Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 67

Book 13. Chapter 67

The Mahabharata In Sanskrit


Book 13

Chapter 67

1

[य]

तिलानां कीदृशं दानम अथ दीपस्य चैव ह

अन्नानां वाससां चैव भूय एव बरवीहि मे

2

[भ]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

बराह्मणस्य च संवादं यमस्य च युधिष्ठिर

3

मध्यदेशे महान गरामॊ बराह्मणानां बभूव ह

गङ्गायमुनयॊर मध्ये यामुनस्य गिरेर अधः

4

पर्णशालेति विख्यातॊ रमणीयॊ नराधिप

विद्वांसस तत्र भूयिष्ठा बराह्मणाश चावसंस तदा

5

अथ पराह यमः कं चित पुरुषं कृष्णवाससम

रक्ताक्षम ऊर्ध्वरॊमाणं काकजङ्घाक्षि नासिकम

6

गच्छ तवं बराह्मण गरामं ततॊ गत्वा तम आनय

अगस्त्यं गॊत्रतश चापि नामतश चापि शर्मिणम

7

शमे निविष्टं विद्वांसम अध्यापकम अनादृतम

मा चान्यम आनयेथास तवं स गॊत्रं तस्य पार्श्वतः

8

स हि तादृग गुणस तेन तुल्यॊ ऽधययन जन्मना

अपत्येषु तथा वृत्ते समस्तेनैव धीमता

तम आनय यथॊद्दिष्टं पूजा कार्या हि तस्य मे

9

स गत्वा परतिकूलं तच चकार यम शासनम

तम आक्रम्यानयाम आस परतिषिद्धॊ यमेन यः

10

तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान

परॊवाच नीयताम एष सॊ ऽनय आनीयताम इति

11

एवम उक्ते तु वचने धर्मराजेन स दविजः

उवाच धर्मराजानं निर्विण्णॊ ऽधययनेन वै

यॊ मे कालॊ भवेच छेषस तं वसेयम इहाच्युत

12

[यम]

नाहं कालस्य विहितं पराप्नॊमीह कथं चन

यॊ हि धर्मं चरति वै तं तु जानामि केवलम

13

गच्छ विप्र तवम अद्यैव आलयं सवं महाद्युते

बरूहि वा तवं यथा सवैरं करवाणि किम इत्य उत

14

[बर]

यत तत्र कृत्वा सुमहत पुण्यं सयात तद बरवीहि मे

सर्वस्य हि परमाणं तवं तरैलॊक्यस्यापि सत्तम

15

[य]

शृणु तत्त्वेन विप्रर्षे परदानविधिम उत्तमम

तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम

16

तिलाश च संप्रदातव्या यथाशक्ति दविजर्षभ

नित्यदानात सर्वकामांस तिला निर्वर्तयन्त्य उत

17

तिलाञ शराद्धे परशंसन्ति दानम एतद धयनुत्तमम

तान परयच्छस्व विप्रेभ्यॊ विधिदृष्टेन कर्मणा

18

तिला भक्षयितव्याश च सदा तव आलभनं च तैः

कार्यं सततम इच्छद्भिः शरेयः सर्वात्मना गृहे

19

तथापः सर्वदा देयाः पेयाश चैव न संशयः

पुष्करिण्यस तडागानि कूपांश चैवात्र खानयेत

20

एतत सुदुर्लभतरम इह लॊके दविजॊत्तम

आपॊ नित्यं परदेयास ते पुण्यं हय एतद अनुत्तमम

21

परपाश च कार्याः पानार्थं नित्यं ते दविजसत्तम

भुक्ते ऽपय अथ परदेयं ते पानीयं वै विशेषतः

22

इत्य उक्ते स तदा तेन यमदूतेन वै गृहान

नीतश चकार च तथा सर्वं तद यम शासनम

23

नीत्वा तं यमदूतॊ ऽपि गृहीत्वा शर्मिणं तदा

ययौ स धर्मराजाय नयवेदयत चापि तम

24

तं धर्मराजॊ धर्मज्ञं पूजयित्वा परतापवान

कृत्वा च संविदं तेन विससर्ज यथागतम

25

तस्यापि च यमः सर्वम उपदेशं चकार ह

परत्येत्य च स तत सर्वं चकारॊक्तं यमेन तत

26

तथा परशंसते दीपान यमः पितृहितेप्सया

तस्माद दीपप्रदॊ नित्यं संतारयति वै पितॄन

27

दातव्याः सततं दीपास तस्माद भरतसत्तम

देवानां च पितॄणां च चक्षुष्य आस्ते मताः परभॊ

28

रत्नदानं च सुमहत पुण्यम उक्तं जनाधिप

तानि विक्रीय यजते बराह्मणॊ हय अभयंकरः

29

यद वै ददाति विप्रेभ्यॊ बराह्मणः परतिगृह्य वै

उभयॊः सयात तद अक्षय्यं दातुर आदातुर एव च

30

यॊ ददाति सथितः सथित्यां तादृशाय परतिग्रहम

उभयॊर अक्षयं धर्मं तं मनुः पराह धर्मवित

31

वाससां तु परदानेन सवदारनिरतॊ नरः

सुवस्त्रश च सुवेषश च भवतीत्य अनुशुश्रुम

32

गावः सुवर्णं च तथा तिलाश चैवानुवर्णिताः

बहुशः पुरुषव्याघ्र वेद परामाण्य दर्शनात

33

विवाहांश चैव कुर्वीत पुत्रान उत्पादयेत च

पुत्रलाभॊ हि कौरव्य सर्वलाभाद विशिष्यते

1

[y]

tilānāṃ kīdṛśaṃ dānam atha dīpasya caiva ha

annānāṃ vāsasāṃ caiva bhūya eva bravīhi me

2

[bh]

atrāpy udāharantīmam itihāsaṃ purātanam

brāhmaṇasya ca saṃvādaṃ yamasya ca yudhiṣṭhira

3

madhyadeśe mahān grāmo brāhmaṇānāṃ babhūva ha

gaṅgāyamunayor madhye yāmunasya girer adha

4

parṇaśāleti vikhyāto ramaṇīyo narādhipa

vidvāṃsas tatra bhūyiṣṭhā brāhmaṇāś cāvasaṃs tadā

5

atha prāha yamaḥ kaṃ cit puruṣaṃ kṛṣṇavāsasam

raktākṣam ūrdhvaromāṇaṃ kākajaṅghākṣi nāsikam

6

gaccha tvaṃ brāhmaṇa grāmaṃ tato gatvā tam ānaya

agastyaṃ gotrataś cāpi nāmataś cāpi śarmiṇam

7

ame niviṣṭaṃ vidvāṃsam adhyāpakam anādṛtam

mā cānyam ānayethās tvaṃ sa gotraṃ tasya pārśvata

8

sa hi tādṛg guṇas tena tulyo 'dhyayana janmanā

apatyeṣu tathā vṛtte samastenaiva dhīmatā

tam ānaya yathoddiṣṭaṃ pūjā kāryā hi tasya me

9

sa gatvā pratikūlaṃ tac cakāra yama śāsanam

tam ākramyānayām āsa pratiṣiddho yamena ya

10

tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān

provāca nīyatām eṣa so 'nya ānīyatām iti

11

evam ukte tu vacane dharmarājena sa dvijaḥ

uvāca dharmarājānaṃ nirviṇṇo 'dhyayanena vai

yo me kālo bhavec cheṣas taṃ vaseyam ihācyuta

12

[yama]

nāhaṃ kālasya vihitaṃ prāpnomīha kathaṃ cana

yo hi dharmaṃ carati vai taṃ tu jānāmi kevalam

13

gaccha vipra tvam adyaiva ālayaṃ svaṃ mahādyute

brūhi vā tvaṃ yathā svairaṃ karavāṇi kim ity uta

14

[br]

yat tatra kṛtvā sumahat puṇyaṃ syāt tad bravīhi me

sarvasya hi pramāṇaṃ tvaṃ trailokyasyāpi sattama

15

[y]

śṛ
u tattvena viprarṣe pradānavidhim uttamam

tilāḥ paramakaṃ dānaṃ puṇyaṃ caiveha śāśvatam

16

tilāś ca saṃpradātavyā yathāśakti dvijarṣabha

nityadānāt sarvakāmāṃs tilā nirvartayanty uta

17

tilāñ śrāddhe praśaṃsanti dānam etad dhyanuttamam

tān prayacchasva viprebhyo vidhidṛṣṭena karmaṇā

18

tilā bhakṣayitavyāś ca sadā tv ālabhanaṃ ca taiḥ

kāryaṃ satatam icchadbhiḥ śreyaḥ sarvātmanā gṛhe

19

tathāpaḥ sarvadā deyāḥ peyāś caiva na saṃśayaḥ

puṣkariṇyas taḍāgāni kūpāṃś caivātra khānayet

20

etat sudurlabhataram iha loke dvijottama

āpo nityaṃ pradeyās te puṇyaṃ hy etad anuttamam

21

prapāś ca kāryāḥ pānārthaṃ nityaṃ te dvijasattama

bhukte 'py atha pradeyaṃ te pānīyaṃ vai viśeṣata

22

ity ukte sa tadā tena yamadūtena vai gṛhān

nītaś cakāra ca tathā sarvaṃ tad yama śāsanam

23

nītvā taṃ yamadūto 'pi gṛhītvā śarmiṇaṃ tadā

yayau sa dharmarājāya nyavedayata cāpi tam

24

taṃ dharmarājo dharmajñaṃ pūjayitvā pratāpavān

kṛtvā ca saṃvidaṃ tena visasarja yathāgatam

25

tasyāpi ca yamaḥ sarvam upadeśaṃ cakāra ha

pratyetya ca sa tat sarvaṃ cakāroktaṃ yamena tat

26

tathā praśaṃsate dīpān yamaḥ pitṛhitepsayā

tasmād dīpaprado nityaṃ saṃtārayati vai pitṝn

27

dātavyāḥ satataṃ dīpās tasmād bharatasattama

devānāṃ ca pitṝṇāṃ ca cakṣuṣy āste matāḥ prabho

28

ratnadānaṃ ca sumahat puṇyam uktaṃ janādhipa

tāni vikrīya yajate brāhmaṇo hy abhayaṃkara

29

yad vai dadāti viprebhyo brāhmaṇaḥ pratigṛhya vai

ubhayoḥ syāt tad akṣayyaṃ dātur ādātur eva ca

30

yo dadāti sthitaḥ sthityāṃ tādṛśāya pratigraham

ubhayor akṣayaṃ dharmaṃ taṃ manuḥ prāha dharmavit

31

vāsasāṃ tu pradānena svadāranirato naraḥ

suvastraś ca suveṣaś ca bhavatīty anuśuśruma

32

gāvaḥ suvarṇaṃ ca tathā tilāś caivānuvarṇitāḥ

bahuśaḥ puruṣavyāghra veda prāmāṇya darśanāt

33

vivāhāṃś caiva kurvīta putrān utpādayeta ca

putralābho hi kauravya sarvalābhād viśiṣyate
2 esdras 3 1 5| 2 esdras 3 1 5
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 67