Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 75

Book 13. Chapter 75

The Mahabharata In Sanskrit


Book 13

Chapter 75

1

येन ताञ शाश्वताँल लॊकान अखिलान अश्नुवीमहि

2

[भ]

न गॊदानात परं किं चिद विद्यते वसुधाधिप

गौर हि नयायागता दत्ता सद्यस तारयते कुलम

3

सताम अर्थे सम्यग उत्पादितॊ यः; स वै कॢप्तः सम्यग इष्टः परजाभ्यः

तस्मात पूर्वं हय आदि काले परवृत्तं; गवां दाने शृणु राजन विधिं मे

4

पुरा गॊषूपनीतासु गॊषु संदिग्धदर्शिना

मान्धात्रा परकृतं परश्नं बृहस्पतिर अभाषत

5

दविजातिम अभिसत्कृत्य शवःकालम अभिवेद्य च

परदानार्थे नियुञ्जीत रॊहिणीं नियतव्रतः

6

आह्वानं च परयुञ्जीत समङ्गे बहुलेति च

परविश्य च गवां मध्यम इमां शरुतिम उदाहरेत

7

गौर मे माता गॊवृषभः पिता मे; दिवं शर्म जगती मे परतिष्ठा

परपद्यैवं शर्वरीम उष्य गॊषु; मुनिर वाणीम उत्सृजेद गॊप्रदाने

8

स ताम एकां निशां गॊभिः समसंख्यः समव्रतः

ऐकात्म्य गमनात सद्यः कल्मषाद विप्रमुच्यते

9

उत्सृष्ट वृषवत्सा हि परदेया सूर्यदर्शने

तरिविधं परतिपत्तव्यम अर्थवादाशिषः सतवाः

10

ऊर्जस्विन्य ऊर्ज मेधाश च यज्ञॊ; गर्भॊ ऽमृतस्य जगतश च परतिष्ठा

कषितौ राधः परभवः शश्वद एव; पराजापत्याः सर्वम इत्य अर्थवादः

11

गावॊ ममैनः परणुदन्तु सौर्यास; तथा सौम्याः सवर्गयानाय सन्तु

आम्नाता मे ददतीर आश्रयं तु; तथानुक्ताः सन्तु सर्वाशिषॊ मे

12

शेषॊत्सर्गे कर्मभिर देहमॊक्षे; सरस्वत्यः शरेयसि संप्रवृत्ताः

यूयं नित्यं पुण्यकर्मॊपवाह्या; दिशध्वं मे गतिम इष्टां परपन्नाः

13

या वै यूयं सॊ ऽहम अद्यैक भावॊ; युष्मान दत्त्वा चाहम आत्मप्रदाता

मनश चयुता मन एवॊपपन्नाः; संधुक्षध्वं सौम्य रूपॊग्र रूपाः

14

एवं तस्याग्रे पूर्वम अर्धं वदेत; गवां दाता विधिवत पूर्वदृष्टम

परतिब्रूयाच छेषम अर्धं दविजातिः; परतिगृह्णन वै गॊप्रदाने विधिज्ञः

15

गां ददानीति वक्तव्यम अर्घ्य वस्त्रवसु परदः

ऊधस्या भरितव्या च वैष्णवीति च चॊदयेत

16

नाम संकीर्तयेत तस्या यथा संख्यॊत्तरं स वै

फलं षड्विंशद अष्टौ च सहस्राणि च विंशतिः

17

एवम एतान गुणान वृद्धान गवादीनां यथाक्रमम

गॊप्रदाता समाप्नॊति समस्तान अष्टमे करमे

18

गॊदः शीली निर्भयश चार्घ दाता; न सयाद दुःखी वसु दाता च कामी

ऊधस्यॊढा भारत यश च विद्वान; वयाख्यातास ते वैष्णवाश च नद्र लॊकाः

19

गा वै दत्त्वा गॊव्रती सयात तरिरात्रं; निशां चैकां संवसेतेह ताभिः

काम्याष्टम्यां वर्तितव्यं तरिरात्रं; रसैर वा गॊः शकृता परस्नवैर वा

20

वेद वरती सयाद वृषभ परदाता; वेदावाप्तिर गॊयुगस्य परदाने

तथा गवं विधिम आसाद्य यज्वा; लॊकान अग्र्यान विन्दते नाविधिज्ञः

21

कामान सर्वान पार्थिवान एकसंस्थान; यॊ वै दद्यात कामदुघां च धेनुम

सम्यक ताः सयुर हव्यकव्यौघवत्यस; तासाम उक्ष्णां जयायसां संप्रदानम

22

न चाशिष्यायाव्रतायॊपकुर्यान; नाश्रद्दधानाय न वक्रबुद्धये

गुह्यॊ हय अयं सर्वलॊकस्य धर्मॊ; नेमं धर्मं यत्र तत्र परजल्पेत

23

सन्ति लॊके शरद्दधाना मनुष्याः; सन्ति कषुद्रा राक्षसा मानुषेषु

येषां दानं दीयमानं हय अनिष्टं; नास्तिक्यं चाप्य आश्रयन्ते हय अपुण्याः

24

बार्हस्पत्यं वाक्यम एतन निशम्य; ये राजानॊ गॊप्रदानानि कृत्वा

लॊकान पराप्ताः पुण्यशीलाः सुवृत्तास; तान मे राजन कीर्त्यमानान निबॊध

25

उशीनरॊ विष्वग अश्वॊ नृगश च; भगीरथॊ विश्रुतॊ यौवनाश्वः

मान्धाता वै मुचुकुन्दश च राजा; भूरि दयुम्नॊ नैषधः सॊमकश च

26

पुरूरवा भरतश चक्रवर्ती; यस्यान्वये भारताः सर्व एव

तथा वीरॊ दाशरथिश च रामॊ; ये चाप्य अन्ये विश्रुताः कीर्तिमन्तः

27

तथा राजा पृथु कर्मा दिलीपॊ; दिवं पराप्तॊ गॊप्रदाने विधिज्ञ्डः

यज्ञैर दानैस तपसा राजधर्मैर; मान्धाताभूद गॊप्रदानैश च युक्तः

28

तस्मात पार्थ तवम अपीमां मयॊक्तां; बार्हस्पतीं भारतीं धारयस्व

दविजाग्र्येभ्यः संप्रयच्छ परतीतॊ; गाः पुण्या वै पराप्य राज्यं कुरूणाम

29

[व]

तथा सर्वं कृतवान धर्मराजॊ; भीष्मेणॊक्तॊ विधिवद गॊप्रदाने

स मान्धातुर देवदेवॊपदिष्टं; सम्यग धर्मं धारयाम आस राजा

30

इति नृप सततं गवां परदाने; यवशकलान सह गॊमयैः पिबानः

कषितितलशयनः शिखी यतात्मा; वृष इव राजवृषस तदा बभूव

31

स नृपतिर अभवत सदैव ताभ्यः; परयत मना हय अभिसंस्तुवंश च गा वै

नृप धुरि च न गाम अयुङ्क्त भूयस; तुरगवरैर अगमच च यत्र तत्र

1

yena tāñ śāvatāṁl lokān akhilān aśnuvīmahi

2

[bh]

na godānāt paraṃ kiṃ cid vidyate vasudhādhipa

gaur hi nyāyāgatā dattā sadyas tārayate kulam

3

satām arthe samyag utpādito yaḥ; sa vai kḷptaḥ samyag iṣṭaḥ prajābhyaḥ

tasmāt pūrvaṃ hy ādi kāle pravṛttaṃ; gavāṃ dāne śṛṇu rājan vidhiṃ me

4

purā goṣūpanītāsu goṣu saṃdigdhadarśinā

māndhātrā prakṛtaṃ praśnaṃ bṛhaspatir abhāṣata

5

dvijātim abhisatkṛtya śvaḥkālam abhivedya ca

pradānārthe niyuñjīta rohiṇīṃ niyatavrata

6

hvānaṃ ca prayuñjīta samaṅge bahuleti ca

praviśya ca gavāṃ madhyam imāṃ śrutim udāharet

7

gaur me mātā govṛṣabhaḥ pitā me; divaṃ śarma jagatī me pratiṣṭhā

prapadyaivaṃ śarvarīm uṣya goṣu; munir vāṇīm utsṛjed gopradāne

8

sa tām ekāṃ niśāṃ gobhiḥ samasaṃkhyaḥ samavrataḥ

aikātmya gamanāt sadyaḥ kalmaṣād vipramucyate

9

utsṛṣṭa vṛṣavatsā hi pradeyā sūryadarśane

trividhaṃ pratipattavyam arthavādāśiṣaḥ stavāḥ

10

rjasviny ūrja medhāś ca yajño; garbho 'mṛtasya jagataś ca pratiṣṭhā

kṣitau rādhaḥ prabhavaḥ śaśvad eva; prājāpatyāḥ sarvam ity arthavāda

11

gāvo mamainaḥ praṇudantu sauryās; tathā saumyāḥ svargayānāya santu

āmnātā me dadatīr āśrayaṃ tu; tathānuktāḥ santu sarvāśiṣo me

12

eṣotsarge karmabhir dehamokṣe; sarasvatyaḥ śreyasi saṃpravṛttāḥ

yūyaṃ nityaṃ puṇyakarmopavāhyā; diśadhvaṃ me gatim iṣṭāṃ prapannāḥ

13

yā vai yūyaṃ so 'ham adyaika bhāvo; yuṣmān dattvā cāham ātmapradātā

manaś cyutā mana evopapannāḥ; saṃdhukṣadhvaṃ saumya rūpogra rūpāḥ

14

evaṃ tasyāgre pūrvam ardhaṃ vadeta; gavāṃ dātā vidhivat pūrvadṛṣṭam

pratibrūyāc cheṣam ardhaṃ dvijātiḥ; pratigṛhṇan vai gopradāne vidhijña

15

gāṃ dadānīti vaktavyam arghya vastravasu pradaḥ

ūdhasyā bharitavyā ca vaiṣṇavīti ca codayet

16

nāma saṃkīrtayet tasyā yathā saṃkhyottaraṃ sa vai

phalaṃ ṣaḍviṃśad aṣṭau ca sahasrāṇi ca viṃśati

17

evam etān guṇān vṛddhān gavādīnāṃ yathākramam

gopradātā samāpnoti samastān aṣṭame krame

18

godaḥ śīlī nirbhayaś cārgha dātā; na syād duḥkhī vasu dātā ca kāmī

ūdhasyoḍhā bhārata yaś ca vidvān; vyākhyātās te vaiṣṇavāś ca ndra lokāḥ

19

gā vai dattvā govratī syāt trirātraṃ; niśāṃ caikāṃ saṃvaseteha tābhiḥ

kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ; rasair vā goḥ śakṛtā prasnavair vā

20

veda vratī syād vṛṣabha pradātā; vedāvāptir goyugasya pradāne

tathā gavaṃ vidhim āsādya yajvā; lokān agryān vindate nāvidhijña

21

kāmān sarvān pārthivān ekasaṃsthān; yo vai dadyāt kāmadughāṃ ca dhenum

samyak tāḥ syur havyakavyaughavatyas; tāsām ukṣṇāṃ jyāyasāṃ saṃpradānam

22

na cāśiṣyāyāvratāyopakuryān; nāśraddadhānāya na vakrabuddhaye

guhyo hy ayaṃ sarvalokasya dharmo; nemaṃ dharmaṃ yatra tatra prajalpet

23

santi loke śraddadhānā manuṣyāḥ; santi kṣudrā rākṣasā mānuṣeṣu

yeṣāṃ dānaṃ dīyamānaṃ hy aniṣṭaṃ; nāstikyaṃ cāpy āśrayante hy apuṇyāḥ

24

bārhaspatyaṃ vākyam etan niśamya; ye rājāno gopradānāni kṛtvā

lokān prāptāḥ puṇyaśīlāḥ suvṛttās; tān me rājan kīrtyamānān nibodha

25

uśīnaro viṣvag aśvo nṛgaś ca; bhagīratho viśruto yauvanāśvaḥ

māndhātā vai mucukundaś ca rājā; bhūri dyumno naiṣadhaḥ somakaś ca

26

purūravā bharataś cakravartī; yasyānvaye bhāratāḥ sarva eva

tathā vīro dāśarathiś ca rāmo; ye cāpy anye viśrutāḥ kīrtimanta

27

tathā rājā pṛthu karmā dilīpo; divaṃ prāpto gopradāne vidhijñḍaḥ

yajñair dānais tapasā rājadharmair; māndhātābhūd gopradānaiś ca yukta

28

tasmāt pārtha tvam apīmāṃ mayoktāṃ; bārhaspatīṃ bhāratīṃ dhārayasva

dvijāgryebhyaḥ saṃprayaccha pratīto; gāḥ puṇyā vai prāpya rājyaṃ kurūṇām

29

[v]

tathā sarvaṃ kṛtavān dharmarājo; bhīṣmeṇokto vidhivad gopradāne

sa māndhātur devadevopadiṣṭaṃ; samyag dharmaṃ dhārayām āsa rājā

30

iti nṛpa satataṃ gavāṃ pradāne; yavaśakalān saha gomayaiḥ pibānaḥ

kṣititalaśayanaḥ śikhī yatātmā; vṛṣa iva rājavṛṣas tadā babhūva

31

sa nṛpatir abhavat sadaiva tābhyaḥ; prayata manā hy abhisaṃstuvaṃś ca gā vai

nṛpa dhuri ca na gām ayuṅkta bhūyas; turagavarair agamac ca yatra tatra
maintain internet connection 6700 ppc 6700| arcana coelestia bergquist
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 75