Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 84

Book 13. Chapter 84

The Mahabharata In Sanskrit


Book 13

Chapter 84

1

[देवाह]

असुरस तारकॊ नाम तवया दत्तवरः परभॊ

सुरान ऋषींश च कलिश्नाति वधस तस्य विधीयताम

2

तस्माद भयं समुत्पन्नम अस्माकं वै पितामह

परित्रायस्व नॊ देव न हय अन्या गतिर अस्ति नः

3

[बर]

समॊ ऽहं सर्वभूतानाम अधर्मं नेह रॊचये

हन्यतां तारकः कषिप्रं सुरर्षिगणबाधकः

4

वेदा धर्मा च नॊत्सादं गच्छेयुः सुरसत्तमाः

विहितं पूर्वम एवात्र मया वै वयेतु वॊ जवरः

5

[देवाह]

वरदानाद भगवतॊ दैतेयॊ बलगर्वितः

देवैर न शक्यते हन्तुं स कथं परशमं वरजेत

6

स हि नैव सम देवानां नासुराणां न रक्षसाम

वध्यः सयाम इति जग्राह वरं तवत्तः पितामह

7

देवाश च शप्ता रुद्राण्या परजॊच्छेदे पुरा कृते

न भविष्यति वॊ ऽपत्यम इति सर्वजगत्पते

8

[बर]

हुताशनॊ न तत्रासीच छापकाले सुरॊत्तमाः

स उत्पादयितापत्यं वधार्थं तरिदशद्विषाम

9

तद वै सर्वान अतिक्रम्य देवदानवराक्षसान

मानुषान अथ गन्धर्वान नागान अथ च पक्षिणः

10

अस्त्रेणामॊघ पातेन शक्त्या तं घातयिष्यति

यतॊ वॊ भयम उत्पन्नं ये चान्ये सुरशत्रवः

11

सनातनॊ हि संकल्पः काम इत्य अभिधीयते

रुद्रस्य तेजः परस्कन्नम अग्नौ निपतितं च तत

12

तत तेजॊ ऽगनिर महद भूतं दवितीयम इव पावकम

वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति

13

स तु नावाप तं शापं नष्टः स हुतभुक तदा

तस्माद वॊ भयहृद देवाः समुत्पत्स्यति पावकिः

14

अन्विष्यतां वै जवलनस तथा चाद्य नियुज्यताम

तारकस्य वधॊपायः कथितॊ वै मयानघाः

15

न हि तेजस्विनां शापास तेजःसु परभवन्ति वै

बलान्य अतिबलं पराप्य न बलानि भवन्ति वै

16

हन्याद अवध्यान वरदान अपि चैव तपस्विनः

संकल्पाभिरुचिः कामः सनातन तमॊ ऽनलः

17

जगत्पतिर अनिर्देश्यः सर्वगः सर्वभावनः

हृच्छयः सर्वभूतानां जयेष्ठॊ रुद्राद अपि परभुः

18

अन्विष्यतां स तु कषिप्रं तेजॊराशिर हुताशनः

स वॊ मनॊगतं कामं देवः संपादयिष्यति

19

एतद वाक्यम उपश्रुत्य ततॊ देवा महात्मनः

जग्मुः संसिद्ध संकल्पाः पर्येषन्तॊ विभावसुम

20

ततस तरैलॊक्यम ऋषयॊ वयचिन्वन्त सुरैः सह

काङ्क्षन्तॊ दर्शनं वह्नेः सर्वे तद्गतमानसाः

21

परेण तपसा युक्ताः शरीमन्तॊ लॊकविश्रुताः

लॊकान अन्वचरन सिद्धाः सर्व एव भृगूद्वह

नष्टम आत्मनि संलीनं नाधिजग्मुर हुताशनम

22

ततः संजातसंत्रासान अग्नेर दर्शनलालसान

जले चरः कलान्तमनास तेजसाग्नेः परदीपितः

उवाच देवान मण्डूकॊ रसातलतलॊत्थितः

23

रसातलतले देवा वसत्य अग्निर इति परभॊ

संतापद इह संप्राप्तः पावकप्रभवाद अहम

24

स संसुप्तॊ जले देवा भगवान हव्यवाहनः

अपः संसृज्य तेजॊभिस तेन संतापिता वयम

25

तस्य दर्शनम इष्टं वॊ यदि देवा विभावसॊः

तत्रैनम अभिगच्छध्वं कार्यं वॊ यदि वह्निना

26

गम्यतां साधयिष्यामॊ वयं हय अग्निभयात सुराः

एतावद उक्त्वा मण्डूकस तवरितॊ जलम आविशत

27

हुताशनस तु बुबुधे मण्डूकस्याथ पैशुनम

शशाप स तम आसाद्य न रसान वेत्स्यसीति वै

28

तं स संयुज्य शापेन मण्डूकं पावकॊ ययौ

अन्यत्र वासाय विभुर न च देवान अदर्शयत

29

देवास तव अनुग्रहं चक्रुर मण्डूकानां भृगूद्वह

यत तच छृणु महाबाहॊ गदतॊ मम सर्वशः

30

[देवाह]

अगि शापाद अजिह्वापि रसज्ञानबहिष्कृताः

सरस्वतीं बहुविधां यूयम उच्चारयिष्यथ

31

बिलवास गतांश चैव निरादानान अचेतसः

गतासून अपि वः शुष्कान भूमिः संधारयिष्यति

तमॊ गतायाम अपि च निशायां विचरिष्यथ

32

इत्य उक्त्वा तांस ततॊ देवाः पुनर एव महीम इमाम

परीयुर जवलनस्यार्थे न चाविन्दन हुताशनम

33

अथ तान दविरदः कश चित सुरेन्द्र दविरदॊपमः

अश्वत्थस्थॊ ऽगिर इत्य एवं पराह देवान भृगूद्वह

34

शशाप जवलनः सर्वान दविरदान करॊधमूर्छितः

परतीपा भवतां जिह्वा भवित्रीति भृगूद्वह

35

इत्य उक्त्वा निःसृतॊ ऽशवत्थाद अग्निर वारणसूचितः

परविवेश शमी गर्भम अथ वह्निः सुषुप्सया

36

अनुग्रहं तु नागानां यं चक्रुः शृणु तं परभॊ

देवा भृगुकुलश्रेष्ठ परीताः सत्यपराक्रमाः

37

[देवाह]

परतीपया जिह्वयापि सर्वाहारान करिष्यथ

वाचं चॊच्चारयिष्यध्वम उच्चैर अव्यञ्जिताक्षरम

इत्य उक्त्वा पुनर एवाग्निम अनुसस्रुर दिवौकसः

38

अश्वत्थान निःसृतश चाग्निः शमी गर्भगतस तदा

शुकेन खयापितॊ विप्र तं देवाः समुपाद्रवन

39

शशाप शुकम अग्निस तु वाग विहीनॊ भविष्यसि

जिह्वां चावर्तयाम आस तस्यापि हुतभुक तदा

40

दृष्ट्वा तु जवलनं देवाः शुकम ऊचुर दयान्विताः

भविता न तवम अत्यन्तं शकुने नष्टवाग इति

41

आवृत्तजिह्वस्य सतॊ वाक्यं कान्तं भविष्यति

बालस्येव परवृद्धस्य कलम अव्यक्तम अद्भुतम

42

इत्य उक्त्वा तं शमी गर्भे वह्निम आलक्ष्य देवताः

तद एवायतनं चक्रुः पुण्यं सर्वक्रियास्व अपि

43

ततः परभृति चाप्य अग्निः शमी गर्भेषु दृश्यते

उत्पादने तथॊपायम अनुजग्मुश च मानवाः

44

आपॊ रसातले यास तु संसृष्टाश चित्रभानुना

ताः पर्वत परस्रवणैर ऊष्मां मुञ्चन्ति भार्गव

पावकेनाधिशयता संतप्तास तस्य तेजसा

45

ततॊ ऽगनिर देवता दृष्ट्वा बभूव वयथितस तदा

किम आगमनम इत्य एवं तान अपृच्छत पावकः

46

तम ऊचुर विबुधाः सर्वे ते चैव परमर्षयः

तवां नियॊक्ष्यामहे कार्ये तद भवान कर्तुम अर्हति

कृते च तस्मिन भविता तवापि सुमहान गुणः

47

[अग्नि]

बरूत यद भवतां कार्यं सर्वं कर्तास्मि तत सुराः

भवतां हि नियॊज्यॊ ऽहं मा वॊ ऽतरास्तु विचारणा

48

[देवाह]

असुरस तारकॊ नाम बरह्मणॊ वरदर्पितः

अस्मान परबाधते वीर्याद वधस तस्य विधीयताम

49

इमान देवगणांस तात परजापतिगणांस तथा

ऋषींश चापि महाभागान परित्रायस्व पावक

50

अपत्यं तेजसा युक्तं परवीरं जनय परभॊ

यद भयं नॊ ऽसुरात तस्मान नाशयेद धव्यवाहन

51

शप्तानां नॊ महादेव्या नान्यद अस्ति परायणम

अन्यत्र भवतॊ वीर्यं तस्मात तरायस्व नस ततः

52

इत्य उक्तः स तथेत्य उक्त्वा भगावान हव्यकव्य भुक

जगामाथ दुराधर्षॊ गङ्गां भागीरथीं परति

53

तया चाप्य अभवन मिश्रॊ गर्भश चास्याभवत तदा

ववृधे स तदा गर्भः कक्षे कृष्ण गतिर यथा

54

तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना

संतापम अगमत तीव्रं सा सॊढुं न शशाक ह

55

आहिते जवलनेनाथ गर्भे तेजःसमन्विते

गङ्गायाम असुरः कश चिद भैरवं नादम उत्सृजत

56

अबुद्धापतितेनाथ नादेन विपुलेन सा

वित्रस्तॊद्भ्रान्त नयना गङ्गा विप्लुतलॊचना

विसंज्ञा नाशकद गर्भं संधारयितुम आत्मना

57

सा तु तेजः परीताङ्गी कम्पमाना च जाह्नवी

उवाच वचनं विप्र तदा गर्भबलॊद्धता

न ते शक्तास्मि भगवंस तेजसॊ ऽसय विधारणे

58

विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम

विह्वला चास्मि भगवंस तेजॊ नष्टं च मे ऽनघ

59

धारणे नास्य शक्ताहं गर्भस्य तपतां वर

उत्स्रक्ष्ये ऽहम इमं दुःखान न तु कामात कथं चन

60

न चेतसॊ ऽसति संस्पर्शॊ मम देव विभावसॊ

आपद अर्थे हि संबन्धः सुसूक्ष्मॊ ऽपि महाद्युते

61

यद अत्र गुणसंपन्नम इतरं वा हुताशन

तवय्य एव तद अहं मन्ये धर्माधर्मौ च केवलौ

62

तामुवाच ततॊ वह्निर धार्यतां धार्यताम अयम

गर्भॊ मत तेजसा युक्तॊ महागुणफलॊदयः

63

शक्ता हय असि महीं कृत्स्नां वॊढुं धारयितुं तथा

न हि ते किं चिद अप्राप्यं मद रेतॊ धारणाद ऋते

64

सा वह्निना वार्यमाणा देवैश चापि सरिद वरा

समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा

65

समर्था धारणे चापि रुद्र तेजः परधर्षिता

नाशकत तं तदा गर्भं संधारयितुम ओजसा

66

सा समुत्सृज्य तं दुःखाद दीप्तवैश्वानर परभम

दर्शयाम आस चाग्निस तां तदा गङ्गां भृगूद्वह

पप्रच्छ सरितां शरेष्ठां कच चिद गर्भः सुखॊदयः

67

कीदृग वर्णॊ ऽपि वा देवि कीदृग रूपश च दृश्यते

तेजसा केन वा युक्तः सर्वम एतद बरवीहि मे

68

[गन्गा]

जातरूपः स गर्भॊ वै तेजसा तवम इवानल

सुवर्णॊ विमलॊ दीप्तः पर्वतं चावभासयत

69

पद्मॊत्पलविमिश्राणां हरदानाम इव शीतलः

गन्धॊ ऽसय स कदम्बानां तुल्यॊ वै तपतां वर

70

तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः

यद दरव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा

तत सर्वं काञ्चनी भूतं समन्तात परत्यदृश्यत

71

पर्यधावत शैलांश च नदीः परस्रवणानि च

वयदीपयत तेजसा च तरैलॊक्यं स चराचरम

72

एवंरूपः स भगवान पुत्रस ते हव्यवाहन

सूर्यवैश्वानर समः कान्त्या सॊम इवापरः

एवम उक्त्वा तु सा देवी तत्रैवान्तरधीयत

73

पावकश चापि तेजस्वी कृत्वा कार्यं दिवौकसाम

जगामेष्टं ततॊ देशं तदा भार्गवनन्दन

74

एतैः कर्म गुणैर लॊके नामाग्नेः परिगीयते

हिरण्यरेता इति वै ऋषिभिर विबुधैस तथा

पृथिवी च तदा देवी खयाता वसुमतीति वै

75

स तु गर्भॊ महातेजा गाङ्गेयः पावकॊद्भवः

दिव्यं शरवणं पराप्य ववृधे ऽदभुतदर्शनः

76

ददृशुः कृत्तिकास तं तु बालार्कसदृशद्युतिम

जातस्नेहाश च तं बालं पुपुषुः सतन्य विस्रवैः

77

ततः स कार्त्तिकेयत्वम अवाप परमद्युतिः

सकन्नत्वात सकन्दतां चापि गुहावासाद गुहॊ ऽभवत

78

एवं सुवर्णम उत्पन्नम अपत्यं जातवेदसः

तत्र जाम्बूनदं शरेष्ठं देवानाम अपि भूषणम

79

ततः परभृति चाप्य एतज जातरूपम उदाहृतम

यत सुवर्णं स भगवान अग्निर ईशः परजापतिः

80

पवित्राणां पवित्रं हि कनकं दविजसत्तम

अग्नी षॊमात्मकं चैव जातरूपम उदाहृतम

81

रत्नानाम उत्तमं रत्नं भूषणानां तथॊत्तमम

पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम

1

[devāh]

asuras tārako nāma tvayā dattavaraḥ prabho

surān ṛṣīṃś ca kliśnāti vadhas tasya vidhīyatām

2

tasmād bhayaṃ samutpannam asmākaṃ vai pitāmaha

paritrāyasva no deva na hy anyā gatir asti na

3

[br]

samo 'haṃ sarvabhūtānām adharmaṃ neha rocaye

hanyatāṃ tārakaḥ kṣipraṃ surarṣigaṇabādhaka

4

vedā dharmā ca notsādaṃ gaccheyuḥ surasattamāḥ

vihitaṃ pūrvam evātra mayā vai vyetu vo jvara

5

[devāh]

varadānād bhagavato daiteyo balagarvitaḥ

devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet

6

sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām

vadhyaḥ syām iti jagrāha varaṃ tvattaḥ pitāmaha

7

devāś ca śaptā rudrāṇyā prajocchede purā kṛte

na bhaviṣyati vo 'patyam iti sarvajagatpate

8

[br]

hutāśano na tatrāsīc chāpakāle surottamāḥ

sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām

9

tad vai sarvān atikramya devadānavarākṣasān

mānuṣān atha gandharvān nāgān atha ca pakṣiṇa

10

astreṇāmogha pātena śaktyā taṃ ghātayiṣyati

yato vo bhayam utpannaṃ ye cānye suraśatrava

11

sanātano hi saṃkalpaḥ kāma ity abhidhīyate

rudrasya tejaḥ praskannam agnau nipatitaṃ ca tat

12

tat tejo 'gnir mahad bhūtaṃ dvitīyam iva pāvakam

vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati

13

sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuk tadā

tasmād vo bhayahṛd devāḥ samutpatsyati pāvaki

14

anviṣyatāṃ vai jvalanas tathā cādya niyujyatām

tārakasya vadhopāyaḥ kathito vai mayānaghāḥ

15

na hi tejasvināṃ śāpās tejaḥsu prabhavanti vai

balāny atibalaṃ prāpya na balāni bhavanti vai

16

hanyād avadhyān varadān api caiva tapasvinaḥ

saṃkalpābhiruciḥ kāmaḥ sanātana tamo 'nala

17

jagatpatir anirdeśyaḥ sarvagaḥ sarvabhāvanaḥ

hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrād api prabhu

18

anviṣyatāṃ sa tu kṣipraṃ tejorāśir hutāśanaḥ

sa vo manogataṃ kāmaṃ devaḥ saṃpādayiṣyati

19

etad vākyam upaśrutya tato devā mahātmanaḥ

jagmuḥ saṃsiddha saṃkalpāḥ paryeṣanto vibhāvasum

20

tatas trailokyam ṛṣayo vyacinvanta suraiḥ saha

kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ

21

pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ

lokān anvacaran siddhāḥ sarva eva bhṛgūdvaha

naṣṭam ātmani saṃlīnaṃ nādhijagmur hutāśanam

22

tataḥ saṃjātasaṃtrāsān agner darśanalālasān

jale caraḥ klāntamanās tejasāgneḥ pradīpitaḥ

uvāca devān maṇḍūko rasātalatalotthita

23

rasātalatale devā vasaty agnir iti prabho

saṃtāpad iha saṃprāptaḥ pāvakaprabhavād aham

24

sa saṃsupto jale devā bhagavān havyavāhanaḥ

apaḥ saṃsṛjya tejobhis tena saṃtāpitā vayam

25

tasya darśanam iṣṭaṃ vo yadi devā vibhāvasoḥ

tatrainam abhigacchadhvaṃ kāryaṃ vo yadi vahninā

26

gamyatāṃ sādhayiṣyāmo vayaṃ hy agnibhayāt surāḥ

etāvad uktvā maṇḍūkas tvarito jalam āviśat

27

hutāśanas tu bubudhe maṇḍūkasyātha paiśunam

śaśāpa sa tam āsādya na rasān vetsyasīti vai

28

taṃ sa saṃyujya śāpena maṇḍūkaṃ pāvako yayau

anyatra vāsāya vibhur na ca devān adarśayat

29

devās tv anugrahaṃ cakrur maṇḍūkānāṃ bhṛgūdvaha

yat tac chṛṇu mahābāho gadato mama sarvaśa

30

[devāh]

agi śāpād ajihvāpi rasajñānabahiṣkṛtāḥ

sarasvatīṃ bahuvidhāṃ yūyam uccārayiṣyatha

31

bilavāsa gatāṃś caiva nirādānān acetasaḥ

gatāsūn api vaḥ śuṣkān bhūmiḥ saṃdhārayiṣyati

tamo gatāyām api ca niśāyāṃ vicariṣyatha

32

ity uktvā tāṃs tato devāḥ punar eva mahīm imām

parīyur jvalanasyārthe na cāvindan hutāśanam

33

atha tān dviradaḥ kaś cit surendra dviradopamaḥ

aśvatthastho 'gir ity evaṃ prāha devān bhṛgūdvaha

34

aśāpa jvalanaḥ sarvān dviradān krodhamūrchitaḥ

pratīpā bhavatāṃ jihvā bhavitrīti bhṛgūdvaha

35

ity uktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ

praviveśa śamī garbham atha vahniḥ suṣupsayā

36

anugrahaṃ tu nāgānāṃ yaṃ cakruḥ śṛu taṃ prabho

devā bhṛgukulaśreṣṭha prītāḥ satyaparākramāḥ

37

[devāh]

pratīpayā jihvayāpi sarvāhārān kariṣyatha

vācaṃ coccārayiṣyadhvam uccair avyañjitākṣaram

ity uktvā punar evāgnim anusasrur divaukasa

38

aśvatthān niḥsṛtaś cāgniḥ śamī garbhagatas tadā

śukena khyāpito vipra taṃ devāḥ samupādravan

39

aśāpa śukam agnis tu vāg vihīno bhaviṣyasi

jihvāṃ cāvartayām āsa tasyāpi hutabhuk tadā

40

dṛṣṭvā tu jvalanaṃ devāḥ śukam ūcur dayānvitāḥ

bhavitā na tvam atyantaṃ śakune naṣṭavāg iti

41

vṛttajihvasya sato vākyaṃ kāntaṃ bhaviṣyati

bālasyeva pravṛddhasya kalam avyaktam adbhutam

42

ity uktvā taṃ śamī garbhe vahnim ālakṣya devatāḥ

tad evāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsv api

43

tataḥ prabhṛti cāpy agniḥ śamī garbheṣu dṛśyate

utpādane tathopāyam anujagmuś ca mānavāḥ

44

po rasātale yās tu saṃsṛṣṭāś citrabhānunā

tāḥ parvata prasravaṇair ūṣmāṃ muñcanti bhārgava

pāvakenādhiśayatā saṃtaptās tasya tejasā

45

tato 'gnir devatā dṛṣṭvā babhūva vyathitas tadā

kim āgamanam ity evaṃ tān apṛcchata pāvaka

46

tam ūcur vibudhāḥ sarve te caiva paramarṣayaḥ

tvāṃ niyokṣyāmahe kārye tad bhavān kartum arhati

kṛte ca tasmin bhavitā tavāpi sumahān guṇa

47

[agni]

brūta yad bhavatāṃ kāryaṃ sarvaṃ kartāsmi tat surāḥ

bhavatāṃ hi niyojyo 'haṃ mā vo 'trāstu vicāraṇā

48

[devāh]

asuras tārako nāma brahmaṇo varadarpitaḥ

asmān prabādhate vīryād vadhas tasya vidhīyatām

49

imān devagaṇāṃs tāta prajāpatigaṇāṃs tathā

ṛṣīṃś
cāpi mahābhāgān paritrāyasva pāvaka

50

apatyaṃ tejasā yuktaṃ pravīraṃ janaya prabho

yad bhayaṃ no 'surāt tasmān nāśayed dhavyavāhana

51

aptānāṃ no mahādevyā nānyad asti parāyaṇam

anyatra bhavato vīryaṃ tasmāt trāyasva nas tata

52

ity uktaḥ sa tathety uktvā bhagāvān havyakavya bhuk

jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati

53

tayā cāpy abhavan miśro garbhaś cāsyābhavat tadā

vavṛdhe sa tadā garbhaḥ kakṣe kṛṣṇa gatir yathā

54

tejasā tasya garbhasya gaṅgā vihvalacetanā

saṃtāpam agamat tīvraṃ sā soḍhuṃ na śaśāka ha

55

hite jvalanenātha garbhe tejaḥsamanvite

gaṅgāyām asuraḥ kaś cid bhairavaṃ nādam utsṛjat

56

abuddhāpatitenātha nādena vipulena sā

vitrastodbhrānta nayanā gaṅgā viplutalocanā

visaṃjñā nāśakad garbhaṃ saṃdhārayitum ātmanā

57

sā tu tejaḥ parītāṅgī kampamānā ca jāhnavī

uvāca vacanaṃ vipra tadā garbhabaloddhatā

na te śaktāsmi bhagavaṃs tejaso 'sya vidhāraṇe

58

vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param

vihvalā cāsmi bhagavaṃs tejo naṣṭaṃ ca me 'nagha

59

dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara

utsrakṣye 'ham imaṃ duḥkhān na tu kāmāt kathaṃ cana

60

na cetaso 'sti saṃsparśo mama deva vibhāvaso

āpad arthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute

61

yad atra guṇasaṃpannam itaraṃ vā hutāśana

tvayy eva tad ahaṃ manye dharmādharmau ca kevalau

62

tāmuvāca tato vahnir dhāryatāṃ dhāryatām ayam

garbho mat tejasā yukto mahāguṇaphalodaya

63

aktā hy asi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā

na hi te kiṃ cid aprāpyaṃ mad reto dhāraṇād ṛte

64

sā vahninā vāryamāṇā devaiś cāpi sarid varā

samutsasarja taṃ garbhaṃ merau girivare tadā

65

samarthā dhāraṇe cāpi rudra tejaḥ pradharṣitā

nāśakat taṃ tadā garbhaṃ saṃdhārayitum ojasā

66

sā samutsṛjya taṃ duḥkhād dīptavaiśvānara prabham

darśayām āsa cāgnis tāṃ tadā gaṅgāṃ bhṛgūdvaha

papraccha saritāṃ śreṣṭhāṃ kac cid garbhaḥ sukhodaya

67

kīdṛg varṇo 'pi vā devi kīdṛg rūpaś ca dṛśyate

tejasā kena vā yuktaḥ sarvam etad bravīhi me

68

[gangā]

jātarūpaḥ sa garbho vai tejasā tvam ivānala

suvarṇo vimalo dīptaḥ parvataṃ cāvabhāsayat

69

padmotpalavimiśrāṇāṃ hradānām iva śītalaḥ

gandho 'sya sa kadambānāṃ tulyo vai tapatāṃ vara

70

tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ

yad dravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu vā

tat sarvaṃ kāñcanī bhūtaṃ samantāt pratyadṛśyata

71

paryadhāvata śailāṃś ca nadīḥ prasravaṇāni ca

vyadīpayat tejasā ca trailokyaṃ sa carācaram

72

evaṃrūpaḥ sa bhagavān putras te havyavāhana

sūryavaiśvānara samaḥ kāntyā soma ivāparaḥ

evam uktvā tu sā devī tatraivāntaradhīyata

73

pāvakaś cāpi tejasvī kṛtvā kāryaṃ divaukasām

jagāmeṣṭaṃ tato deśaṃ tadā bhārgavanandana

74

etaiḥ karma guṇair loke nāmāgneḥ parigīyate

hiraṇyaretā iti vai ṛṣibhir vibudhais tathā

pṛthivī ca tadā devī khyātā vasumatīti vai

75

sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ

divyaṃ śaravaṇaṃ prāpya vavṛdhe 'dbhutadarśana

76

dadṛśuḥ kṛttikās taṃ tu bālārkasadṛśadyutim

jātasnehāś ca taṃ bālaṃ pupuṣuḥ stanya visravai

77

tataḥ sa kārttikeyatvam avāpa paramadyutiḥ

skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat

78

evaṃ suvarṇam utpannam apatyaṃ jātavedasaḥ

tatra jāmbūnadaṃ śreṣṭhaṃ devānām api bhūṣaṇam

79

tataḥ prabhṛti cāpy etaj jātarūpam udāhṛtam

yat suvarṇaṃ sa bhagavān agnir īśaḥ prajāpati

80

pavitrāṇāṃ pavitraṃ hi kanakaṃ dvijasattama

agnī ṣomātmakaṃ caiva jātarūpam udāhṛtam

81

ratnānām uttamaṃ ratnaṃ bhūṣaṇānāṃ tathottamam

pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam
eptuagint jeremiah| eptuagint jeremiah
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 84