Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 65

Book 13. Chapter 65

The Mahabharata In Sanskrit


Book 13

Chapter 65

1

[य]

दह्यमानाय विप्राय यः परयच्छत्य उपानहौ

यत फलं तस्य भवति तन मे बरूहि पितामह

2

[भ]

उपानहौ परयच्छेद यॊ बराह्मणेभ्यॊ समाहितः

मर्दते कनकान सर्वान विषमान निस्तरत्य अपि

स शत्रूणाम उपरि च संतिष्ठति युधिष्ठिर

3

यानं चाश्वतरी युक्तं तस्य शुभ्रं विशां पते

उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम

शकटं दम्य संयुक्तं दत्तं भवति चैव हि

4

[य]

यत फलं तिलदाने च भूमिदाने च कीर्तितम

गॊप्रदाने ऽननदाने च भूयस तद बरूहि कौरव

5

[भ]

शृणुष्व मम कौन्तेय तिलदानस्य यत फलम

निशम्य च यथान्यायं परयच्छ कुरुसत्तम

6

पितॄणां परथमं भॊज्यं तिलाः सृष्टाः सवयम्भुवा

तिलदानेन वै तस्मात पितृपक्षः परमॊदते

7

माघमासे तिलान यस तु बराह्मणेभ्यः परयच्छति

सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति

8

सर्वकामैः स यजते यस तिलैर यजते पितॄन

न चाकामेन दातव्यं तिलश्राद्धं कथं चन

9

महर्षेः कश्यपस्यैते गात्रेभ्यः परसृता तिलाः

ततॊ दिव्यं गता भावं परदानेषु तिलाः परभॊ

10

पौष्टिका रूपदाश चैव तथा पापविनाशनाः

तस्मात सर्वप्रदानेभ्यस तिलदानं विशिष्यते

11

आपस्तम्बश च मेधावी शङ्खश च लिखितस तथा

महर्षिर गौतमश चापि तिलदानैर दिवं गताः

12

तिलहॊमपरा विप्राः सर्वे संयत मैथुनाः

समा गव्येन हविषा परवृत्तिषु च संस्थिताः

13

सर्वेषाम एव दानानां तिलदानं परं समृतम

अक्षयं सर्वदानानां तिलदानम इहॊच्यते

14

उत्पन्ने च पुरा हव्ये कुशिकर्षिः परंतप

तिलैर अग्नित्रयं हुत्वा पराप्तवान गतिम उत्तमाम

15

इति परॊक्तं कुरुश्रेष्ठ तिलदानम अनुत्तमम

विधानं येन विधिना तिलानाम इह शस्यते

16

अत ऊर्ध्वं निबॊधेदं देवानां यष्टुम इच्छताम

समागमं महाराज बरह्मणा वै सवयम्भुवा

17

देवाः समेत्य बरह्माणं भूमिभागं यियक्षवः

शुभं देशम अयाचन्त यजेम इति पार्थिव

18

[देवाह]

भगवंस तवं परभुर भूमेः सर्वस्य तरिदिवस्य च

यजेमहि महाभाग यज्ञं भवद अनुज्ञया

नाननुज्ञात भूमिर हि यज्ञस्य फलम अश्नुते

19

तवं हि सर्वस्य जगतः सथावरस्य चरस्य च

परभुर भवसि तस्मात तवं समनुज्ञातुम अर्हसि

20

[बरह्मा]

ददामि मेदिनी भागं भवद्भ्यॊ ऽहं सुरर्षभाः

यस्मिन देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः

21

[देवाह]

भगवन कृतकामाः समॊ यक्ष्यामस तव आप्तदक्षिणैः

इमं तु देशं मुनयः पर्युपासन्त नित्यदा

22

[भ]

ततॊ ऽगस्यश च कण्वश च भृगुर अत्रिर वृषा कपिः

असितॊ देवलश चैव देवयज्ञम उपागमन

23

ततॊ देवा महात्मान ईजिरे यज्ञम अच्युत

तथा समापयाम आसुर यथाकालं सुरर्षभाः

24

त इष्टयज्ञास तरिदशा हिमवत्य अचलॊत्तमे

षष्ठम अंशं करतॊस तस्य भूमिदानं परचक्रिरे

25

परादेश मात्रं भूमेस तु यॊ दद्याद अनुपस्कृतम

न सीदति स कृच्छ्रेषु न च दुर्गाण्य अवाप्नुते

26

शीतवातातप सहां गृहभूमिं सुसंस्कृताम

परदाय सुरलॊकस्थः पुण्यान्ते ऽपि न चाल्यते

27

मुदितॊ वसते पराज्ञः शक्रेण सह पार्थिव

रतिश्रय परदाता च सॊ ऽपि सवर्गे महीयते

28

अध्यापक कुले जातः शरॊत्रियॊ नियतेन्द्रियः

गृहे यस्य वसेत तुष्टः परधानं लॊकम अश्नुते

29

तथा गवार्थे शरणं शीतवर्षसहं महत

आ सप्तमं तारयति कुलं भरतसत्तम

30

कषेत्रभूमिं ददल लॊके पुत्र शरियम अवाप्नुयात

रत्नभूमिं परदत्त्वा तु कुलवंशं विवर्धयेत

31

न चॊषरां न निर्दग्धां महीं दद्यात कथं चन

न शमशानपरीतां च न च पापनिषेविताम

32

पारक्ये भूमिदेशे तु पितॄणां निर्पवेत तु यः

तद भूमिस्वामि पितृभिः शराध कर्म विहन्यते

33

तस्मात करीवा महीं दद्यात सवल्पाम अपि विचक्षणः

पिंडः पितृभ्यॊ दत्तॊ वै तस्यां भवति शाश्वतः

34

अटवी पर्वताश चैव नदीतीर्थानि यानि च

सराण्य अस्वामिकान्य आहुर न हि तत्र परिग्रहः

35

इत्य एतद भूमिदानस्य फलम उक्तं विशां पते

अतः परं तु गॊदानं कीर्तयिष्यामि ते ऽनघ

36

गावॊ ऽधिकास तपस्विभ्यॊ यस्मात सर्वेभ्य एव च

तस्मान महेश्वरॊ देवस तपस ताभिः समास्थितः

37

बरह्मलॊके वसन्त्य एताः सॊमेन सह भारत

आसां बरह्मर्षयः सिद्धाः परार्थयन्ति परां गतिम

38

पयसा हविषा दध्ना शकृताप्य अथ चर्मणा

अस्थिभिश चॊपकुर्वन्ति शृङ्गैर वालैश च भारत

39

नासां शीतातपौ सयातां सदैताः कर्म कुर्वते

न वर्षं विषमं वापि दुःखम आसां भवत्य उत

40

बराह्मणैः सहिता यान्ति तस्मात परतरं पदम

एकं गॊब्राह्मणं तस्मात परवदन्ति मनीषिणः

41

रन्ति देवस्य यज्ञे ताः पशुत्वेनॊपकल्पिताः

ततश चर्मण्वती राजन गॊचर्मभ्यः परवर्तिता

42

पशुत्वाच च विनिर्मुक्ताः परदानायॊपकल्पिताः

ता इमा विप्रमुख्येभ्यॊ यॊ ददाति महीपते

निस्तरेद आपदं कृच्छ्रां विषमस्थॊ ऽपि पार्थिव

43

गवां सहस्रदः परेत्य नरकं न परपश्यति

सर्वत्र विजयं चापि लभते मनुजाधिप

44

अमृतं वै गवां कषीरम इत्य आह तरिदशाधिपः

तस्माद ददाति यॊ धेनुम अमृतं स परयच्छति

45

अग्नीनाम अव्ययं हय एतद धौम्यं वेद विदॊ विदुः

तस्माद ददाति यॊ धेनुं स हौम्यं संप्रयच्छति

46

सवर्गॊ वै मूर्तिमान एष वृषभं यॊ गवां पतिम

विप्रे गुणयुते दद्यात स वै सवर्गे महीयते

47

पराणा वै पराणिनाम एते परॊच्यन्ते भरतर्षभ

तस्माद ददाति यॊ धेनुं पराणान वै स परयच्छति

48

गावः शरण्या भूतानाम इति वेद विदॊ विदुः

तस्माद ददाति यॊ धेनुं शरणं संप्रयच्छति

49

न वधार्थं परदातव्या न कीनाशे न नास्तिके

गॊजीविने न दातव्या तथा गौः पुरुषर्षभ

50

ददाति तादृशानां वै नरॊ गाः पापकर्मणाम

अक्षयं नरकं यातीत्य एवम आहुर मनीषिणः

51

न कृशां पापवत्सां वा वन्ध्यां रॊगान्वितां तथा

न वयङ्गां न परिश्रान्तां दद्याद गां बराह्मणाय वै

52

दश गॊसहस्रदः सम्यक शक्रेण सह मॊदते

अक्षयाँल लभते लॊकान नरः शतसहस्रदः

53

इत्य एतद गॊप्रदानं च तिलदानं च कीर्तितम

तथा भूमिप्रदानं च शृणुष्वान्ने च भारत

54

अन्नदानं परधानं हि कौन्तेय परिचक्षते

अन्नस्य हि परदनेन रन्तिदेवॊ दिवं गतः

सवायम्भुवं महाभागं स पश्यति नराधिप

55

न हिरण्यैर न वासॊभिर नाश्वदानेन भारत

पराप्नुवन्ति नराः शरेयॊ यथेहान्न परदाः परभॊ

56

अन्नं वै परमं दरव्यम अन्नं शरीश च परा मता

अन्नात पराणः परभवति तेजॊ वीर्यं बलं तथा

57

सद्भ्यॊ ददाति यश चान्नं सदैकाग्र मना नरः

न स दुर्गाण्य अवाप्नॊतीत्य एवम आह पराशरः

58

अर्चयित्वा यथान्यायं देवेभ्यॊ ऽननं निवेदयेत

यदन्नॊ हि नरॊ राजंस तदन्नास तस्य देवताः

59

कौमुद्यां शुक्लपक्षे तु यॊ ऽननदानं करॊत्य उत

60

स संतरति दुर्गाणि परेत्य चानन्त्यम अश्नुते

61

अभुक्त्वातिथये चान्नं परयच्छेद यः समाहितः

स वै बरह्म विदां लॊकान पराप्नुयाद भरतर्षभ

62

सुकृच्छ्राम आपदं पराप्तश चान्नदः पुरुषस तरेत

पापं तरति चैवेह दुष्कृतं चापकर्षति

63

इत्य एतद अन्नदानस्य तिलदानस्य चैव ह

भूमिदानस्य च फलं गॊदानस्य च कीर्तितम

1

[y]

dahyamānāya viprāya yaḥ prayacchaty upānahau

yat phalaṃ tasya bhavati tan me brūhi pitāmaha

2

[bh]

upānahau prayacched yo brāhmaṇebhyo samāhitaḥ

mardate kanakān sarvān viṣamān nistaraty api

sa śatrūṇām upari ca saṃtiṣṭhati yudhiṣṭhira

3

yānaṃ cāśvatarī yuktaṃ tasya śubhraṃ viśāṃ pate

upatiṣṭhati kaunteya rūpyakāñcanabhūṣaṇam

śakaṭaṃ damya saṃyuktaṃ dattaṃ bhavati caiva hi

4

[y]

yat phalaṃ tiladāne ca bhūmidāne ca kīrtitam

gopradāne 'nnadāne ca bhūyas tad brūhi kaurava

5

[bh]

śṛ
uṣva mama kaunteya tiladānasya yat phalam

niśamya ca yathānyāyaṃ prayaccha kurusattama

6

pitṝṇāṃ prathamaṃ bhojyaṃ tilāḥ sṛṣṭāḥ svayambhuvā

tiladānena vai tasmāt pitṛpakṣaḥ pramodate

7

māghamāse tilān yas tu brāhmaṇebhyaḥ prayacchati

sarvasattvasamākīrṇaṃ narakaṃ sa na paśyati

8

sarvakāmaiḥ sa yajate yas tilair yajate pitṝn

na cākāmena dātavyaṃ tilaśrāddhaṃ kathaṃ cana

9

maharṣeḥ kaśyapasyaite gātrebhyaḥ prasṛtā tilāḥ

tato divyaṃ gatā bhāvaṃ pradāneṣu tilāḥ prabho

10

pauṣṭikā rūpadāś caiva tathā pāpavināśanāḥ

tasmāt sarvapradānebhyas tiladānaṃ viśiṣyate

11

pastambaś ca medhāvī śaṅkhaś ca likhitas tathā

maharṣir gautamaś cāpi tiladānair divaṃ gatāḥ

12

tilahomaparā viprāḥ sarve saṃyata maithunāḥ

samā gavyena haviṣā pravṛttiṣu ca saṃsthitāḥ

13

sarveṣām eva dānānāṃ tiladānaṃ paraṃ smṛtam

akṣayaṃ sarvadānānāṃ tiladānam ihocyate

14

utpanne ca purā havye kuśikarṣiḥ paraṃtapa

tilair agnitrayaṃ hutvā prāptavān gatim uttamām

15

iti proktaṃ kuruśreṣṭha tiladānam anuttamam

vidhānaṃ yena vidhinā tilānām iha śasyate

16

ata ūrdhvaṃ nibodhedaṃ devānāṃ yaṣṭum icchatām

samāgamaṃ mahārāja brahmaṇā vai svayambhuvā

17

devāḥ sametya brahmāṇaṃ bhūmibhāgaṃ yiyakṣavaḥ

śubhaṃ deśam ayācanta yajema iti pārthiva

18

[devāh]

bhagavaṃs tvaṃ prabhur bhūmeḥ sarvasya tridivasya ca

yajemahi mahābhāga yajñaṃ bhavad anujñayā

nānanujñāta bhūmir hi yajñasya phalam aśnute

19

tvaṃ hi sarvasya jagataḥ sthāvarasya carasya ca

prabhur bhavasi tasmāt tvaṃ samanujñātum arhasi

20

[brahmā]

dadāmi medinī bhāgaṃ bhavadbhyo 'haṃ surarṣabhāḥ

yasmin deśe kariṣyadhvaṃ yajñaṃ kāśyapanandanāḥ

21

[devāh]

bhagavan kṛtakāmāḥ smo yakṣyāmas tv āptadakṣiṇaiḥ

imaṃ tu deśaṃ munayaḥ paryupāsanta nityadā

22

[bh]

tato 'gasyaś ca kaṇvaś ca bhṛgur atrir vṛṣā kapiḥ

asito devalaś caiva devayajñam upāgaman

23

tato devā mahātmāna ījire yajñam acyuta

tathā samāpayām āsur yathākālaṃ surarṣabhāḥ

24

ta iṣṭayajñās tridaśā himavaty acalottame

ṣaṣṭham aṃśaṃ kratos tasya bhūmidānaṃ pracakrire

25

prādeśa mātraṃ bhūmes tu yo dadyād anupaskṛtam

na sīdati sa kṛcchreṣu na ca durgāṇy avāpnute

26

ś
tavātātapa sahāṃ gṛhabhūmiṃ susaṃskṛtām

pradāya suralokasthaḥ puṇyānte 'pi na cālyate

27

mudito vasate prājñaḥ śakreṇa saha pārthiva

ratiśraya pradātā ca so 'pi svarge mahīyate

28

adhyāpaka kule jātaḥ śrotriyo niyatendriyaḥ

gṛhe yasya vaset tuṣṭaḥ pradhānaṃ lokam aśnute

29

tathā gavārthe śaraṇaṃ śītavarṣasahaṃ mahat

ā saptamaṃ tārayati kulaṃ bharatasattama

30

kṣetrabhūmiṃ dadal loke putra śriyam avāpnuyāt

ratnabhūmiṃ pradattvā tu kulavaṃśaṃ vivardhayet

31

na coṣarāṃ na nirdagdhāṃ mahīṃ dadyāt kathaṃ cana

na śmaśānaparītāṃ ca na ca pāpaniṣevitām

32

pārakye bhūmideśe tu pitṝṇāṃ nirpavet tu yaḥ

tad bhūmisvāmi pitṛbhiḥ śrādha karma vihanyate

33

tasmāt krīvā mahīṃ dadyāt svalpām api vicakṣaṇaḥ

piṃḍaḥ pitṛbhyo datto vai tasyāṃ bhavati śāśvata

34

aṭavī parvatāś caiva nadītīrthāni yāni ca

sarāṇy asvāmikāny āhur na hi tatra parigraha

35

ity etad bhūmidānasya phalam uktaṃ viśāṃ pate

ataḥ paraṃ tu godānaṃ kīrtayiṣyāmi te 'nagha

36

gāvo 'dhikās tapasvibhyo yasmāt sarvebhya eva ca

tasmān maheśvaro devas tapas tābhiḥ samāsthita

37

brahmaloke vasanty etāḥ somena saha bhārata

āsāṃ brahmarṣayaḥ siddhāḥ prārthayanti parāṃ gatim

38

payasā haviṣā dadhnā śakṛtāpy atha carmaṇā

asthibhiś copakurvanti śṛṅgair vālaiś ca bhārata

39

nāsāṃ śītātapau syātāṃ sadaitāḥ karma kurvate

na varṣaṃ viṣamaṃ vāpi duḥkham āsāṃ bhavaty uta

40

brāhmaṇaiḥ sahitā yānti tasmāt parataraṃ padam

ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇa

41

ranti devasya yajñe tāḥ paśutvenopakalpitāḥ

tataś carmaṇvatī rājan gocarmabhyaḥ pravartitā

42

paśutvāc ca vinirmuktāḥ pradānāyopakalpitāḥ

tā imā vipramukhyebhyo yo dadāti mahīpate

nistared āpadaṃ kṛcchrāṃ viṣamastho 'pi pārthiva

43

gavāṃ sahasradaḥ pretya narakaṃ na prapaśyati

sarvatra vijayaṃ cāpi labhate manujādhipa

44

amṛtaṃ vai gavāṃ kṣīram ity āha tridaśādhipaḥ

tasmād dadāti yo dhenum amṛtaṃ sa prayacchati

45

agnīnām avyayaṃ hy etad dhaumyaṃ veda vido viduḥ

tasmād dadāti yo dhenuṃ sa haumyaṃ saṃprayacchati

46

svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim

vipre guṇayute dadyāt sa vai svarge mahīyate

47

prāṇā vai prāṇinām ete procyante bharatarṣabha

tasmād dadāti yo dhenuṃ prāṇān vai sa prayacchati

48

gāvaḥ śaraṇyā bhūtānām iti veda vido viduḥ

tasmād dadāti yo dhenuṃ śaraṇaṃ saṃprayacchati

49

na vadhārthaṃ pradātavyā na kīnāśe na nāstike

gojīvine na dātavyā tathā gauḥ puruṣarṣabha

50

dadāti tādṛśānāṃ vai naro gāḥ pāpakarmaṇām

akṣayaṃ narakaṃ yātīty evam āhur manīṣiṇa

51

na kṛśāṃ pāpavatsāṃ vā vandhyāṃ rogānvitāṃ tathā

na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai

52

daśa gosahasradaḥ samyak śakreṇa saha modate

akṣayāṁl labhate lokān naraḥ śatasahasrada

53

ity etad gopradānaṃ ca tiladānaṃ ca kīrtitam

tathā bhūmipradānaṃ ca śṛṇuṣvānne ca bhārata

54

annadānaṃ pradhānaṃ hi kaunteya paricakṣate

annasya hi pradanena rantidevo divaṃ gataḥ //

svāyambhuvaṃ mahābhāgaṃ sa paśyati narādhipa

55

na hiraṇyair na vāsobhir nāśvadānena bhārata

prāpnuvanti narāḥ śreyo yathehānna pradāḥ prabho

56

annaṃ vai paramaṃ dravyam annaṃ śrīś ca parā matā

annāt prāṇaḥ prabhavati tejo vīryaṃ balaṃ tathā

57

sadbhyo dadāti yaś cānnaṃ sadaikāgra manā naraḥ

na sa durgāṇy avāpnotīty evam āha parāśara

58

arcayitvā yathānyāyaṃ devebhyo 'nnaṃ nivedayet

yadanno hi naro rājaṃs tadannās tasya devatāḥ

59

kaumudyāṃ śuklapakṣe tu yo 'nnadānaṃ karoty uta

60

sa saṃtarati durgāṇi pretya cānantyam aśnute

61

abhuktvātithaye cānnaṃ prayacched yaḥ samāhitaḥ

sa vai brahma vidāṃ lokān prāpnuyād bharatarṣabha

62

sukṛcchrām āpadaṃ prāptaś cānnadaḥ puruṣas taret

pāpaṃ tarati caiveha duṣkṛtaṃ cāpakarṣati

63

ity etad annadānasya tiladānasya caiva ha

bhūmidānasya ca phalaṃ godānasya ca kīrtitam
ura e maryam| ura in quran
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 65