Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 94

Book 13. Chapter 94

The Mahabharata In Sanskrit


Book 13

Chapter 94

1

[य]

बराह्मणेभ्यः परयच्छन्ति दानानि विविधानि च

दातृप्रतिग्रहीत्रॊर वा कॊ विशेषः पितामह

2

[भ]

साधॊर यः परतिगृह्णीयात तथैवासाधुतॊ दविजः

गुणवत्य अल्पदॊषः सयान निर्गुणे तु निमज्जति

3

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

वृषादर्भेश च संवादं सप्तर्षीणां च भारत

4

कश्यपॊ ऽतरिर वसिष्ठश च भरद्वाजॊ ऽथ गौतमः

विश्वामित्रॊ जमदग्निः साध्वी चैवाप्य अरुन्धती

5

सर्वेषाम अथ तेषां तु गण्डाभूत कर्म कारिका

शूद्रः पशुसखश चैव भर्ता चास्या बभूव ह

6

ते वै सर्वे तपस्यन्तः पुरा चेरुर महीम इमाम

समाधिनॊपशिक्षन्तॊ बरह्मलॊकं सनातनम

7

अथाभवद अनावृष्टिर महती कुरुनन्दन

कृच्छ्रप्राणॊ ऽभवद यत्र लॊकॊ ऽयं वै कषुधान्वितः

8

कस्मिंश चिच च पुरा यज्ञे याज्येन शिबिसूनुना

दक्षिणार्थे ऽथ ऋत्विग्भ्यॊ दत्तः पुत्रॊ निजः किल

9

तस्मिन काले ऽथ सॊ ऽलपायुर दिष्टान्तम अगमत परभॊ

ते तं कषुधाभिसंतप्ताः परिवार्यॊपतस्थिरे

10

याज्यात्मजम अथॊ दृष्ट्वा गतासुम ऋषिसत्तमाः

अपचन्त तदा सथाल्यां कषुधार्ताः किल भारत

11

निराद्ये मर्त्यलॊके ऽसमिन्न आत्मानं ते परीप्सवः

कृच्छ्राम आपेदिरे वृत्तिम अन्नहेतॊस तपस्विनः

12

अटमानॊ ऽथ तान मार्गे पचमानान महीपतिः

राजा शैब्यॊ वृषादर्भिः किश्यमानान ददर्श ह

13

[वृ]

परतिग्रहस तारयति पुष्टिर वै परतिगृह्णताम

मयि यद विद्यते वित्तं तच छृणुध्वं तपॊधनाः

14

परियॊ हि मे बराह्मणॊ याचमानॊ; दद्याम अहं वॊ ऽशवतरी सहस्रम

एकैकशः स वृषाः संप्रसूताः; सर्वेषां वै शीघ्रगाः शवेतलॊमाः

15

कुलं भरान अनडुहः शतं शतान; धुर्याञ शुभान सर्वशॊ ऽहं ददानि

पृथ्वी वाहान पीवरांश चैव तावद; अग्र्या गृष्ट्यॊ धेनवः सुव्रताश च

16

वरान गरामान वरीहि यवं रसांश च; रत्नं चान्यद दुर्लभं किं ददानि

मा समाभक्ष्ये भावम एवं कुरुध्वं; पुष्ट्य अर्थं वै किं परयच्छाम्य अहं वः

17

[रसयह]

राजन परतिग्रहॊ राज्ञॊ मध्व आस्वादॊ विषॊपमः

तज जानमानः कस्मात तवं कुरुषे नः परलॊभनम

18

कषत्रं हि दैवतम इव बराह्मणं समुपाश्रितम

अमलॊ हय एष तपसा परीतः परीणाति देवताः

19

अह्नापीह तपॊ जातु बराह्मणस्यॊपजायते

तद दाव इव निर्दह्यात पराप्तॊ राजप्रतिग्रहः

20

कुशलं सह दानेन राजन्न अस्तु सदा तव

अर्थिभ्यॊ दीयतां सर्वम इत्य उक्त्वा ते ततॊ ययुः

21

अपक्वम एव तन मांसम अभूत तेषां च धीमताम

अथ हित्वा ययुः सर्वे वनम आहारकाङ्क्षिणः

22

ततः परचॊदिता राज्ञा वनं गत्वास्य मन्त्रिणः

परचीयॊदुम्बराणि सम दानं दातुं परचक्रमुः

23

उदुम्बराण्य अथान्यानि हेमगर्भाण्य उपाहरन

भृत्यास तेषां ततस तानि परग्राहितुम उपाद्रवन

24

गुरूणीति विदित्वाथ न गराह्याण्य अत्रिर अब्रवीत

न सम हे मूढ विज्ञाना न सम हे मन्दबुद्धयः

हैमानीमानि जानीमः परतिबुद्धाः सम जागृमः

25

इह हय एतद उपादत्तं परेत्य सयात कटुकॊदयम

अप्रतिग्राह्यम एवैतत परेत्य चेह सुखेप्सुना

26

[व]

शतेन निष्कं गणितं सहस्रेण च संमितम

यथा बहु परतीच्छन हि पापिष्ठां लभते गतिम

27

[कष्यप]

यत पृथिव्यां वरीहि यवं हिरण्यं पशवः सत्रियः

सर्वं तन नालम एकस्य तस्माद विद्वाञ शमं वरजेत

28

[भरद्वाज]

उत्पन्नस्य रुरॊः शृङ्गं वर्धमानस्य वर्धते

परार्थना पुरुषस्येव तस्य मात्रा न विद्यते

29

[गौतम]

न तल लॊके दरव्यम अस्ति यल लॊकं परतिपूरयेत

समुद्रकल्पः पुरुषॊ न कदा चन पूर्यते

30

[विष्वामित्र]

कामं कामयमानस्य यदा कामः समृध्यते

अथैनम अपरः कामस तृष्णा विध्यति बाणवत

31

[जमदग्नि]

परतिग्रहे संयमॊ वै तपॊ धारयते धरुवम

तद धनं बराह्मणस्येह लुभ्यमानस्य विस्रवेत

32

[अरुन्धती]

धर्मार्थं संचयॊ यॊ वै दरव्याणां पक्षसंमतः

तपः संचय एवेह विशिष्टॊ दरव्यसंचयात

33

[गण्डा]

उग्राद इतॊ भयाद यस्माद विभ्यतीमे ममेश्वराः

बलीयांसॊ दुर्बलवद बिभेम्य अहम अतः परम

34

[पषुसख]

यद वै धर्मे परं नास्ति बराह्मणास तद धनं विदुः

विनयार्थं सुविद्वांसम उपासेयं यथातथम

35

[रसयह]

कुशलं सह दानाय तस्मै यस्य परजा इमाः

फलान्य उपधि युक्तानि य एवं नः परयच्छसि

36

[भ]

इत्य उक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते

ऋषयॊ जग्मुर अन्यत्र सर्व एव धृतव्रताः

37

[मन्त्रिणह]

उपधिं शङ्कमानास ते हित्वेमानि फलानि वै

ततॊ ऽनयेनैव गच्छन्ति विदितं ते ऽसतु पार्थिव

38

इत्य उक्तः स तु भृत्यैस तैर वृषादर्भिश चुकॊप ह

तेषां संप्रतिकर्तुं च सर्वेषाम अगमद गृहम

39

स गत्वाहवनीये ऽगनौ तीव्रं नियमम आस्थितः

जुहाव संस्कृतां मन्त्रैर एकैकाम आहुतिं नृपः

40

तस्माद अग्नेः समुत्तस्थौ कृत्या लॊकभयंकरी

तस्या नाम वृषादर्भिर यातुधानीत्य अथाकरॊत

41

सा कृत्या कालरात्रीव कृताञ्जलिर उपस्थिता

वृषादर्भिं नरपतिं किं करॊमीति चाब्रवीत

42

[वृसाधर्भि]

ऋषीणां गच्छ सप्तानाम अरुन्धत्यास तथैव च

दासी भर्तुश च दास्याश च मनसा नाम धारय

43

जञात्वा नामानिचैतेषां सर्वान एतान विनाशय

विनष्टेषु यथा सवैरं गच्छ यत्रेप्सितं तव

44

सा तथेति परतिश्रुत्य यातु दानी सवरूपिणी

जगाम तद वनं यत्र विचेरुस ते महर्षयः

1

[y]

brāhmaṇebhyaḥ prayacchanti dānāni vividhāni ca

dātṛpratigrahītror vā ko viśeṣaḥ pitāmaha

2

[bh]

sādhor yaḥ pratigṛhṇīyāt tathaivāsādhuto dvijaḥ

guṇavaty alpadoṣaḥ syān nirguṇe tu nimajjati

3

atrāpy udāharantīmam itihāsaṃ purātanam

vṛṣādarbheś ca saṃvādaṃ saptarṣīṇāṃ ca bhārata

4

kaśyapo 'trir vasiṣṭhaś ca bharadvājo 'tha gautamaḥ

viśvāmitro jamadagniḥ sādhvī caivāpy arundhatī

5

sarveṣām atha teṣāṃ tu gaṇḍābhūt karma kārikā

ś
draḥ paśusakhaś caiva bhartā cāsyā babhūva ha

6

te vai sarve tapasyantaḥ purā cerur mahīm imām

samādhinopaśikṣanto brahmalokaṃ sanātanam

7

athābhavad anāvṛṣṭir mahatī kurunandana

kṛcchraprāṇo 'bhavad yatra loko 'yaṃ vai kṣudhānvita

8

kasmiṃś cic ca purā yajñe yājyena śibisūnunā

dakṣiṇārthe 'tha ṛtvigbhyo dattaḥ putro nijaḥ kila

9

tasmin kāle 'tha so 'lpāyur diṣṭāntam agamat prabho

te taṃ kṣudhābhisaṃtaptāḥ parivāryopatasthire

10

yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ

apacanta tadā sthālyāṃ kṣudhārtāḥ kila bhārata

11

nirādye martyaloke 'sminn ātmānaṃ te parīpsavaḥ

kṛcchrām āpedire vṛttim annahetos tapasvina

12

aṭamāno 'tha tān mārge pacamānān mahīpatiḥ

rājā śaibyo vṛṣādarbhiḥ kiśyamānān dadarśa ha

13

[vṛ]

pratigrahas tārayati puṣṭir vai pratigṛhṇatām

mayi yad vidyate vittaṃ tac chṛṇudhvaṃ tapodhanāḥ

14

priyo hi me brāhmaṇo yācamāno; dadyām ahaṃ vo 'śvatarī sahasram

ekaikaśaḥ sa vṛṣāḥ saṃprasūtāḥ; sarveṣāṃ vai śīghragāḥ śvetalomāḥ

15

kulaṃ bharān anaḍuhaḥ śataṃ śatān; dhuryāñ śubhān sarvaśo 'haṃ dadāni

pṛthvī vāhān pīvarāṃś caiva tāvad; agryā gṛṣṭyo dhenavaḥ suvratāś ca

16

varān grāmān vrīhi yavaṃ rasāṃś ca; ratnaṃ cānyad durlabhaṃ kiṃ dadāni

mā smābhakṣye bhāvam evaṃ kurudhvaṃ; puṣṭy arthaṃ vai kiṃ prayacchāmy ahaṃ va

17

[rsayah]

rājan pratigraho rājño madhv āsvādo viṣopamaḥ

taj jānamānaḥ kasmāt tvaṃ kuruṣe naḥ pralobhanam

18

kṣatraṃ hi daivatam iva brāhmaṇaṃ samupāśritam

amalo hy eṣa tapasā prītaḥ prīṇāti devatāḥ

19

ahnāpīha tapo jātu brāhmaṇasyopajāyate

tad dāva iva nirdahyāt prāpto rājapratigraha

20

kuśalaṃ saha dānena rājann astu sadā tava

arthibhyo dīyatāṃ sarvam ity uktvā te tato yayu

21

apakvam eva tan māṃsam abhūt teṣāṃ ca dhīmatām

atha hitvā yayuḥ sarve vanam āhārakāṅkṣiṇa

22

tataḥ pracoditā rājñā vanaṃ gatvāsya mantriṇaḥ

pracīyodumbarāṇi sma dānaṃ dātuṃ pracakramu

23

udumbarāṇy athānyāni hemagarbhāṇy upāharan

bhṛtyās teṣāṃ tatas tāni pragrāhitum upādravan

24

gurūṇīti viditvātha na grāhyāṇy atrir abravīt

na sma he mūḍha vijñānā na sma he mandabuddhayaḥ

haimānīmāni jānīmaḥ pratibuddhāḥ sma jāgṛma

25

iha hy etad upādattaṃ pretya syāt kaṭukodayam

apratigrāhyam evaitat pretya ceha sukhepsunā

26

[v]

śatena niṣkaṃ gaṇitaṃ sahasreṇa ca saṃmitam

yathā bahu pratīcchan hi pāpiṣṭhāṃ labhate gatim

27

[kaṣyapa]

yat pṛthivyāṃ vrīhi yavaṃ hiraṇyaṃ paśavaḥ striyaḥ

sarvaṃ tan nālam ekasya tasmād vidvāñ śamaṃ vrajet

28

[bharadvāja]

utpannasya ruroḥ śṛgaṃ vardhamānasya vardhate

prārthanā puruṣasyeva tasya mātrā na vidyate

29

[gautama]

na tal loke dravyam asti yal lokaṃ pratipūrayet

samudrakalpaḥ puruṣo na kadā cana pūryate

30

[viṣvāmitra]

kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyate

athainam aparaḥ kāmas tṛṣṇā vidhyati bāṇavat

31

[jamadagni]

pratigrahe saṃyamo vai tapo dhārayate dhruvam

tad dhanaṃ brāhmaṇasyeha lubhyamānasya visravet

32

[arundhatī]

dharmārthaṃ saṃcayo yo vai dravyāṇāṃ pakṣasaṃmataḥ

tapaḥ saṃcaya eveha viśiṣṭo dravyasaṃcayāt

33

[gaṇḍā]

ugrād ito bhayād yasmād vibhyatīme mameśvarāḥ

balīyāṃso durbalavad bibhemy aham ataḥ param

34

[paṣusakha]

yad vai dharme paraṃ nāsti brāhmaṇās tad dhanaṃ viduḥ

vinayārthaṃ suvidvāṃsam upāseyaṃ yathātatham

35

[rsayah]

kuśalaṃ saha dānāya tasmai yasya prajā imāḥ

phalāny upadhi yuktāni ya evaṃ naḥ prayacchasi

36

[bh]

ity uktvā hemagarbhāṇi hitvā tāni phalāni te

ayo jagmur anyatra sarva eva dhṛtavratāḥ

37

[mantriṇah]

upadhiṃ śaṅkamānās te hitvemāni phalāni vai

tato 'nyenaiva gacchanti viditaṃ te 'stu pārthiva

38

ity uktaḥ sa tu bhṛtyais tair vṛṣādarbhiś cukopa ha

teṣāṃ saṃpratikartuṃ ca sarveṣām agamad gṛham

39

sa gatvāhavanīye 'gnau tīvraṃ niyamam āsthitaḥ

juhāva saṃskṛtāṃ mantrair ekaikām āhutiṃ nṛpa

40

tasmād agneḥ samuttasthau kṛtyā lokabhayaṃkarī

tasyā nāma vṛṣādarbhir yātudhānīty athākarot

41

sā kṛtyā kālarātrīva kṛtāñjalir upasthitā

vṛṣādarbhiṃ narapatiṃ kiṃ karomīti cābravīt

42

[vṛsādharbhi]

ṛṣīṇāṃ
gaccha saptānām arundhatyās tathaiva ca

dāsī bhartuś ca dāsyāś ca manasā nāma dhāraya

43

jñātvā nāmānicaiteṣāṃ sarvān etān vināśaya

vinaṣṭeṣu yathā svairaṃ gaccha yatrepsitaṃ tava

44

sā tatheti pratiśrutya yātu dānī svarūpiṇī

jagāma tad vanaṃ yatra vicerus te maharṣayaḥ
ramayana chapter| ramayana chapter
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 94