Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 1

Book 14. Chapter 1

The Mahabharata In Sanskrit


Book 14 Chapter 1

1

[व]

कृतॊदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः

पुरस्कृत्य महाबाहुर उत्तताराकुलेन्द्रियः

2

उत्तीर्य च महीपालॊ बाष्पव्याकुललॊचनः

पपात तीरे गङ्गाया वयाधविद्ध इव दविपः

3

तं सीदमानं जग्राह भीमः कृष्णेन चॊदितः

मैवम इत्य अब्रवीच चैनं कृष्णः परबलार्दनः

4

तम आर्तं पतितं भूमौ निश्वसन्तं पुनः पुनः

ददृशुः पाण्डवा राजन धर्मात्मानं युधिष्ठिरम

5

तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम

भूयः शॊकसमाविष्टाः पाण्डवाः समुपाविशन

6

राजा च धृतराष्ट्रस तम उपासीनॊ महाभुजः

वाक्यम आह महाप्राज्ञॊ महाशॊकप्रपीडितम

7

उत्तिष्ठ कुरुशार्दूल कुरु कार्यम अनन्तरम

कषत्रधर्मेण कौरव्य जितेयम अवनिस तवया

8

तां भुङ्क्ष्व भरातृभिः सार्धं सुहृद्भिश च जनेश्वर

न शॊचितव्यं पश्यामि तवया धर्मभृतां वर

9

शॊचितव्यं मया चैव गान्धार्या च विशां पते

पुत्रैर विहीनॊ राज्येन सवप्नलब्धधनॊ यथा

10

अश्रुत्वा हितकामस्य विदुरस्य महात्मनः

वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः

11

उक्तवान एष मां पूर्वं धर्मात्मा दिव्यदर्शनः

दुर्यॊधनापराधेन कुलं ते विनशिष्यति

12

सवस्ति चेद इच्छसे राजन कुलस्यात्मन एव च

वध्यताम एष दुष्टात्मा मन्दॊ राजसुयॊधनः

13

कर्णश च शकुनिश चैव मैनं पश्यतु कर्हि चित

दयूतसंपातम अप्य एषाम अप्रमत्तॊ निवारय

14

अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम

स पालयिष्यति वशीधर्मेण पृथिवीम इमाम

15

अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम

मेढी भूतः सवयं राज्यं परतिगृह्णीष्व पार्थिव

16

समं सर्वेषु भूतेषु वर्तमानं नराधिप

अनुजीवन्तु सर्वे तवां जञातयॊ जञातिवर्धन

17

एवं बरुवति कौन्तेय विदुरे दीर्घदर्शिनि

दुर्यॊधनम अहं पापम अन्ववर्तं वृथा मतिः

18

अश्रुत्वा हय अस्य वीरस्य वाक्यानि मधुराण्य अहम

फलं पराप्य महद दुःखं निमग्नः शॊकसागरे

19

वृद्धौ हि ते सवः पितरौ पश्यावां दुःखितौ नृप

न शॊचितव्यं भवता पश्यामीह जनाधिप

1

[v]

kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ

puraskṛtya mahābāhur uttatārākulendriya

2

uttīrya ca mahīpālo bāṣpavyākulalocanaḥ

papāta tīre gaṅgāyā vyādhaviddha iva dvipa

3

taṃ sīdamānaṃ jagrāha bhīmaḥ kṛṣṇena coditaḥ

maivam ity abravīc cainaṃ kṛṣṇaḥ parabalārdana

4

tam ārtaṃ patitaṃ bhūmau niśvasantaṃ punaḥ punaḥ

dadṛśuḥ pāṇḍavā rājan dharmātmānaṃ yudhiṣṭhiram

5

taṃ dṛṣṭvā dīnamanasaṃ gatasattvaṃ janeśvaram

bhūyaḥ śokasamāviṣṭāḥ pāṇḍavāḥ samupāviśan

6

rājā ca dhṛtarāṣṭras tam upāsīno mahābhujaḥ

vākyam āha mahāprājño mahāśokaprapīḍitam

7

uttiṣṭha kuruśārdūla kuru kāryam anantaram

kṣatradharmeṇa kauravya jiteyam avanis tvayā

8

tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiś ca janeśvara

na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara

9

ocitavyaṃ mayā caiva gāndhāryā ca viśāṃ pate

putrair vihīno rājyena svapnalabdhadhano yathā

10

aśrutvā hitakāmasya vidurasya mahātmanaḥ

vākyāni sumahārthāni paritapyāmi durmati

11

uktavān eṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ

duryodhanāparādhena kulaṃ te vinaśiṣyati

12

svasti ced icchase rājan kulasyātmana eva ca

vadhyatām eṣa duṣṭātmā mando rājasuyodhana

13

karṇaś ca śakuniś caiva mainaṃ paśyatu karhi cit

dyūtasaṃpātam apy eṣām apramatto nivāraya

14

abhiṣecaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram

sa pālayiṣyati vaśīdharmeṇa pṛthivīm imām

15

atha necchasi rājānaṃ kuntīputraṃ yudhiṣṭhiram

meḍhī bhūtaḥ svayaṃ rājyaṃ pratigṛhṇīṣva pārthiva

16

samaṃ sarveṣu bhūteṣu vartamānaṃ narādhipa

anujīvantu sarve tvāṃ jñātayo jñātivardhana

17

evaṃ bruvati kaunteya vidure dīrghadarśini

duryodhanam ahaṃ pāpam anvavartaṃ vṛthā mati

18

aśrutvā hy asya vīrasya vākyāni madhurāṇy aham

phalaṃ prāpya mahad duḥkhaṃ nimagnaḥ śokasāgare

19

vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa

na śocitavyaṃ bhavatā paśyāmīha janādhipa
book of jubilees pdf| book of jubilees where to buy
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 1