Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 62

Book 13. Chapter 62

The Mahabharata In Sanskrit


Book 13

Chapter 62

1

[य]

कानि दानानि लॊके ऽसमिन दातुकामॊ महीपतिः

गुणाधिकेभ्यॊ विप्रेभ्यॊ दद्याद भरतसत्तम

2

केन तुष्यन्ति ते सद्यस तुष्टाः किं परदिशन्त्य उत

शंस मे तन महाबाहॊ फलं पुण्यकृतं महत

3

दत्तं किं फलवद राजन्न इह लॊके परत्र च

भवतः शरॊतुम इच्छामि तन मे विस्तरतॊ वद

4

[भ]

इमम अर्थं पुरा पृष्टॊ नारदॊ देव दर्शनः

यद उक्तवान असौ तन मे गदतः शृणु भारत

5

[न]

अन्नम एव परशंसन्ति देवाः सर्षिगणाः पुरा

लॊकतन्त्रं हि यज्ञाश च सर्वम अन्ने परतिष्ठितम

6

अन्नेन सदृशं दानं न भूतं न भविष्यति

तस्माद अन्नं विशेषेण दातुम इच्छन्ति मानवाः

7

अन्नम ऊर्जः करं लॊके पराणाश चान्ने परतिष्ठिताः

अन्नेन धार्यते सर्वं विश्वं जगद इदं परभॊ

8

अन्नाद गृहस्था लॊके ऽसमिन भिक्षवस तत एव च

अन्नात परभवति पराणः परत्यक्षं नात्र संशयः

9

कुटुम्बं पीडयित्वापि बराह्मणाय महात्मने

दातव्यं भिक्षवे चान्नम आत्मनॊ भूतिम इच्छता

10

बराह्मणायाभिरूपाय यॊ दद्याद अन्नम अर्थिने

निदधाति निधिं शरेष्ठं पाललौकिकम आत्मनः

11

शरान्तम अध्वनि वर्तन्तं वृद्धम अर्हम उपस्थितम

अर्चयेद भूतिम अन्विच्छन गृहस्थॊ गृहम आगतम

12

करॊधम उत्पतितं हित्वा सुशीलॊ वीतमत्सरः

अन्नदः पराप्नुते राजन दिवि चेह च यत सुखम

13

नावमन्येद अभिगतं न परणुद्यात कथं चन

अपि शवपाके शुनि वा न दानं विप्रणश्यति

14

यॊ दद्याद अपरिक्लिष्टम अन्नम अध्वनि वर्तते

शरान्तायादृष्ट पूर्वाय स महद धर्मम आप्नुयात

15

पितॄन देवान ऋषीन विप्रान अतिथींश च जनाधिप

यॊ नरः परीणयत्य अन्नैस तस्य पुण्यफलं महत

16

कृत्वापि पापकं कर्म यॊ दद्याद अन्नम अर्थिने

बराह्मणाय विशेषेण न स पापेन युज्यते

17

बराह्मणेष्व अक्षयं दानम अन्नं शूद्रे महाफलम

अन्नदानं च शूद्रे च बराह्मणे च विशिष्यते

18

न पृच्छेद गॊत्र चरणं सवाध्यायं देशम एव वा

भिक्षितॊ बराह्मणेनेह जन्म वान्नं परयाचितः

19

अन्नदस्यान्न वृक्षाश च सर्वकामफलान्विताः

भवन्तीहाथ वामुत्र नृपते नात्र संशयः

20

आशंसन्ते हि पितरः सुवृष्टिम इव कर्षकाः

अस्माकम अपि पुत्रॊ वा पौत्रॊ वान्नं परदास्यति

21

बराह्मणॊ हि महद भूतं सवयं देहीति याचते

अकामॊ वा स कामॊ वा दत्त्वा पुण्यम अवाप्नुयात

22

बराह्मणः सर्वभूतानाम अतिथिः परसृताग्र भुज

विप्रा यम अभिगच्छन्ति भिक्षमाणा गृहं सदा

23

सत्कृताश च निवर्तन्ते तद अतीव परवर्धते

महाभॊगे कुले जन्म परेत्य पराप्नॊति भारत

24

दत्वा तव अन्नं नरॊ लॊके तथा सथानम अनुत्तमम

मृष्टमृष्टान्न दायी तु सवर्गे वसति सत्कृतः

25

अन्नं पराणा नराणां हि सर्वम अन्ने परतिष्ठितम

अन्नदः पशुमान पुत्री धनवान भॊगवान अपि

26

पराणवांश चापि भवति रूपवांश च तथा नृप

अन्नदः पराणदॊ लॊके सर्वदः परॊच्यते तु सः

27

अन्नं हि दत्त्वातिथये बराह्मणाय यथाविधि

परदाता सुखम आप्नॊति देवैश चाप्य अभिपूज्यते

28

बराह्मणॊ हि महद भूतं कषेत्रं चरति पादवत

उप्यते तत्र यद बीजं तद धि पुण्यफलं महत

29

परत्यक्षं परीतिजननं भॊक्तृदात्रॊर भवत्य उत

सर्वाण्य अन्यानि दानानि परॊक्षफलवन्त्य उत

30

अन्नाद धि परसवं विद्धि रतिम अन्नाद धि भारत

धर्मार्थाव अन्नतॊ विद्धि रॊगनाशं तथान्नतः

31

अन्नं हय अमृतम इत्य आह पुराकल्पे परजापतिः

अन्नं भुवं दिवं खं च सर्वम अन्ने परतिष्ठितम

32

अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः

बलं बलवतॊ ऽपीह परणश्यत्य अन्नहानितः

33

आवाहाश च विवाहाश च यज्ञाश चान्नम ऋते तथा

न वर्तन्ते नरश्रेष्ठ बरह्म चात्र परलीयते

34

अन्नतः सर्वम एतद धि यत किं चित सथाणुजङ्गमम

तरिषु लॊकेषु धर्मार्थम अन्नं देयम अतॊ बुधैः

35

अन्नदस्य मनुष्यस्य बलम ओजॊ यशः सुखम

कीर्तिश च वर्धते वश्वत तरिषु लॊकेषु पार्थिव

36

मेघेष्व अम्भः संनिधत्ते पराणानां पवनः शिवः

तच च मेघगतं वारि शक्रॊ वर्षति भारत

37

आदत्ते च रसं भौमम आदित्यः सवगभस्तिभिः

वायुर आदित्यतस तांश च रसान देवः परजापतिः

38

तद यदा मेघतॊ वारि पतितं भवति कषितौ

तदा वसुमती देवी सनिग्धा भवति भारत

39

ततः सस्यानि रॊहन्ति येन वर्तयते जगत

मांसमेदॊ ऽसथि शुक्राणां परादुर्भावस ततः पुनः

40

संभवन्ति ततः शुक्रात पराणिनः पृथिवीपते

अग्नीषॊमौ हि तच छुक्रं परजनः पुष्यतश च ह

41

एवम अन्नं च सूर्यश च पवनः शुक्रम एव च

एक एव समृतॊ राशिर यतॊ भूतानि जज्ञिरे

42

पराणान ददाति भूतानां तेजश च भरतर्षभ

गृहम अभ्यागतायाशु यॊ दद्याद अन्नम अर्थिने

43

[भ]

नारदेनैवम उक्तॊ ऽहम अदाम अन्नं सदा नृप

अनसूयुस तवम अप्य अन्नं तस्माद देहि गतज्वरः

44

दत्त्वान्नं विधिवद राजन विप्रेभ्यस तवम अपि परभॊ

यथावद अनुरूपेभ्यस ततः सवर्गम अवाप्स्यसि

45

अन्नदानां हि ये लॊकास तांस तवं शृणु नराधिप

भवनानि परकाशन्ते दिवि तेषां महात्मनाम

नाना संस्थान रूपाणि नाना सतम्भान्वितानि च

46

चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च

तरुणादित्यवर्णानि सथावराणि चराणि च

47

अनेकशतभौमानि सान्तर्जल वनानि च

वैडूर्यार्क परकाशानि रौप्य रुक्ममयानि च

48

सर्वकामफलाश चापि वृक्षा भवनसंस्थिताः

वाप्यॊ वीथ्यः सभाः कूपा दीर्घिकाश चैव सर्वशः

49

घॊषवन्ति च यानानि युक्तान्य अथ सहस्रशः

भक्ष्यभॊज्य मयाः शैला वासांस्य आभरणानि च

50

कषीरं सरवन्त्यः सरितस तथा चैवान्न पर्वताः

परासादाः पाण्डुराभ्राभाः शय्याश च कनकॊज्ज्वलाः

तान अन्नदाः परपद्यन्ते तस्माद अन्नप्रदॊ भव

51

एते लॊकाः पुण्यकृताम अन्नदानां महात्मनाम

तस्माद अन्नं विशेषेण दातव्यं मानवैर भुवि

1

[y]

kāni dānāni loke 'smin dātukāmo mahīpatiḥ

guṇādhikebhyo viprebhyo dadyād bharatasattama

2

kena tuṣyanti te sadyas tuṣṭāḥ kiṃ pradiśanty uta

śaṃsa me tan mahābāho phalaṃ puṇyakṛtaṃ mahat

3

dattaṃ kiṃ phalavad rājann iha loke paratra ca

bhavataḥ śrotum icchāmi tan me vistarato vada

4

[bh]

imam arthaṃ purā pṛṣṭo nārado deva darśanaḥ

yad uktavān asau tan me gadataḥ śṛu bhārata

5

[n]

annam eva praśaṃsanti devāḥ sarṣigaṇāḥ purā

lokatantraṃ hi yajñāś ca sarvam anne pratiṣṭhitam

6

annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati

tasmād annaṃ viśeṣeṇa dātum icchanti mānavāḥ

7

annam ūrjaḥ karaṃ loke prāṇāś cānne pratiṣṭhitāḥ

annena dhāryate sarvaṃ viśvaṃ jagad idaṃ prabho

8

annād gṛhasthā loke 'smin bhikṣavas tata eva ca

annāt prabhavati prāṇaḥ pratyakṣaṃ nātra saṃśaya

9

kuṭumbaṃ pīḍayitvāpi brāhmaṇāya mahātmane

dātavyaṃ bhikṣave cānnam ātmano bhūtim icchatā

10

brāhmaṇāyābhirūpāya yo dadyād annam arthine

nidadhāti nidhiṃ śreṣṭhaṃ pālalaukikam ātmana

11

rāntam adhvani vartantaṃ vṛddham arham upasthitam

arcayed bhūtim anvicchan gṛhastho gṛham āgatam

12

krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ

annadaḥ prāpnute rājan divi ceha ca yat sukham

13

nāvamanyed abhigataṃ na praṇudyāt kathaṃ cana

api śvapāke śuni vā na dānaṃ vipraṇaśyati

14

yo dadyād aparikliṣṭam annam adhvani vartate

śrāntāyādṛṣṭa pūrvāya sa mahad dharmam āpnuyāt

15

pitṝn devān ṛṣīn viprān atithīṃś ca janādhipa

yo naraḥ prīṇayaty annais tasya puṇyaphalaṃ mahat

16

kṛtvāpi pāpakaṃ karma yo dadyād annam arthine

brāhmaṇāya viśeṣeṇa na sa pāpena yujyate

17

brāhmaṇeṣv akṣayaṃ dānam annaṃ śūdre mahāphalam

annadānaṃ ca śūdre ca brāhmaṇe ca viśiṣyate

18

na pṛcched gotra caraṇaṃ svādhyāyaṃ deśam eva vā

bhikṣito brāhmaṇeneha janma vānnaṃ prayācita

19

annadasyānna vṛkṣāś ca sarvakāmaphalānvitāḥ

bhavantīhātha vāmutra nṛpate nātra saṃśaya

20

ā
aṃsante hi pitaraḥ suvṛṣṭim iva karṣakāḥ

asmākam api putro vā pautro vānnaṃ pradāsyati

21

brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate

akāmo vā sa kāmo vā dattvā puṇyam avāpnuyāt

22

brāhmaṇaḥ sarvabhūtānām atithiḥ prasṛtāgra bhuj

viprā yam abhigacchanti bhikṣamāṇā gṛhaṃ sadā

23

satkṛtāś ca nivartante tad atīva pravardhate

mahābhoge kule janma pretya prāpnoti bhārata

24

datvā tv annaṃ naro loke tathā sthānam anuttamam

mṛṣṭamṛṣṭnna dāyī tu svarge vasati satkṛta

25

annaṃ prāṇā narāṇāṃ hi sarvam anne pratiṣṭhitam

annadaḥ paśumān putrī dhanavān bhogavān api

26

prāṇavāṃś cāpi bhavati rūpavāṃś ca tathā nṛpa

annadaḥ prāṇado loke sarvadaḥ procyate tu sa

27

annaṃ hi dattvātithaye brāhmaṇāya yathāvidhi

pradātā sukham āpnoti devaiś cāpy abhipūjyate

28

brāhmaṇo hi mahad bhūtaṃ kṣetraṃ carati pādavat

upyate tatra yad bījaṃ tad dhi puṇyaphalaṃ mahat

29

pratyakṣaṃ prītijananaṃ bhoktṛdātror bhavaty uta

sarvāṇy anyāni dānāni parokṣaphalavanty uta

30

annād dhi prasavaṃ viddhi ratim annād dhi bhārata

dharmārthāv annato viddhi roganāśaṃ tathānnata

31

annaṃ hy amṛtam ity āha purākalpe prajāpatiḥ

annaṃ bhuvaṃ divaṃ khaṃ ca sarvam anne pratiṣṭhitam

32

annapraṇāśe bhidyante śarīre pañca dhātavaḥ

balaṃ balavato 'pīha praṇaśyaty annahānita

33

vāhāś ca vivāhāś ca yajñāś cānnam ṛte tathā

na vartante naraśreṣṭha brahma cātra pralīyate

34

annataḥ sarvam etad dhi yat kiṃ cit sthāṇujaṅgamam

triṣu lokeṣu dharmārtham annaṃ deyam ato budhai

35

annadasya manuṣyasya balam ojo yaśaḥ sukham

kīrtiś ca vardhate vaśvat triṣu lokeṣu pārthiva

36

megheṣv ambhaḥ saṃnidhatte prāṇānāṃ pavanaḥ śivaḥ

tac ca meghagataṃ vāri śakro varṣati bhārata

37

datte ca rasaṃ bhaumam ādityaḥ svagabhastibhiḥ

vāyur ādityatas tāṃś ca rasān devaḥ prajāpati

38

tad yadā meghato vāri patitaṃ bhavati kṣitau

tadā vasumatī devī snigdhā bhavati bhārata

39

tataḥ sasyāni rohanti yena vartayate jagat

māṃsamedo 'sthi śukrāṇāṃ prādurbhāvas tataḥ puna

40

saṃbhavanti tataḥ śukrāt prāṇinaḥ pṛthivīpate

agnīṣomau hi tac chukraṃ prajanaḥ puṣyataś ca ha

41

evam annaṃ ca sūryaś ca pavanaḥ śukram eva ca

eka eva smṛto rāśir yato bhūtāni jajñire

42

prāṇān dadāti bhūtānāṃ tejaś ca bharatarṣabha

gṛham abhyāgatāyāśu yo dadyād annam arthine

43

[bh]

nāradenaivam ukto 'ham adām annaṃ sadā nṛpa

anasūyus tvam apy annaṃ tasmād dehi gatajvara

44

dattvānnaṃ vidhivad rājan viprebhyas tvam api prabho

yathāvad anurūpebhyas tataḥ svargam avāpsyasi

45

annadānāṃ hi ye lokās tāṃs tvaṃ śṛu narādhipa

bhavanāni prakāśante divi teṣāṃ mahātmanām

nānā saṃsthāna rūpāṇi nānā stambhānvitāni ca

46

candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca

taruṇādityavarṇāni sthāvarāṇi carāṇi ca

47

anekaśatabhaumāni sāntarjala vanāni ca

vaiḍūryārka prakāśāni raupya rukmamayāni ca

48

sarvakāmaphalāś cāpi vṛkṣā bhavanasaṃsthitāḥ

vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāś caiva sarvaśa

49

ghoṣavanti ca yānāni yuktāny atha sahasraśaḥ

bhakṣyabhojya mayāḥ śailā vāsāṃsy ābharaṇāni ca

50

kṣīraṃ sravantyaḥ saritas tathā caivānna parvatāḥ

prāsādāḥ pāṇḍurābhrābhāḥ śayyāś ca kanakojjvalāḥ

tān annadāḥ prapadyante tasmād annaprado bhava

51

ete lokāḥ puṇyakṛtām annadānāṃ mahātmanām

tasmād annaṃ viśeṣeṇa dātavyaṃ mānavair bhuvi
decadence decline from| folk lore society
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 62