Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 79

Book 13. Chapter 79

The Mahabharata In Sanskrit


Book 13

Chapter 79

1

[व]

घृतक्षीरप्रदा गावॊ घृतयॊन्यॊ घृतॊद्भवाः

घृतनद्यॊ घृतावर्तास ता मे सन्तु सदा गृहे

2

घृतं मे हृदये नित्यं घृतं नाभ्यां परतिष्ठितम

घृतं सर्वृषु गात्रेषु घृतं मे मनसि सथितम

3

गावॊ ममाग्रतॊ नित्यं गावः पृष्ठत एव च

गावॊ मे सर्वतश चैव गवां मध्ये वसाम्य अहम

4

इत्य आचम्य जपेत सायंप्रातश च पुरुषः सदा

यद अह्ना कुरुते पापं तस्मात स परिमुच्यते

5

परासादा यत्र सौवर्णा वसॊर धारा च यत्र सा

गन्धर्वाप्सरसॊ यत्र तत्र यान्ति सहस्रदाः

6

नव नीत पङ्काः कषीरॊदा दधि शैवलसंकुलाः

वहन्ति यत्र नद्यॊ वै यत्र यान्ति सहस्रदाः

7

गवां शतसहस्रं तु यः परयच्छेद यथाविधि

पराम ऋद्धिम अवाप्याथ स गॊलॊके महीयते

8

दश चॊभयतः परेत्य मातापित्रॊः पितामहान

दधाति सुकृताँल लॊकान पुनाति च कुलं नरः

9

धेन्वाः परमाणेन समप्रमाणां; धेनुं तिलानाम अपि च परदाय

पानीय दाता च यमस्य लॊके; न यातनां कां चिद उपैति तत्र

10

पवित्रम अग्र्यं जगतः परतिष्ठा; दिवौकसां मातरॊ ऽथाप्रमेयाः

अन्वालभेद दक्षिणतॊ वरजेच च; दद्याच च पात्रे परसमीक्ष्य कालम

11

धेनुं स वत्सां कपिलां भूरि शृङ्गां; कांस्यॊपदॊहां वसनॊत्तरीयाम

परदाय तां गाहति दुर विगाह्यां; याम्यां सभां वीतभयॊ मनुष्यः

12

सुरूपा बहुरूपाश च विश्वरूपाश च मातरः

गावॊ माम उपतिष्ठन्ताम इति नित्यं परकीर्तयेत

13

नातः पुण्यतरं दानं नातः पुण्यतरं फलम

नातॊ विशिष्टं लॊकेषु भूतं भवितुम अर्हति

14

तवचा लॊम्नाथ शृङ्गैश च वालैः कषीरेण मेदसा

यज्ञं वहन्ति संभूय किम अस्त्य अभ्यधिकं ततः

15

यया सर्वम इदं वयाप्तं जगत सथावरजङ्गमम

तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम

16

गुणवचन समुच्चयैक देशॊ; नृपव मयैष गवां परकीर्तितस ते

न हि परम इह दानम अस्ति गॊभ्यॊ; भवन्ति न चापि परायणं तथान्यत

17

[भ]

परम इदम इति भूमिपॊ विचिन्त्य; परवरम ऋषेर वचनं ततॊ महात्मा

वयसृजत नियतात्मवान दविजेभ्यॊ; सुबहु च गॊधनम आप्तवांश च लॊकान

1

[v]

ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ

ghṛtanadyo ghṛtāvartās tā me santu sadā gṛhe

2

ghṛtaṃ me hṛdaye nityaṃ ghṛtaṃ nābhyāṃ pratiṣṭhitam

ghṛtaṃ sarvṛṣu gātreṣu ghṛtaṃ me manasi sthitam

3

gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca

gāvo me sarvataś caiva gavāṃ madhye vasāmy aham

4

ity ācamya japet sāyaṃprātaś ca puruṣaḥ sadā

yad ahnā kurute pāpaṃ tasmāt sa parimucyate

5

prāsādā yatra sauvarṇā vasor dhārā ca yatra sā

gandharvāpsaraso yatra tatra yānti sahasradāḥ

6

nava nīta paṅkāḥ kṣīrodā dadhi śaivalasaṃkulāḥ

vahanti yatra nadyo vai yatra yānti sahasradāḥ

7

gavāṃ śatasahasraṃ tu yaḥ prayacched yathāvidhi

parām ṛddhim avāpyātha sa goloke mahīyate

8

daśa cobhayataḥ pretya mātāpitroḥ pitāmahān

dadhāti sukṛtāṁl lokān punāti ca kulaṃ nara

9

dhenvāḥ pramāṇena samapramāṇāṃ; dhenuṃ tilānām api ca pradāya

pānīya dātā ca yamasya loke; na yātanāṃ kāṃ cid upaiti tatra

10

pavitram agryaṃ jagataḥ pratiṣṭhā; divaukasāṃ mātaro 'thāprameyāḥ

anvālabhed dakṣiṇato vrajec ca; dadyāc ca pātre prasamīkṣya kālam

11

dhenuṃ sa vatsāṃ kapilāṃ bhūri śṛṅgāṃ; kāṃsyopadohāṃ vasanottarīyām

pradāya tāṃ gāhati dur vigāhyāṃ; yāmyāṃ sabhāṃ vītabhayo manuṣya

12

surūpā bahurūpāś ca viśvarūpāś ca mātaraḥ

gāvo mām upatiṣṭhantām iti nityaṃ prakīrtayet

13

nātaḥ puṇyataraṃ dānaṃ nātaḥ puṇyataraṃ phalam

nāto viśiṣṭaṃ lokeṣu bhūtaṃ bhavitum arhati

14

tvacā lomnātha śṛṅgaiś ca vālaiḥ kṣīreṇa medasā

yajñaṃ vahanti saṃbhūya kim asty abhyadhikaṃ tata

15

yayā sarvam idaṃ vyāptaṃ jagat sthāvarajaṅgamam

tāṃ dhenuṃ śirasā vande bhūtabhavyasya mātaram

16

guṇavacana samuccayaika deśo; nṛpava mayaiṣa gavāṃ prakīrtitas te

na hi param iha dānam asti gobhyo; bhavanti na cāpi parāyaṇaṃ tathānyat

17

[bh]

param idam iti bhūmipo vicintya; pravaram ṛṣer vacanaṃ tato mahātmā

vyasṛjata niyatātmavān dvijebhyo; subahu ca godhanam āptavāṃś ca lokān
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 79