Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 71

Book 13. Chapter 71

The Mahabharata In Sanskrit


Book 13

Chapter 71

1

[य]

उक्तं वै गॊप्रदानं ते नाचिकेतम ऋषिं परति

माहात्म्यम अपि चैवॊक्तम उद्देशेन गवां परभॊ

2

नृगेण च यथा दुःखम अनुभूतं महात्मना

एकापराधाद अज्ञानात पितामह महामते

3

दवारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः

मॊक्षहेतुर अभूत कृष्णस तद अप्य अवधृतं मया

4

किं तव अस्ति मम संदेहॊ गवां लॊकं परति परभॊ

तत्त्वतः शरॊतुम इच्छामि गॊदा यत्र विशन्त्य उत

5

[भ]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

यथापृच्छत पद्मयॊनिम एतद एव शतक्रतुः

6

[षक्र]

सवर्लॊकवासिनां लक्ष्मीम अभिभूय सवया तविषा

गॊलॊकवासिनः पश्ये वरजतः संशयॊ ऽतर मे

7

कीदृशा भगवँल लॊका गवां तद बरूहि मे ऽनघ

यान आवसन्ति दातार एतद इच्छामि वेदितुम

8

कीदृशाः किं फलाः कः सवित परमस तत्र वै गुणः

कथं च पुरुषास तत्र गच्छन्ति विगतज्वराः

9

कियत कालं परदानस्य दाता च फलम अश्नुते

कथं बहुविधं दानं सयाद अल्पम अपि वा कथम

10

बह्वीनां कीदृशं दानम अल्पानां वापि कीदृशम

अदत्त्वा गॊप्रदाः सन्ति केन वा तच च शंस मे

11

कथं च बहु दाता सयाद अल्पदात्रा समः परभॊ

अल्पप्रदाता बहुदः कथं च सयाद इहेश्वर

12

कीदृशी दक्षिणा चैव गॊप्रदाने विशिष्यते

एतत तथ्येन भगवन मम शंसितुम अर्हसि

1

[y]

uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati

māhātmyam api caivoktam uddeśena gavāṃ prabho

2

nṛgeṇa ca yathā duḥkham anubhūtaṃ mahātmanā

ekāparādhād ajñānāt pitāmaha mahāmate

3

dvāravatyāṃ yathā cāsau niviśantyāṃ samuddhṛtaḥ

mokṣahetur abhūt kṛṣṇas tad apy avadhṛtaṃ mayā

4

kiṃ tv asti mama saṃdeho gavāṃ lokaṃ prati prabho

tattvataḥ śrotum icchāmi godā yatra viśanty uta

5

[bh]

atrāpy udāharantīmam itihāsaṃ purātanam

yathāpṛcchat padmayonim etad eva śatakratu

6

[
akra]

svarlokavāsināṃ lakṣmīm abhibhūya svayā tviṣā

golokavāsinaḥ paśye vrajataḥ saṃśayo 'tra me

7

kīdṛśā bhagavaṁl lokā gavāṃ tad brūhi me 'nagha

yān āvasanti dātāra etad icchāmi veditum

8

kīdṛśāḥ kiṃ phalāḥ kaḥ svit paramas tatra vai guṇaḥ

kathaṃ ca puruṣās tatra gacchanti vigatajvarāḥ

9

kiyat kālaṃ pradānasya dātā ca phalam aśnute

kathaṃ bahuvidhaṃ dānaṃ syād alpam api vā katham

10

bahvīnāṃ kīdṛśaṃ dānam alpānāṃ vāpi kīdṛśam

adattvā gopradāḥ santi kena vā tac ca śaṃsa me

11

kathaṃ ca bahu dātā syād alpadātrā samaḥ prabho

alpapradātā bahudaḥ kathaṃ ca syād iheśvara

12

kīdṛśī dakṣiṇā caiva gopradāne viśiṣyate

etat tathyena bhagavan mama śaṃsitum arhasi
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 71