraṃ matsyair jāloddhṛtaiḥ saha

40

[bh]

tatas tasya prasādāt te maharṣer bhāvitātmanaḥ

niṣādās tena vākyena saha matsyair divaṃ yayu

41

tataḥ sa rājā nahuṣo vismitaḥ preṣkya dhīravān

ārohamāṇāṃs tridivaṃ matsyāṃś ca bharatarṣabha

42

tatas tau gavijaś caiva cyavanaś ca bhṛgūdvahaḥ

varābhyām anurūpābhyāṃ chandayām āsatur nṛpam

43

tato rājā mahāvīryo nahuṣaḥ pṛthivīpatiḥ

param ity abravīt prītas tadā bharatasattama

44

tato jagrāha dharme sa sthitim indra nibho nṛpaḥ

tatheti coditaḥ prītas tāv ṛṣī pratyapūjayat

45

samāptadīkṣaś cyavanas tato 'gacchat svam āśramam

gavijaś ca mahātejāḥ svam āśramapadaṃ yayau

46

niṣādāś ca divaṃ jagmus te ca matsyā janādhipa

nahuṣo 'pi varaṃ labdhvā praviveśa puraṃ svakam

47

etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi

darśane yādṛśaḥ snehaḥ saṃvāse ca yudhiṣṭhira

48

mahābhāgyaṃ gavāṃ caiva tathā dharmaviniścayam

kiṃ bhūyaḥ kathyatāṃ vīra kiṃ te hṛdi vivakṣitam
its kabbalah kabbalah mysticism symbolism| what is part 36 offer
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 51