Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 6

Book 13. Chapter 6

The Mahabharata In Sanskrit


Book 13

Chapter 6

1

[य]

पितामह महाप्राज्ञ सर्वशास्त्रविशारद

दैवे पुरुषकारे च किं सविच छरेष्ठतरं भवेत

2

[भ]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

वसिष्ठस्य च संवादं बरह्मणश च युधिष्ठिर

3

दैवमानुषयॊः किं सवित कर्मणॊः शरेष्ठम इत्य उत

पुरा वसिष्ठॊ भगवान पितामहम अपृच्छत

4

ततः पद्मॊद्भवॊ राजन देवदेवः पितामहः

उवाच मधुरं वाक्यम अर्थवद धेतु भूषितम

5

नाबीजं जायते किं चिन न बीजेन विना फलम

बीजाद बीजं परभवति बीजाद एव फलं समृतम

6

यादृशं वपते बीजं कषेत्रम आसाद्य कर्षकः

सुकृते दुष्कृते वापि तादृशं लभते फलम

7

यथा बीजं विना कषेत्रम उप्तं भवति निष्फलम

तथा पुरुषकारेण विना दैवं न सिध्यति

8

कषेत्रं पुरुषकारस तु दैवं बीजम उदाहृतम

कषृत्र बीजसमायॊगात ततः सस्यसमृध्यते

9

कर्मणः फलनिर्वृत्तिं सवयम अश्नाति कारकः

परत्यक्षं दृश्यते लॊके कृतस्याप्य अकृतस्य च

10

शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा

कृतं सर्वत्र लभते नाकृतं भुज्यते कव चित

11

कृती सर्वत्र लभते परतिष्ठां भाग्यविक्षतः

अकृती लभते भरष्टः कषते कषारावसेचनम

12

तपसा रूपसौभाग्यं रत्नानि विविधानि च

पराप्यते कर्मणा सर्वं न दैवाद अकृतात्मना

13

तथा सवर्गश च भॊगश च निष्ठा या च मनीषिता

सर्वं पुरुषकारेण कृतेनेहॊपपद्यते

14

जयॊतींषि तरिदशा नागा यक्षाश चन्द्रार्कमारुताः

सर्वे पुरुषकारेण मानुष्याद देवतां गताः

15

अर्थॊ वा मित्रवर्गॊ वा ऐश्वर्यं वा कुलान्वितम

शरीश चापि दुर्लभा भॊक्तुं तथैवाकृत कर्मभिः

16

शौचेन लभते विप्रः कषत्रियॊ विक्रमेण च

वैश्यः पुरुषकारेण शूद्रः शुश्रूषया शरियम

17

नादातारं भजन्त्य अर्था न कलीबं नापि निष्क्रियम

नाकर्म शीलं नाशूरं तथा नैवातपस्विनम

18

येन लॊकास तरयः सृष्टा दैत्याः सर्वाश च देवताः

स एष भगवान विष्णुः समुद्रे तप्यते तपः

19

सवं चेत कर्मफलं न सयात सर्वम एवाफलं भवेत

लॊकॊ दैवं समालम्ब्य उदासीनॊ भवेन न तु

20

अकृत्वा मानुषं कर्म यॊ दैवम अनुवर्तते

वृथा शराम्यति संप्राप्य पतिं कलीबम इवाङ्गना

21

न तथा मानुषे लॊके भयम अस्ति शुभाशुभे

यथा तरिदशलॊके हि भयम अल्पेन जायते

22

कृतः पुरुषकारस तु दैवम एवानुवर्तते

न दैवम अकृते किं चित कस्य चिद दातुम अर्हति

23

यदा सथानान्य अनित्यानि दृश्यन्ते दैवतेष्व अपि

कथं कर्म विना दैवं सथास्यते सथापयिष्यति

24

न दैवतानि लॊके ऽसमिन वयापारं यान्ति कस्य चित

वयासङ्गं जनयन्त्य उग्रम आत्माभिभवशङ्कया

25

ऋषीणां देवतानां च सदा भवति विग्रहः

कस्य वाचा हय अदैवं सयाद यतॊ दैवं परवर्तते

26

कथं चास्य समुत्पत्तिर यथा दैवं परवर्तते

एवं तरिदशलॊके ऽपि पराप्यन्ते बहवश छलाः

27

आत्मैव हय आत्मनॊ बन्धुर आत्मैव रिपुर आत्मनः

आत्मैव चात्मनः साक्षी कृतस्याप्य अकृतस्य च

28

कृतं च विकृतं किं चित कृते कर्मणि सिध्यति

सुकृते दुष्कृतं कर्म न यथार्थं परपद्यते

29

देवानां शरणं पुण्यं सर्वं पुण्यैर अवाप्यते

पुण्यशीलं नरं पराप्य किं दैवं परकरिष्यति

30

पुरा ययातिर विभ्रष्टश चयावितः पतितः कषितौ

पुनर आरॊपितः सवर्गं दौहित्रैः पुण्यकर्मभिः

31

पुरूरवाश च राजर्षिर दविजैर अभिहितः पुरा

ऐल इत्य अभिविख्यातः सवर्गं पराप्तॊ महीपतिः

32

अश्वमेधादिभिर यज्ञैः सत्कृतः कॊसलाधिपः

महर्षिशापात सौदासः पुरुषादत्वम आगतः

33

अश्वत्थामा च रामश च मुनिपुत्रौ धनुर्धरौ

न गच्छतः सवर्गलॊकं सुकृतेनेह कर्मणा

34

वसुर यज्ञशतैर इष्ट्वा दवितीय इव वासवः

मिथ्याभिधानेनैकेन रसातलतलं गतः

35

बलिर वैरॊचनिर बद्धॊधर्मपाशेन दैवतैः

विष्णॊः पुरुषकारेण पातालशयनः कृतः

36

शक्रस्यॊदस्य चरणं परस्थितॊ जनमेजयः

दविज सत्रीणां वधं कृत्वा किं दैवेन न वारितः

37

अज्ञानाद बराह्मणं हत्वा सपृष्टॊ बालवधेन च

वैशम्पायन विप्रर्षिः किं दैवेन निवारितः

38

गॊप्रदानेन मिथ्या च बराह्मणेभ्यॊ महामखे

पुरा नृगश च राजर्षिः कृकलासत्वम आगतः

39

धुन्धुमारश च राजर्षिः सत्रेष्व एव जरां गतः

परीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे

40

पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर महाबलैः

पुनः परत्याहृतं चैव न दैवाद भुजसंश्रयात

41

तपॊ नियमसंयुक्ता मुनयः संशितव्रताः

किं ते दैवबलाच छापम उत्सृजन्ते न कर्मणा

42

पापम उत्सृजते लॊके सर्वं पराप्य सुदुर्लभम

लॊभमॊहसमापन्नं न दैवं तरायते नरम

43

यथाग्निः पवनॊद्धूतः सूक्ष्मॊ ऽपि भवते महान

तथा कर्म समायुक्तं दैवं साधु विवर्धते

44

यथा तैलक्षयाद दीपः परम्लानिम उपगच्छति

तथा कर्म कषयाद दैवं परम्लानिम उपगच्छति

45

विपुलम अपि धनौघं पराप्य भॊगान सत्रियॊ वा; पुरुष इह न शक्तः कर्म हीनॊ ऽपि भॊक्तुम

सुनिहितम अपि चार्थं दैवतै रक्ष्यमाणं; वययगुणम अपि साधुं कर्मणा संश्रयन्ते

46

भवति मनुजलॊकाद देवलॊकॊ विशिष्टॊ; बहुतर सुसमृद्ध्या मानुषाणां गृहाणि

पितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलॊकेन दैवम

47

वयपनयति विमार्गं नास्ति दैवे परभुत्वं; गुरुम इव कृतम अग्र्यं कर्म संयाति दैवम

अनुपहतम अदीनं कामकारेण दैवं; नयति पुरुषकारः संचितस तत्र तत्र

48

एतत ते सर्वम आख्यातं मया वै मुनिसत्तम

फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः

49

अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा

विधिना कर्मणा चैव सवर्गमार्गम अवाप्नुयात

1

[y]

pitāmaha mahāprājña sarvaśāstraviśārada

daive puruṣakāre ca kiṃ svic chreṣṭhataraṃ bhavet

2

[bh]

atrāpy udāharantīmam itihāsaṃ purātanam

vasiṣṭhasya ca saṃvādaṃ brahmaṇaś ca yudhiṣṭhira

3

daivamānuṣayoḥ kiṃ svit karmaṇoḥ śreṣṭham ity uta

purā vasiṣṭho bhagavān pitāmaham apṛcchata

4

tataḥ padmodbhavo rājan devadevaḥ pitāmahaḥ

uvāca madhuraṃ vākyam arthavad dhetu bhūṣitam

5

nābījaṃ jāyate kiṃ cin na bījena vinā phalam

bījād bījaṃ prabhavati bījād eva phalaṃ smṛtam

6

yādṛśaṃ vapate bījaṃ kṣetram āsādya karṣakaḥ

sukṛte duṣkṛte vāpi tādṛśaṃ labhate phalam

7

yathā bījaṃ vinā kṣetram uptaṃ bhavati niṣphalam

tathā puruṣakāreṇa vinā daivaṃ na sidhyati

8

kṣetraṃ puruṣakāras tu daivaṃ bījam udāhṛtam

kṣṛtra bījasamāyogāt tataḥ sasyasamṛdhyate

9

karmaṇaḥ phalanirvṛttiṃ svayam aśnāti kārakaḥ

pratyakṣaṃ dṛśyate loke kṛtasyāpy akṛtasya ca

10

ubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā

kṛtaṃ sarvatra labhate nākṛtaṃ bhujyate kva cit

11

kṛtī sarvatra labhate pratiṣṭhāṃ bhāgyavikṣataḥ

akṛtī labhate bhraṣṭaḥ kṣate kṣārāvasecanam

12

tapasā rūpasaubhāgyaṃ ratnāni vividhāni ca

prāpyate karmaṇā sarvaṃ na daivād akṛtātmanā

13

tathā svargaś ca bhogaś ca niṣṭhā yā ca manīṣitā

sarvaṃ puruṣakāreṇa kṛtenehopapadyate

14

jyotīṃṣi tridaśā nāgā yakṣāś candrārkamārutāḥ

sarve puruṣakāreṇa mānuṣyād devatāṃ gatāḥ

15

artho vā mitravargo vā aiśvaryaṃ vā kulānvitam

śrīś cāpi durlabhā bhoktuṃ tathaivākṛta karmabhi

16

aucena labhate vipraḥ kṣatriyo vikrameṇa ca

vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam

17

nādātāraṃ bhajanty arthā na klībaṃ nāpi niṣkriyam

nākarma śīlaṃ nāśūraṃ tathā naivātapasvinam

18

yena lokās trayaḥ sṛṣṭā daityāḥ sarvāś ca devatāḥ

sa eṣa bhagavān viṣṇuḥ samudre tapyate tapa

19

svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet

loko daivaṃ samālambya udāsīno bhaven na tu

20

akṛtvā mānuṣaṃ karma yo daivam anuvartate

vṛthā śrāmyati saṃprāpya patiṃ klībam ivāṅganā

21

na tathā mānuṣe loke bhayam asti śubhāśubhe

yathā tridaśaloke hi bhayam alpena jāyate

22

kṛtaḥ puruṣakāras tu daivam evānuvartate

na daivam akṛte kiṃ cit kasya cid dātum arhati

23

yadā sthānāny anityāni dṛśyante daivateṣv api

kathaṃ karma vinā daivaṃ sthāsyate sthāpayiṣyati

24

na daivatāni loke 'smin vyāpāraṃ yānti kasya cit

vyāsaṅgaṃ janayanty ugram ātmābhibhavaśaṅkayā

25

ṛṣīṇāṃ
devatānāṃ ca sadā bhavati vigrahaḥ

kasya vācā hy adaivaṃ syād yato daivaṃ pravartate

26

kathaṃ cāsya samutpattir yathā daivaṃ pravartate

evaṃ tridaśaloke 'pi prāpyante bahavaś chalāḥ

27

tmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ

ātmaiva cātmanaḥ sākṣī kṛtasyāpy akṛtasya ca

28

kṛtaṃ ca vikṛtaṃ kiṃ cit kṛte karmaṇi sidhyati

sukṛte duṣkṛtaṃ karma na yathārthaṃ prapadyate

29

devānāṃ śaraṇaṃ puṇyaṃ sarvaṃ puṇyair avāpyate

puṇyaśīlaṃ naraṃ prāpya kiṃ daivaṃ prakariṣyati

30

purā yayātir vibhraṣṭaś cyāvitaḥ patitaḥ kṣitau

punar āropitaḥ svargaṃ dauhitraiḥ puṇyakarmabhi

31

purūravāś ca rājarṣir dvijair abhihitaḥ purā

aila ity abhivikhyātaḥ svargaṃ prāpto mahīpati

32

aśvamedhādibhir yajñaiḥ satkṛtaḥ kosalādhipaḥ

maharṣiśāpāt saudāsaḥ puruṣādatvam āgata

33

aśvatthāmā ca rāmaś ca muniputrau dhanurdharau

na gacchataḥ svargalokaṃ sukṛteneha karmaṇā

34

vasur yajñaśatair iṣṭvā dvitīya iva vāsavaḥ

mithyābhidhānenaikena rasātalatalaṃ gata

35

balir vairocanir baddhodharmapāśena daivataiḥ

viṣṇoḥ puruṣakāreṇa pātālaśayanaḥ kṛta

36

akrasyodasya caraṇaṃ prasthito janamejayaḥ

dvija strīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vārita

37

ajñānād brāhmaṇaṃ hatvā spṛṣṭo bālavadhena ca

vaiśampāyana viprarṣiḥ kiṃ daivena nivārita

38

gopradānena mithyā ca brāhmaṇebhyo mahāmakhe

purā nṛgaś ca rājarṣiḥ kṛkalāsatvam āgata

39

dhundhumāraś ca rājarṣiḥ satreṣv eva jarāṃ gataḥ

prītidāyaṃ parityajya suṣvāpa sa girivraje

40

pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrair mahābalaiḥ

punaḥ pratyāhṛtaṃ caiva na daivād bhujasaṃśrayāt

41

tapo niyamasaṃyuktā munayaḥ saṃśitavratāḥ

kiṃ te daivabalāc chāpam utsṛjante na karmaṇā

42

pāpam utsṛjate loke sarvaṃ prāpya sudurlabham

lobhamohasamāpannaṃ na daivaṃ trāyate naram

43

yathāgniḥ pavanoddhūtaḥ sūkṣmo 'pi bhavate mahān

tathā karma samāyuktaṃ daivaṃ sādhu vivardhate

44

yathā tailakṣayād dīpaḥ pramlānim upagacchati

tathā karma kṣayād daivaṃ pramlānim upagacchati

45

vipulam api dhanaughaṃ prāpya bhogān striyo vā; puruṣa iha na śaktaḥ karma hīno 'pi bhoktum

sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ; vyayaguṇam api sādhuṃ karmaṇā saṃśrayante

46

bhavati manujalokād devaloko viśiṣṭo; bahutara susamṛddhyā mānuṣāṇāṃ gṛhāṇi

pitṛvanabhavanābhaṃ dṛśyate cāmarāṇāṃ; na ca phalati vikarmā jīvalokena daivam

47

vyapanayati vimārgaṃ nāsti daive prabhutvaṃ; gurum iva kṛtam agryaṃ karma saṃyāti daivam

anupahatam adīnaṃ kāmakāreṇa daivaṃ; nayati puruṣakāraḥ saṃcitas tatra tatra

48

etat te sarvam ākhyātaṃ mayā vai munisattama

phalaṃ puruṣakārasya sadā saṃdṛśya tattvata

49

abhyutthānena daivasya samārabdhena karmaṇā

vidhinā karmaṇā caiva svargamārgam avāpnuyāt
apostolic polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 6