Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 14

Book 14. Chapter 14

The Mahabharata In Sanskrit


Book 14

Chapter 14

1

[व]

एवं बहुविधैर वाक्यैर मुनिभिस तैस तपॊधनैः

समाश्वस्यत राजर्षिर हतबन्धुर युधिष्ठिरः

2

सॊ ऽनुनीतॊ भगवता विष्टर शरवसा सवयम

दवैपायनेन कृष्णेन देवस्थानेन चाभिभूः

3

नारदेनाथ भीमेन नकुलेन च पार्थिवः

कृष्णया सहदेवेन विजयेन च धीमता

4

अन्यैश च पुरुषव्याघ्रैर बराह्मणैः शास्त्रदृष्टिभिः

वयजहाच छॊकजं दुःखं संतापं चैव मानसम

5

अर्चयाम आस देवांश च बराह्मणांश च युधिष्ठिर

कृत्वाथ परेतकार्याणि बन्धूनां स पुनर नृपः

अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम

6

परशान्तचेताः कौरव्यः सवराज्यं पराप्य केवलम

वयासं च नारदं चैव तांश चान्यान अब्रवीन नृपः

7

आश्वासितॊ ऽहं पराग वृद्धैर भवद्भिर मुनिपुङ्गवैः

न सूक्ष्मम अपि मे किं चिद वयलीकम इह विद्यते

8

अर्थश च सुमहान पराप्तॊ येन यक्ष्यामि देवताः

पुरस्कृत्येह भवतः समानेष्यामहे मखम

9

हिमवन्तं तवया गुप्ता गमिष्यामः पितामह

बह्वाश्चर्यॊ हि देशः स शरूयते दविजसत्तम

10

तथा भगवता चित्रं कल्याणं बहुभाषितम

देवर्षिणा नारदेन देवस्थानेन चैव ह

11

नाभागधेयः पुरुषः कश चिद एवंविधान गुरून

लभते वयसनं पराप्य सुहृदः साधु संमतान

12

एवम उक्तास तु ते राज्ञा सर्व एव महर्षयः

अभ्यनुज्ञाप्य राजानं तथॊभौ कृष्ण फल्गुनौ

पश्यताम एव सर्वेषां तत्रैवादर्शनं ययुः

13

ततॊ धर्मसुतॊ राजा तत्रैवॊपाविशत परभुः

एवं नातिमहान कालः स तेषाम अभ्यवर्तत

14

कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा

महादानानि विप्रेभ्यॊ ददताम और्ध्वदैहिकम

15

भीष्म कर्ण पुरॊगाणां कुरूणां कुरुनन्दन

सहितॊ धृतराष्ट्रेण परददाव और्ध्वदैहिकम

16

ततॊ दत्त्वा बहुधनं विप्रेभ्यः पाण्डवर्षभः

धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम

17

स समाश्वास्य पितरं परज्ञा चक्षुषम ईश्वरम

अन्वशाद वै स धर्मात्मा पृथिवीं भरातृभिः सह

1

[v]

evaṃ bahuvidhair vākyair munibhis tais tapodhanaiḥ

samāśvasyata rājarṣir hatabandhur yudhiṣṭhira

2

so 'nunīto bhagavatā viṣṭara śravasā svayam

dvaipāyanena kṛṣṇena devasthānena cābhibhūḥ

3

nāradenātha bhīmena nakulena ca pārthivaḥ

kṛṣṇayā sahadevena vijayena ca dhīmatā

4

anyaiś ca puruṣavyāghrair brāhmaṇaiḥ śāstradṛṣṭibhiḥ

vyajahāc chokajaṃ duḥkhaṃ saṃtāpaṃ caiva mānasam

5

arcayām āsa devāṃś ca brāhmaṇāṃś ca yudhiṣṭhira

kṛtvātha pretakāryāṇi bandhūnāṃ sa punar nṛpaḥ

anvaśāsata dharmātmā pṛthivīṃ sāgarāmbarām

6

praśāntacetāḥ kauravyaḥ svarājyaṃ prāpya kevalam

vyāsaṃ ca nāradaṃ caiva tāṃś cānyān abravīn nṛpa

7

ā
vāsito 'haṃ prāg vṛddhair bhavadbhir munipuṅgavaiḥ

na sūkṣmam api me kiṃ cid vyalīkam iha vidyate

8

arthaś ca sumahān prāpto yena yakṣyāmi devatāḥ

puraskṛtyeha bhavataḥ samāneṣyāmahe makham

9

himavantaṃ tvayā guptā gamiṣyāmaḥ pitāmaha

bahvāścaryo hi deśaḥ sa śrūyate dvijasattama

10

tathā bhagavatā citraṃ kalyāṇaṃ bahubhāṣitam

devarṣiṇā nāradena devasthānena caiva ha

11

nābhāgadheyaḥ puruṣaḥ kaś cid evaṃvidhān gurūn

labhate vyasanaṃ prāpya suhṛdaḥ sādhu saṃmatān

12

evam uktās tu te rājñā sarva eva maharṣayaḥ

abhyanujñāpya rājānaṃ tathobhau kṛṣṇa phalgunau

paśyatām eva sarveṣāṃ tatraivādarśanaṃ yayu

13

tato dharmasuto rājā tatraivopāviśat prabhuḥ

evaṃ nātimahān kālaḥ sa teṣām abhyavartata

14

kurvatāṃ śaucakarmāṇi bhīṣmasya nidhane tadā

mahādānāni viprebhyo dadatām aurdhvadaihikam

15

bhīṣma karṇa purogāṇāṃ kurūṇāṃ kurunandana

sahito dhṛtarāṣṭreṇa pradadāv aurdhvadaihikam

16

tato dattvā bahudhanaṃ viprebhyaḥ pāṇḍavarṣabhaḥ

dhṛtarāṣṭraṃ puraskṛtya viveśa gajasāhvayam

17

sa samāśvāsya pitaraṃ prajñā cakṣuṣam īśvaram

anvaśād vai sa dharmātmā pṛthivīṃ bhrātṛbhiḥ saha
preface introduction| manner question
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 14