Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 92

Book 13. Chapter 92

The Mahabharata In Sanskrit


Book 13

Chapter 92

1

[भ]

तथाविधौ परवृत्ते तु सर्व एव महर्षयः

पितृयज्ञान अकुर्वन्त विधिदृष्टेन कर्मणा

2

ऋषयॊ धर्मनित्यास तु कृत्वा निवपनान्य उत

तर्पणं चाप्य अकुर्वन्त तीर्थाम्भॊभिर यतव्रताः

3

निवापैर दीयमानैश च चातुर्वर्ण्येन भारत

तर्पिताः पितरॊ देवास ते नान्नं जरयन्ति वै

4

अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह

सॊमम एवाभ्यपद्यन्त निवापान नाभिपीडिताः

5

ते ऽबरुवन सॊमम आसाद्य पितरॊ ऽजीर्ण पीडिताः

निवापान्नेन पीड्यामः शरेयॊ नात्र विधीयताम

6

तान सॊमः परत्युवाचाथ शरेयश चेद ईप्सितं सुराः

सवयम्भू सदनं यातस वै शरेयॊ विधास्यति

7

ते सॊमवचनाद देवाः पितृभिः सह भारत

मेरुशृङ्गे समासीनं पितामहम उपागमन

8

[पितरह]

निवापान्नेन भगवन भृशं पीड्यामहे वयम

परसादं कुरु नॊ देव शरेयॊ नः संविधीयताम

9

इति तेषां वचः शरुत्वा सवयम्भूर इदम अब्रवीत

एष मे पार्श्वतॊ वह्निर युष्मच छरेयॊ विधास्यति

10

[अग्नि]

सहितास तात भॊक्ष्यामॊ निवापे समुपस्थिते

जरयिष्यथ चाप्य अन्नं मया सार्धं न संशयः

11

एतच छरुत्वा तु पितरस ततस ते विज्वराभवन

एतस्मात कारणाच चाग्नेः पराक्तनं दीयते नृप

12

निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ

न बरह्मराक्षसास तं वै निवापं धर्षयन्त्य उत

रक्षांसि चापवर्तन्ते सथिते देवे विभावसौ

13

पूर्वं पिण्डं पितुर दद्यात ततॊ दद्यात पितामहे

परपितामहाय च तत एष शराद्धविधिः समृतः

14

बरूयाच छराद्धे च सावित्रीं पिण्डे पिण्डे समाहितः

सॊमायेति च वक्तव्यं तथा पितृमतेति च

15

रजस्वला च या नारी वयङ्गिता कर्णयॊश च या

निवापे नॊपतिष्ठेत संग्राह्या नान्यवंशजाः

16

जलं परतरमाणश च कीर्तयेत पितामहान

नदीम आसाद्य कुर्वीत पितॄणां पिण्ड तर्पणम

17

पूर्वं सववंशजानां तु कृत्वाद्भिस तर्पणं पुनः

सुहृत संबन्धिवर्गाणां ततॊ दद्याज जलाञ्जलिम

18

कल्माषगॊयुगेनाथ युक्तेन तरतॊ जलम

पितरॊ ऽभिलषन्ते वै नावं चाप्य अधिरॊहतः

सदा नावि जलं तज्ज्ञाः परयच्छन्ति समाहिताः

19

मासार्धे कृष्णपक्षस्य कुयान निवपनानि वै

पुष्टिर आयुस तथा वीर्यं शरीश चैव पितृवर्तिनः

20

पितामहः पुलस्त्यश च वसिष्टाः पुलहस तथा

अङ्गिराश च करतुश चैव कश्यपश च महान ऋषिः

एते कुरु कुलश्रेष्ठ महायॊगेश्वराः समृताः

21

एते च पितरॊ राजन्न एष शराद्धविधिः परः

परेतास तु पिण्ड संबन्धान मुच्यन्ते तेन कर्मणा

22

इत्य एषा पुरुषश्रेष्ठ शराद्धॊत्पत्तिर यथागमम

खयापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्य अतः परम

1

[bh]

tathāvidhau pravṛtte tu sarva eva maharṣayaḥ

pitṛyajñān akurvanta vidhidṛṣṭena karmaṇā

2

ayo dharmanityās tu kṛtvā nivapanāny uta

tarpaṇaṃ cāpy akurvanta tīrthāmbhobhir yatavratāḥ

3

nivāpair dīyamānaiś ca cāturvarṇyena bhārata

tarpitāḥ pitaro devās te nānnaṃ jarayanti vai

4

ajīrṇenābhihanyante te devāḥ pitṛbhiḥ saha

somam evābhyapadyanta nivāpān nābhipīḍitāḥ

5

te 'bruvan somam āsādya pitaro 'jīrṇa pīḍitāḥ

nivāpānnena pīḍyāmaḥ śreyo nātra vidhīyatām

6

tān somaḥ pratyuvācātha śreyaś ced īpsitaṃ surāḥ

svayambhū sadanaṃ yātasa vai śreyo vidhāsyati

7

te somavacanād devāḥ pitṛbhiḥ saha bhārata

meruśṛṅge samāsīnaṃ pitāmaham upāgaman

8

[pitarah]

nivāpānnena bhagavan bhṛśaṃ pīḍyāmahe vayam

prasādaṃ kuru no deva śreyo naḥ saṃvidhīyatām

9

iti teṣāṃ vacaḥ śrutvā svayambhūr idam abravīt

eṣa me pārśvato vahnir yuṣmac chreyo vidhāsyati

10

[agni]

sahitās tāta bhokṣyāmo nivāpe samupasthite

jarayiṣyatha cāpy annaṃ mayā sārdhaṃ na saṃśaya

11

etac chrutvā tu pitaras tatas te vijvarābhavan

etasmāt kāraṇāc cāgneḥ prāktanaṃ dīyate nṛpa

12

nivapte cāgnipūrve vai nivāpe puruṣarṣabha

na brahmarākṣasās taṃ vai nivāpaṃ dharṣayanty uta

rakṣāṃsi cāpavartante sthite deve vibhāvasau

13

pūrvaṃ piṇḍaṃ pitur dadyāt tato dadyāt pitāmahe

prapitāmahāya ca tata eṣa śrāddhavidhiḥ smṛta

14

brūyāc chrāddhe ca sāvitrīṃ piṇḍe piṇḍe samāhitaḥ

somāyeti ca vaktavyaṃ tathā pitṛmateti ca

15

rajasvalā ca yā nārī vyaṅgitā karṇayoś ca yā

nivāpe nopatiṣṭheta saṃgrāhyā nānyavaṃśajāḥ

16

jalaṃ prataramāṇaś ca kīrtayeta pitāmahān

nadīm āsādya kurvīta pitṝṇāṃ piṇḍa tarpaṇam

17

pūrvaṃ svavaṃśajānāṃ tu kṛtvādbhis tarpaṇaṃ punaḥ

suhṛt saṃbandhivargāṇāṃ tato dadyāj jalāñjalim

18

kalmāṣagoyugenātha yuktena tarato jalam

pitaro 'bhilaṣante vai nāvaṃ cāpy adhirohataḥ

sadā nāvi jalaṃ tajjñāḥ prayacchanti samāhitāḥ

19

māsārdhe kṛṣṇapakṣasya kuyān nivapanāni vai

puṣṭir āyus tathā vīryaṃ śrīś caiva pitṛvartina

20

pitāmahaḥ pulastyaś ca vasiṣṭāḥ pulahas tathā

aṅgirāś ca kratuś caiva kaśyapaś ca mahān ṛṣiḥ

ete kuru kulaśreṣṭha mahāyogeśvarāḥ smṛtāḥ

21

ete ca pitaro rājann eṣa śrāddhavidhiḥ paraḥ

pretās tu piṇḍa saṃbandhān mucyante tena karmaṇā

22

ity eṣā puruṣaśreṣṭha śrāddhotpattir yathāgamam

khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmy ataḥ param
1 1 2 chapter chapter generator number part random| 1 1 2 chapter chapter generator number part random
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 92