Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 93

Book 13. Chapter 93

The Mahabharata In Sanskrit


Book 13

Chapter 93

1

[य]

दविजातयॊ वरतॊपेता हविस ते यदि भुञ्जते

अन्नं बराह्मण कामाय कथम एतत पितामह

2

[भ]

अवेदॊक्त वरताश चैव भुञ्जानाः कार्यकारिणः

वेदॊक्तेषु तु भुञ्जाना वरतलुप्ता युधिष्ठिर

3

[य]

यद इदं तप इत्य आहुर उपवासं पृथग्जनाः

तपः सयाद एतद इह वै तपॊ ऽनयद वापि किं भवेत

4

[भ]

मासार्ध मासौ नॊपवसेद यत तपॊ मन्यते जनः

आत्मतन्त्रॊपघाती यॊ न तपस्वी न धर्मवित

5

तयागस्यापि च संपत्तिः शिष्यते तप उत्तमम

सदॊपवासी च भवेद बरह्म चारी तथैव च

6

मुनिश च सयात सदा विप्रॊ देवांश चैव सदा यजेत

कुटुम्बिकॊ धर्मकामः सदा सवप्नश च भारत

7

अमृताशी सदा च सयात पवित्री च सदा भवेत

ऋतवादी सदा च सयान नियतश च सदा भवेत

8

विघसाशी सदा च सयात सदा चैवातिथि परियः

अमांसासी सदा च सयात पवित्री च सदा भवेत

9

[य]

कथं सदॊपवासी सयाद बरह्म चारी च पार्थिव

विघसाशी कथं च सयात कथं चैवातिथि परियः

10

[भ]

अन्तरा सायम आशं च परातर आशं तथैव च

सदॊपवासी भवति यॊ न भुङ्क्ते ऽनतरा पुनः

11

भार्यां गच्छन बरह्म चारी सदा भवति चैव ह

ऋतवादी सदा च सयाद दानशीलश च मानवः

12

अभक्षयन वृथा मांसम अमांसाशी भवत्य उत

दानं ददत पवित्री सयाद अस्वप्नश च दिवा सवपन

13

भृत्यातिथिषु यॊ भुङ्क्ते भुक्तवत्सु नरः सदा

अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर

14

अभुक्तवत्सु नाश्नाति बराह्मणेषु तु यॊ नरः

अभॊजनेन तेनास्य जितः सवर्गॊ भवत्य उत

15

देवेभ्यश च पितृभ्यश च भृत्येभ्यॊ ऽतिथिभिः सह

अवशिष्टानि यॊ भुङ्क्ते तम आहुर विघसाशिनम

16

तेषां लॊका हय अपर्यन्ताः सदने बरह्मणः समृताः

उपस्थिता हय अप्सरॊभिर गन्धर्वैश च जनाधिप

17

देवतातिथिभिः सार्धं पितृभिश चॊपभुञ्जते

रमन्ते पुत्रपौत्रैश च तेषां गतिर अनुत्तमा

1

[y]

dvijātayo vratopetā havis te yadi bhuñjate

annaṃ brāhmaṇa kāmāya katham etat pitāmaha

2

[bh]

avedokta vratāś caiva bhuñjānāḥ kāryakāriṇaḥ

vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira

3

[y]

yad idaṃ tapa ity āhur upavāsaṃ pṛthagjanāḥ

tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet

4

[bh]

māsārdha māsau nopavased yat tapo manyate janaḥ

ātmatantropaghātī yo na tapasvī na dharmavit

5

tyāgasyāpi ca saṃpattiḥ śiṣyate tapa uttamam

sadopavāsī ca bhaved brahma cārī tathaiva ca

6

muniś ca syāt sadā vipro devāṃś caiva sadā yajet

kuṭumbiko dharmakāmaḥ sadā svapnaś ca bhārata

7

amṛtāśī sadā ca syāt pavitrī ca sadā bhavet

ṛtavādī sadā ca syān niyataś ca sadā bhavet

8

vighasāśī sadā ca syāt sadā caivātithi priyaḥ

amāṃsāsī sadā ca syāt pavitrī ca sadā bhavet

9

[y]

kathaṃ sadopavāsī syād brahma cārī ca pārthiva

vighasāśī kathaṃ ca syāt kathaṃ caivātithi priya

10

[bh]

antarā sāyam āśaṃ ca prātar āśaṃ tathaiva ca

sadopavāsī bhavati yo na bhuṅkte 'ntarā puna

11

bhāryāṃ gacchan brahma cārī sadā bhavati caiva ha

ṛtavādī sadā ca syād dānaśīlaś ca mānava

12

abhakṣayan vṛthā māṃsam amāṃsāśī bhavaty uta

dānaṃ dadat pavitrī syād asvapnaś ca divā svapan

13

bhṛtyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā

amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira

14

abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ

abhojanena tenāsya jitaḥ svargo bhavaty uta

15

devebhyaś ca pitṛbhyaś ca bhṛtyebhyo 'tithibhiḥ saha

avaśiṣṭāni yo bhuṅkte tam āhur vighasāśinam

16

teṣāṃ lokā hy aparyantāḥ sadane brahmaṇaḥ smṛtāḥ

upasthitā hy apsarobhir gandharvaiś ca janādhipa

17

devatātithibhiḥ sārdhaṃ pitṛbhiś copabhuñjate

ramante putrapautraiś ca teṣāṃ gatir anuttamā
untitled map| theogony by hesiod
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 93