Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 80

Book 13. Chapter 80

The Mahabharata In Sanskrit


Book 13

Chapter 80

1

[य]

पवित्राणां पवित्रं यच छरेष्ठं लॊके च यद भवेत

पावनं परमं चैव तन मे बरूहि पितामह

2

[भ]

गावॊ महार्थाः पुण्याश च तारयन्ति च मानवान

धारयन्ति परजाश चेमाः पयसा हविषा तथा

3

न हि पुण्यतमं किं चिद गॊभ्यॊ भरतसत्तम

एताः पवित्राः पुण्याश च तरिषु लॊकेष्व अनुत्तमाः

4

देवानाम उपरिष्टाच च गावः परतिवसन्ति वै

दत्त्वा चैता नरपते यान्ति सवर्गं मनीषिणः

5

मान्धाता यौवनाश्वश च ययातिर नहुषस तथा

गावॊ ददन्तः सततं सहस्रशतसंमिताः

गताः परमकं सथानं देवैर अपि सुदुर्लभम

6

अपि चात्र पुरावृत्तं कथयिष्यामि ते ऽनघ

7

ऋषीणाम उत्तमं धीमान कृष्णद्वैपायनं शुकः

अभिवाद्याह्निकं कृत्वा शुचिः परयत मानसः

पितरं परिपप्रच्छ दृष्टलॊकपरावरम

8

कॊ यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते

किं च कृत्वा परं सवर्गं पराप्नुवन्ति मनीषिणः

9

केन देवाः पवित्रेण सवर्गम अश्नन्ति वा विभॊ

किं च यज्ञ्टस्य यज्ञत्वं कव च यज्ञः परतिष्ठितः

10

दानानाम उत्तमं किं च किं च सत्रम अतः परम

पवित्राणां पवित्रंच यत तद बरूहि ममानघ

11

एतच छरुत्वा तु वचनं वयासः परमधर्मवित

पुत्रायाकथयत सर्वं तत्त्वेन भरतर्षभ

12

[व]

गावः परतिष्ठा भूतानां तथा गावः परायणम

गावः पुण्याः पवित्राश च पावनं धर्म एव च

13

पूर्वम आसन्न शृङ्गा वै गाव इत्य अनुशुश्रुमः

शृङ्गार्थे समुपासन्त ताः किल परभुम अव्ययम

14

ततॊ बरह्मा तु गाः परायम उपविष्टाः समीक्ष्य ह

ईप्सितं परददौ ताभ्यॊ गॊभ्य परत्येकशः परभुः

15

तासं शृङ्गाण्य अजायन्त यस्या यादृङ मनॊगतम

नानावर्णाः शृङ्गवन्त्यस ता वयरॊचन्त पुत्रक

16

बरह्मणा वरदत्तास ता हव्यकव्य परदाः शुभाः

पुण्याः पवित्राः सुभगा दिव्यसंस्थान लक्षणाः

गावस तेजॊ महद दिव्यं गवां दानं परशस्यते

17

ये चैताः संप्रयच्छन्ति साधवॊ वीतमत्सराः

ते वै सुकृतिनः परॊक्ताः सर्वदानप्रदाश च ते

गवां लॊकं यथा पुण्यम आप्नुवन्ति च ते ऽनघ

18

यत्र वृक्षा मधु फला दिव्यपुष्पफलॊपगाः

पुष्पाणि च सुगन्धीनि दिव्यानि दविजसत्तम

19

सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका

सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा

20

रक्तॊत्पलवनैश चैव मणिदण्डैर हिरण्मयैः

तरुणादित्यसंकाशैर भान्ति तत्र जलाशयाः

21

महार्हामणि पत्रैश च काञ्चनप्रभ केसरैः

नीलॊत्पलविमिश्रैश च सरॊभिर बहु पङ्कजैः

22

करवीर वनैः फुल्लैः सहस्रावर्त संवृतैः

संतानकवनैः फुल्लैर वृक्षैश च समलंकृताः

23

निर्मलाभिश च मुक्ताभिर मणिभिश च महाधनैः

उद्धूत पुलिनास तत्र जातरूपैश च निम्नगाः

24

सर्वरत्नमयैर्श चित्रैर अवगाढा नगॊत्तमैः

जातरूपमयैश चान्यैर हुताशनसमप्रभैः

25

सौवर्णगिरयस तत्र मणिरत्नशिलॊच्चयाः

सर्वरत्नमयैर भान्ति शृङ्गैश चारुभिर उच्छ्रितैः

26

नित्यपुष्पफलास तत्र नगाः पत्ररथाकुलाः

दिव्यगन्धरसैः पुष्पैः फलैश च भरतर्षभ

27

रमन्ते पुण्यकर्माणस तत्र नित्यं युधिष्ठिर

सर्वकामसमृद्धार्था निःशॊका गतमन्यवः

28

विमानेषु विचित्रेषु रमणीयेषु भारत

मॊदन्ते पुण्यकर्माणॊ विहरन्तॊ यशस्विनः

29

उपक्रीडन्ति तान राजञ शुभाश चाप्सरसां गणाः

एलाँल लॊकान अवाप्नॊति गां दत्त्वा वै युधिष्ठिर

30

यासाम अधिपतिः पूषा मारुतॊ बलवान बली

ऐश्वर्ये वरुणॊ राजा ता मां पान्तु युगंधराः

31

सुरूपा बहुरूपाश च विश्वरूपाश च मातरः

पराजापत्या इति बरह्मञ जपेन नित्यं यतव्रतः

32

गास तु शुश्रूषते यश च समन्वेति च सर्वशः

तस्मै तुष्टाः परयच्छन्ति वरान अपि सुदुर्लभान

33

न दरुह्येन मनसा चापि गॊषु ता हि सुखप्रदाः

अर्चयेत सदा चैव नमः कारैश च पूजयेत

दान्तः परीतमना नित्यं गवां वयुष्टिं तथाश्नुते

34

येन देवाः पवित्रेण भुञ्जते लॊकम उत्तमम

यत पवित्रं पवित्राणां तद घृतं शिरसा वहेत

35

घृतेन जुहुयाद अग्निं घृतेन सवस्ति वाचयेत

घृतं पराशेद घृतं दद्याद गवां वयुष्टिं तथाश्नुते

36

तर्यहम उष्णं पिबेन मूत्रं तर्यहम उष्णं पिबेत पयः

गवाम उष्णं पयः पीत्वा तयहम उष्णं घृतं पिबेत

तर्यहम उष्णं घृतं पीत्वा वायुभक्षॊ भवेत तर्यहम

37

निर्हृतैश च यवैर गॊभिर मासं परसृत यावकः

बरह्महत्या समं पापं सर्वम एतेन शुध्यति

38

पराभवार्थं दैत्यानां देवैः शौचम इदं कृतम

देवत्वम अपि च पराप्ताः संसिद्धाश च महाबलाः

39

गावः पवित्राः पुण्याश च पावनं परमं महत

ताश च दत्त्वा दविजातिभ्यॊ नरः सवर्गम उपाश्नुते

40

गवां मध्ये शुचिर भूत्वा गॊमतीं मनसा जपेत

पूताभिर अद्भिर आचम्य शुचिर भवति निर्मलः

41

अग्निमध्ये गवां मध्ये बराह्मणानां च संसदि

विद्या वेद वरतस्नाता बराह्मणाः पुण्यकर्मिणः

42

अध्यापयेरञ शिष्यान वै गॊमतीं यज्ञसंमिताम

तरिरात्रॊपॊषितः शरुत्वा गॊमतीं लभते वरम

43

पुत्र कामश च लभते पुत्रं धनम अथापि च

पतिकामा च भर्तारं सर्वकामांश च मानवः

गावस तुष्टाः परयच्छन्ति सेविता वै न संशयः

44

एवम एता महाभागा यज्ञियाः सर्वकामदाः

रॊहिण्य इति जानीहि नैताभ्यॊ विद्यते परम

45

इत्य उक्तः स महातेजाः शुकः पित्रा महात्मना

पूजयाम आस गा नित्यं तस्यात तवम अपि पूजय

1

[y]

pavitrāṇāṃ pavitraṃ yac chreṣṭhaṃ loke ca yad bhavet

pāvanaṃ paramaṃ caiva tan me brūhi pitāmaha

2

[bh]

gāvo mahārthāḥ puṇyāś ca tārayanti ca mānavān

dhārayanti prajāś cemāḥ payasā haviṣā tathā

3

na hi puṇyatamaṃ kiṃ cid gobhyo bharatasattama

etāḥ pavitrāḥ puṇyāś ca triṣu lokeṣv anuttamāḥ

4

devānām upariṣṭāc ca gāvaḥ prativasanti vai

dattvā caitā narapate yānti svargaṃ manīṣiṇa

5

māndhātā yauvanāśvaś ca yayātir nahuṣas tathā

gāvo dadantaḥ satataṃ sahasraśatasaṃmitāḥ

gatāḥ paramakaṃ sthānaṃ devair api sudurlabham

6

api cātra purāvṛttaṃ kathayiṣyāmi te 'nagha

7

ṛṣīṇ
m uttamaṃ dhīmān kṛṣṇadvaipāyanaṃ śukaḥ

abhivādyāhnikaṃ kṛtvā śuciḥ prayata mānasaḥ

pitaraṃ paripapraccha dṛṣṭalokaparāvaram

8

ko yajñaḥ sarvayajñānāṃ variṣṭha upalakṣyate

kiṃ ca kṛtvā paraṃ svargaṃ prāpnuvanti manīṣiṇa

9

kena devāḥ pavitreṇa svargam aśnanti vā vibho

kiṃ ca yajñṭasya yajñatvaṃ kva ca yajñaḥ pratiṣṭhita

10

dānānām uttamaṃ kiṃ ca kiṃ ca satram ataḥ param

pavitrāṇāṃ pavitraṃca yat tad brūhi mamānagha

11

etac chrutvā tu vacanaṃ vyāsaḥ paramadharmavit

putrāyākathayat sarvaṃ tattvena bharatarṣabha

12

[v]

gāvaḥ pratiṣṭhā bhūtānāṃ tathā gāvaḥ parāyaṇam

gāvaḥ puṇyāḥ pavitrāś ca pāvanaṃ dharma eva ca

13

pūrvam āsanna śṛṅgā vai gāva ity anuśuśruma

śṛ
gārthe samupāsanta tāḥ kila prabhum avyayam

14

tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha

īpsitaṃ pradadau tābhyo gobhya pratyekaśaḥ prabhu

15

tāsaṃ śṛgāṇy ajāyanta yasyā yādṛṅ manogatam

nānāvarṇāḥ śṛgavantyas tā vyarocanta putraka

16

brahmaṇā varadattās tā havyakavya pradāḥ śubhāḥ

puṇyāḥ pavitrāḥ subhagā divyasaṃsthāna lakṣaṇāḥ

gāvas tejo mahad divyaṃ gavāṃ dānaṃ praśasyate

17

ye caitāḥ saṃprayacchanti sādhavo vītamatsarāḥ

te vai sukṛtinaḥ proktāḥ sarvadānapradāś ca te

gavāṃ lokaṃ yathā puṇyam āpnuvanti ca te 'nagha

18

yatra vṛkṣā madhu phalā divyapuṣpaphalopagāḥ

puṣpāṇi ca sugandhīni divyāni dvijasattama

19

sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā

sarvatra sukhasaṃsparśā niṣpaṅkā nīrajā śubhā

20

raktotpalavanaiś caiva maṇidaṇḍair hiraṇmayaiḥ

taruṇādityasaṃkāśair bhānti tatra jalāśayāḥ

21

mahārhāmaṇi patraiś ca kāñcanaprabha kesaraiḥ

nīlotpalavimiśraiś ca sarobhir bahu paṅkajai

22

karavīra vanaiḥ phullaiḥ sahasrāvarta saṃvṛtaiḥ

saṃtānakavanaiḥ phullair vṛkṣaiś ca samalaṃkṛtāḥ

23

nirmalābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ

uddhūta pulinās tatra jātarūpaiś ca nimnagāḥ

24

sarvaratnamayairś citrair avagāḍhā nagottamaiḥ

jātarūpamayaiś cānyair hutāśanasamaprabhai

25

sauvarṇagirayas tatra maṇiratnaśiloccayāḥ

sarvaratnamayair bhānti śṛṅgaiś cārubhir ucchritai

26

nityapuṣpaphalās tatra nagāḥ patrarathākulāḥ

divyagandharasaiḥ puṣpaiḥ phalaiś ca bharatarṣabha

27

ramante puṇyakarmāṇas tatra nityaṃ yudhiṣṭhira

sarvakāmasamṛddhārthā niḥśokā gatamanyava

28

vimāneṣu vicitreṣu ramaṇīyeṣu bhārata

modante puṇyakarmāṇo viharanto yaśasvina

29

upakrīḍanti tān rājañ śubhāś cāpsarasāṃ gaṇāḥ

elāṁl lokān avāpnoti gāṃ dattvā vai yudhiṣṭhira

30

yāsām adhipatiḥ pūṣā māruto balavān balī

aiśvarye varuṇo rājā tā māṃ pāntu yugaṃdharāḥ

31

surūpā bahurūpāś ca viśvarūpāś ca mātaraḥ

prājāpatyā iti brahmañ japen nityaṃ yatavrata

32

gās tu śuśrūṣate yaś ca samanveti ca sarvaśaḥ

tasmai tuṣṭāḥ prayacchanti varān api sudurlabhān

33

na druhyen manasā cāpi goṣu tā hi sukhapradāḥ

arcayeta sadā caiva namaḥ kāraiś ca pūjayet

dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute

34

yena devāḥ pavitreṇa bhuñjate lokam uttamam

yat pavitraṃ pavitrāṇāṃ tad ghṛtaṃ śirasā vahet

35

ghṛtena juhuyād agniṃ ghṛtena svasti vācayet

ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute

36

tryaham uṣṇaṃ piben mūtraṃ tryaham uṣṇaṃ pibet payaḥ

gavām uṣṇaṃ payaḥ pītvā tyaham uṣṇaṃ ghṛtaṃ pibet

tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham

37

nirhṛtaiś ca yavair gobhir māsaṃ prasṛta yāvakaḥ

brahmahatyā samaṃ pāpaṃ sarvam etena śudhyati

38

parābhavārthaṃ daityānāṃ devaiḥ śaucam idaṃ kṛtam

devatvam api ca prāptāḥ saṃsiddhāś ca mahābalāḥ

39

gāvaḥ pavitrāḥ puṇyāś ca pāvanaṃ paramaṃ mahat

tāś ca dattvā dvijātibhyo naraḥ svargam upāśnute

40

gavāṃ madhye śucir bhūtvā gomatīṃ manasā japet

pūtābhir adbhir ācamya śucir bhavati nirmala

41

agnimadhye gavāṃ madhye brāhmaṇānāṃ ca saṃsadi

vidyā veda vratasnātā brāhmaṇāḥ puṇyakarmiṇa

42

adhyāpayerañ śiṣyān vai gomatīṃ yajñasaṃmitām

trirātropoṣitaḥ śrutvā gomatīṃ labhate varam

43

putra kāmaś ca labhate putraṃ dhanam athāpi ca

patikāmā ca bhartāraṃ sarvakāmāṃś ca mānavaḥ

gāvas tuṣṭāḥ prayacchanti sevitā vai na saṃśaya

44

evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ

rohiṇya iti jānīhi naitābhyo vidyate param

45

ity uktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā

pūjayām āsa gā nityaṃ tasyāt tvam api pūjaya
palmer chapter note| wu tang clan disciples of the 36 chambers chapter 2
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 80