Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 73

Book 13. Chapter 73

The Mahabharata In Sanskrit


Book 13

Chapter 73

1

[इन्द्र]

जानन यॊ गाम अपहरेद विक्रीयाद वार्थ कारणात

एतद विज्ञातुम इच्छामि का नु तस्य गतिर भवेत

2

[बर]

भक्षार्थं विक्रयार्थं वा ये ऽपहारं हि कुर्वते

दानार्थं वा बराह्मणाय तत्रेदं शरूयतां फलम

3

विक्रयार्थं हि यॊ हिंस्याद भक्षयेद वा निर अङ्कुशः

घातयानं हि पुरुषं ये ऽनुमन्येयुर अर्थिनः

4

घातकः खादकॊ वापि तथा यश चानुमन्यते

यावन्ति तस्या लॊमानि तावद वर्षाणि मज्जति

5

ये दॊषा यादृशाश चैव दविज यज्ञॊपघातके

विक्रये चापहारे च ते दॊषा वै समृताः परभॊ

6

अपहृत्य तु यॊ गां वै बराह्मणाय परयच्छति

यावद दाने फलं तस्यास तावन निरयम ऋच्छति

7

सुवर्णं दक्षिणाम आहुर गॊप्रदाने महाद्युते

सुवर्णं परमं हय उक्तं दक्षिणार्थम असंशयम

8

गॊप्रदानं तारयते सप्त पूर्वांस तथा परान

सुवर्णं दक्षिणां दत्त्वा तावद दविगुणम उच्यते

9

सुवर्णं परमं दानं सुवर्णं दक्षिणा परा

सुवर्णं पावनं शक्र पावनानां परं समृतम

10

कुलानां पावनं पराहुर जातरूपं शतक्रतॊ

एषा मे दक्षिणा परॊक्ता समासेन महाद्युते

11

[भ]

एतत पितामहेनॊक्तम इन्द्राय भरतर्षभ

इन्द्रॊ दशरथायाह रामायाह पिता तथा

12

राघवॊ ऽपि परिय भरात्रे लक्ष्मणाय यशस्विने

ऋषिभ्यॊ लक्ष्मणेनॊक्तम अरण्ये वसता विभॊ

13

पारम्पर्यागतं चेदम ऋषयः संशितव्रताः

दुर्धरं धारयाम आसू राजानश चैव धार्मिकाः

उपाध्यायेन गदितं मम चेदं युधिष्ठिर

14

य इदं बराह्मणॊ नित्यं वदेद बराह्मण संसदि

यज्ञेषु गॊप्रदानेषु दवयॊर अपि समागमे

15

तस्य लॊकाः किलाक्षय्या दैवतैः सह नित्यदा

इति बरह्मा स भगवान उवाच परमेश्वरः

1

[indra]

jānan yo gām apahared vikrīyād vārtha kāraṇāt

etad vijñātum icchāmi kā nu tasya gatir bhavet

2

[br]

bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate

dānārthaṃ vā brāhmaṇāya tatredaṃ śrūyatāṃ phalam

3

vikrayārthaṃ hi yo hiṃsyād bhakṣayed vā nir aṅkuśaḥ

ghātayānaṃ hi puruṣaṃ ye 'numanyeyur arthina

4

ghātakaḥ khādako vāpi tathā yaś cānumanyate

yāvanti tasyā lomāni tāvad varṣāṇi majjati

5

ye doṣā yādṛśāś caiva dvija yajñopaghātake

vikraye cāpahāre ca te doṣā vai smṛtāḥ prabho

6

apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati

yāvad dāne phalaṃ tasyās tāvan nirayam ṛcchati

7

suvarṇaṃ dakṣiṇām āhur gopradāne mahādyute

suvarṇaṃ paramaṃ hy uktaṃ dakṣiṇārtham asaṃśayam

8

gopradānaṃ tārayate sapta pūrvāṃs tathā parān

suvarṇaṃ dakṣiṇāṃ dattvā tāvad dviguṇam ucyate

9

suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā

suvarṇaṃ pāvanaṃ śakra pāvanānāṃ paraṃ smṛtam

10

kulānāṃ pāvanaṃ prāhur jātarūpaṃ śatakrato

eṣā me dakṣiṇā proktā samāsena mahādyute

11

[bh]

etat pitāmahenoktam indrāya bharatarṣabha

indro daśarathāyāha rāmāyāha pitā tathā

12

rāghavo 'pi priya bhrātre lakṣmaṇāya yaśasvine

ibhyo lakṣmaṇenoktam araṇye vasatā vibho

13

pāramparyāgataṃ cedam ṛṣayaḥ saṃśitavratāḥ

durdharaṃ dhārayām āsū rājānaś caiva dhārmikāḥ

upādhyāyena gaditaṃ mama cedaṃ yudhiṣṭhira

14

ya idaṃ brāhmaṇo nityaṃ vaded brāhmaṇa saṃsadi

yajñeṣu gopradāneṣu dvayor api samāgame

15

tasya lokāḥ kilākṣayyā daivataiḥ saha nityadā

iti brahmā sa bhagavān uvāca parameśvaraḥ
habakkuk chapter 1 verse 5| habakkuk 3 4
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 73