Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 15

Book 14. Chapter 15

The Mahabharata In Sanskrit


Book 14

Chapter 15

1

[ज]

विजिते पाण्डवेयैस तु परशान्ते च दविजॊत्तम

राष्ट्रे किं चक्रतुर वीरौ वासुदेवधनंजयौ

2

[व]

विजिते पाण्डवेयैस तु परशान्ते च विशां पते

राष्ट्रे बभूवतुर हृष्टौ वासुदेवधनंजयौ

3

विजह्राते मुदा युक्तौ दिवि देवेश्वराव इव

तौ वनेषु विचित्रेषु पर्वतानां च सानुषु

4

शैलेषु रमणीयेषु पल्वलेषु नदीषु च

चङ्क्रम्यमाणौ संहृष्टाव अश्विनाव इव नन्दने

5

इन्द्रप्रस्थे महात्मानौ रेमाते कृष्ण पाण्डवौ

परविश्य तां सभां रम्यां विजह्राते च भारत

6

तत्र युद्धकथाश चित्राः परिक्लेशांश च पार्थिव

कथा यॊगे कथा यॊगे कथयाम आसतुस तदा

7

ऋषीणां देवतानां च वंशांस ताव आहतुस तदा

परीयमाणौ महात्मानौ पुराणाव ऋषिसत्तमौ

8

मधुरास तु कथाश चित्राश चित्रार्थ पदनिश्चयाः

निश्चयज्ञः स पार्थाय कथयाम आस केशवः

9

पुत्रशॊकाभिसंतप्तं जञातीनां च सहस्रशः

कथाभिः शमयाम आस पार्थं शौरिर जनार्दनः

10

स तम आश्वास्य विधिवद विधानज्ञॊ महातपाः

अपहृत्यात्मनॊ भारं विशश्रामेव सात्वतः

11

ततः कथान्ते गॊविन्दॊ गुडाकेशम उवाच ह

सान्त्वयञ शलक्ष्णया वाचा हेतुयुक्तम इदं वचः

12

विजितेयं धरा कृत्स्ना सव्यसाचिन परंतप

तवद बाहुबलम आश्रित्य राज्ञा धर्मसुतेन ह

13

असपत्नां महीं भुङ्क्ते धर्मराजॊ युधिष्ठिरः

भीमसेनप्रभावेन यमयॊश च नरॊत्तम

14

धर्मेण राज्ञा धर्मज्ञ पराप्तं राज्यम अकण्टकम

धर्मेण निहतः संख्ये स च राजा सुयॊधनः

15

अधर्मरुचयॊ लुब्धाः सदा चाप्रिय वादिनः

धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः

16

परशान्ताम अखिलां पार्थ पृथिवीं पृथिवीपतिः

भुङ्क्ते धर्मसुतॊ राजा तवया गुप्तः कुरूद्वह

17

रमे चाहं तवया सार्धम अरण्येष्व अपि पाण्डव

किम उ यत्र जनॊ ऽयं वै पृथा चामित्रकर्शन

18

यत्र धर्मसुतॊ राजा यत्र भीमॊ महाबलः

यत्र माद्रवती पुत्रौ रतिस तत्र परा मम

19

तथैव सवर्गकल्पेषु सभॊद्देशेषु भारत

रमणीयेषु पुण्येषु सहितस्य तवयानघ

20

कालॊ महांस तव अतीतॊ मे शूर पुत्रम अपश्यतः

बलदेवं च कौरव्य तथान्यान वृष्णिपुंगवान

21

सॊ ऽहं गन्तुम अभीप्सामि पुरीं दवारवतीं परति

रॊचतां गमनं मह्यं तवापि पुरुषर्षभ

22

उक्तॊ बहुविधं राजा तत्र तत्र युधिष्ठिरः

स ह भीष्मेण यद्य उक्तम अस्माभिः शॊककारिते

23

शिष्टॊ युधिष्ठिरॊ ऽसमाभिः शास्ता सन्न अपि पाण्डवः

तेन तच च वचः सम्यग गृहीतं सुमहात्मना

24

धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि

सत्यं धर्मॊ मतिश चाग्र्या सथितिश च सततं सथिरा

25

तद्गत्वा तं महात्मानं यदि ते रॊचते ऽरजुन

अस्मद गमनसंयुक्तं वचॊ बरूहि जनाधिपम

26

न हि तस्याप्रियं कुर्यां पराणत्यागे ऽपय उपस्थिते

कुतॊ गन्तुं महाबाहॊ पुरीं दवारवतीं परति

27

सर्वं तव इदम अहं पार्थ तवत परीतिहितकाम्यया

बरवीमि सत्यं कौरव्य न मिथ्यैतत कथं चन

28

परयॊजनं च निर्वृत्तम इह वासे ममार्जुन

धार्तराष्ट्रॊ हतॊ राजा सबलः सपदानुगः

29

पृथिवी च वशे तात धर्मपुत्रस्य धीमतः

सथिता समुद्रवसना स शैलवनकानना

चिता रत्नैर बहुविधैः कुरुराजस्य पाण्डव

30

धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम

उपास्यमानॊ बहुभिः सिद्धैश चापि महात्मभिः

सतूयमानश च सततं बन्दिभिर भरतर्षभ

31

तन मया सह गत्वाद्य राजानं कुरुवर्धनम

आपृच्छ कुरुशार्दूल गमनं दवारकां परति

32

इदं शरीरं वसु यच च मे गृहे; निवेदितं पार्थ सदा युधिष्ठिरे

परियश च मान्यश च हि मे युधिष्ठिरः; सदा कुरूणाम अधिपॊ महामतिः

33

परयॊजनं चापि निवासकारणे; न विद्यते मे तवदृते महाभुज

सथिता हि पृथ्वी तव पार्थ शासने; गुरॊः सुवृत्तस्य युधिष्ठिरस्य ह

34

इतीदम उक्तं स तदा महात्मना; जनार्दनेनामित विक्रमॊ ऽरजुनः

तथेति कृच्छ्राद इव वाचम ईरयञ; जनार्धनं संप्रतिपूज्य पार्थिव

1

[j]

vijite pāṇḍaveyais tu praśānte ca dvijottama

rāṣṭre kiṃ cakratur vīrau vāsudevadhanaṃjayau

2

[v]

vijite pāṇḍaveyais tu praśānte ca viśāṃ pate

rāṣṭre babhūvatur hṛṣṭau vāsudevadhanaṃjayau

3

vijahrāte mudā yuktau divi deveśvarāv iva

tau vaneṣu vicitreṣu parvatānāṃ ca sānuṣu

4

aileṣu ramaṇīyeṣu palvaleṣu nadīṣu ca

caṅkramyamāṇau saṃhṛṣṭv aśvināv iva nandane

5

indraprasthe mahātmānau remāte kṛṣṇa pāṇḍavau

praviśya tāṃ sabhāṃ ramyāṃ vijahrāte ca bhārata

6

tatra yuddhakathāś citrāḥ parikleśāṃś ca pārthiva

kathā yoge kathā yoge kathayām āsatus tadā

7

ṛṣīṇāṃ
devatānāṃ ca vaṃśāṃs tāv āhatus tadā

prīyamāṇau mahātmānau purāṇāv ṛṣisattamau

8

madhurās tu kathāś citrāś citrārtha padaniścayāḥ

niścayajñaḥ sa pārthāya kathayām āsa keśava

9

putraśokābhisaṃtaptaṃ jñātīnāṃ ca sahasraśaḥ

kathābhiḥ śamayām āsa pārthaṃ śaurir janārdana

10

sa tam āśvāsya vidhivad vidhānajño mahātapāḥ

apahṛtyātmano bhāraṃ viśaśrāmeva sātvata

11

tataḥ kathānte govindo guḍākeśam uvāca ha

sāntvayañ ślakṣṇayā vācā hetuyuktam idaṃ vaca

12

vijiteyaṃ dharā kṛtsnā savyasācin paraṃtapa

tvad bāhubalam āśritya rājñā dharmasutena ha

13

asapatnāṃ mahīṃ bhuṅkte dharmarājo yudhiṣṭhiraḥ

bhīmasenaprabhāvena yamayoś ca narottama

14

dharmeṇa rājñā dharmajña prāptaṃ rājyam akaṇṭakam

dharmeṇa nihataḥ saṃkhye sa ca rājā suyodhana

15

adharmarucayo lubdhāḥ sadā cāpriya vādinaḥ

dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ

16

praśāntām akhilāṃ pārtha pṛthivīṃ pṛthivīpatiḥ

bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha

17

rame cāhaṃ tvayā sārdham araṇyeṣv api pāṇḍava

kim u yatra jano 'yaṃ vai pṛthā cāmitrakarśana

18

yatra dharmasuto rājā yatra bhīmo mahābalaḥ

yatra mādravatī putrau ratis tatra parā mama

19

tathaiva svargakalpeṣu sabhoddeśeṣu bhārata

ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha

20

kālo mahāṃs tv atīto me śūra putram apaśyataḥ

baladevaṃ ca kauravya tathānyān vṛṣṇipuṃgavān

21

so 'haṃ gantum abhīpsāmi purīṃ dvāravatīṃ prati

rocatāṃ gamanaṃ mahyaṃ tavāpi puruṣarṣabha

22

ukto bahuvidhaṃ rājā tatra tatra yudhiṣṭhiraḥ

sa ha bhīṣmeṇa yady uktam asmābhiḥ śokakārite

23

iṣṭo yudhiṣṭhiro 'smābhiḥ śāstā sann api pāṇḍavaḥ

tena tac ca vacaḥ samyag gṛhītaṃ sumahātmanā

24

dharmaputre hi dharmajñe kṛtajñe satyavādini

satyaṃ dharmo matiś cāgryā sthitiś ca satataṃ sthirā

25

tadgatvā taṃ mahātmānaṃ yadi te rocate 'rjuna

asmad gamanasaṃyuktaṃ vaco brūhi janādhipam

26

na hi tasyāpriyaṃ kuryāṃ prāṇatyāge 'py upasthite

kuto gantuṃ mahābāho purīṃ dvāravatīṃ prati

27

sarvaṃ tv idam ahaṃ pārtha tvat prītihitakāmyayā

bravīmi satyaṃ kauravya na mithyaitat kathaṃ cana

28

prayojanaṃ ca nirvṛttam iha vāse mamārjuna

dhārtarāṣṭro hato rājā sabalaḥ sapadānuga

29

pṛthivī ca vaśe tāta dharmaputrasya dhīmataḥ

sthitā samudravasanā sa śailavanakānanā

citā ratnair bahuvidhaiḥ kururājasya pāṇḍava

30

dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām

upāsyamāno bahubhiḥ siddhaiś cāpi mahātmabhiḥ

stūyamānaś ca satataṃ bandibhir bharatarṣabha

31

tan mayā saha gatvādya rājānaṃ kuruvardhanam

āpṛccha kuruśārdūla gamanaṃ dvārakāṃ prati

32

idaṃ śarīraṃ vasu yac ca me gṛhe; niveditaṃ pārtha sadā yudhiṣṭhire

priyaś ca mānyaś ca hi me yudhiṣṭhiraḥ; sadā kurūṇām adhipo mahāmati

33

prayojanaṃ cāpi nivāsakāraṇe; na vidyate me tvadṛte mahābhuja

sthitā hi pṛthvī tava pārtha śāsane; guroḥ suvṛttasya yudhiṣṭhirasya ha

34

itīdam uktaṃ sa tadā mahātmanā; janārdanenāmita vikramo 'rjunaḥ

tatheti kṛcchrād iva vācam īrayañ; janārdhanaṃ saṃpratipūjya pārthiva
take that i found heaven| india's neighbouring countrie
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 15