Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 18

Book 14. Chapter 18

The Mahabharata In Sanskrit


Book 14

Chapter 18

1

[बर]

शुभानाम अशुभानां च नेह नाशॊ ऽसति कर्मणाम

पराप्य पराप्य तु पच्यन्ते कषेत्रं कषेत्रं तथा तथा

2

यथा परसूयमानस तु फली दद्यात फलं बहु

तथा सयाद विपुलं पुण्यं शुद्धेन मनसा कृतम

3

पापं चापि तथैव सयात पापेन मनसा कृतम

पुरॊधाय मनॊ हीह कर्मण्य आत्मा परवर्तते

4

यथा कत्म समादिष्टं काममन्युसमावृतः

नरॊ गर्भं परविशति तच चापि शृणु चॊत्तरम

5

शुक्रं शॊणितसंसृष्टं सत्रिया गर्भाशयं गतम

कषेत्रं कर्मजम आप्नॊति शुभं वा यदि वाशुभम

6

सौक्ष्म्याद अव्यक्तभावाच च न स कव चन सज्जते

संप्राप्य बरह्मणः कायं तस्मात तद बरह्म शाश्वतम

तद बीजं सर्वभूतानां तेन जीवन्ति जन्तवः

7

स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः

दधाति चेतसा सद्यः पराणस्थानेष्व अवस्थितः

ततः सपन्दयते ऽङगानि स गर्भश चेतनान्वितः

8

यथा हि लॊहनिष्यन्दॊ निषिक्तॊ बिम्बविग्रहम

उपैति तद्वज जानीहि गर्भे जीव परवेशनम

9

लॊहपिण्डं यथा वह्निः परविशत्य अभितापयन

तथा तवम अपि जानीहि गर्भे जीवॊपपादनम

10

यथा च दीपः शरणं दीप्यमानः परकाशयेत

एवम एव शरीराणि परकाशयति चेतना

11

यद यच च कुरुते कर्म शुभं वा यदि वाशुभम

पूर्वदेहकृतं सर्वम अवश्यम उपभुज्यते

12

ततस तत कषीयते चैव पुनश चान्यत परचीयते

यावत तन मॊक्षयॊगस्थं धर्मं नैवावबुध्यते

13

तत्र धर्मं परवक्ष्यामि सुखी भवति येन वै

आवर्तमानॊ जातीषु तथान्यॊन्यासु सत्तम

14

दानं वरतं बरह्मचर्यं यथॊक्तव्रतधारणम

दमः परशान्तता चैव भूतानां चानुकम्पनम

15

संयमश चानृशंस्यं च परस्वादान वर्जनम

वयलीकानाम अकरणं भूतानां यत्र सा भुवि

16

मातापित्रॊश च शुश्रूषा देवतातिथिपूजनम

गुरु पूजा घृणा शौचं नित्यम इन्द्रियसंयमः

17

परवर्तनं शुभानां च तत सतां वृत्तम उच्यते

ततॊ धर्मः परभवति यः परजाः पाति शाश्वतीः

18

एवं सत्सु सदा पश्येत तत्र हय एषा धरुवा सथितिः

आचारॊ धर्मम आचष्टे यस्मिन सन्तॊ वयवस्थिताः

19

तेषु तद धर्मनिक्षिप्तं यः स धर्मः सनातनः

यस तं समभिपद्येत न स दुर्गतिम आप्नुयात

20

अतॊ नियम्यते लॊकः परमुह्य धर्मवर्त्मसु

यस तु यॊगी च मुक्तश च स एतेभ्यॊ विशिष्यते

21

वर्तमानस्य धर्मेण पुरुषस्य यथातथा

संसारतारणं हय अस्य कालेन महता भवेत

22

एवं पूर्वकृतं कर्म सर्वॊ जन्तुर निषेवते

सर्वं तत कारणं येन निकृतॊ ऽयम इहागतः

23

शरीरग्रहणं चास्य केन पूर्वं परकल्पितम

इत्य एवं संशयॊ लॊके तच च वक्ष्याम्य अतः परम

24

शरीरम आत्मनः कृत्वा सर्वभूतपितामहः

तरैलॊक्यम असृजद बरह्मा कृत्स्नं सथावरजङ्गमम

25

ततः परधानम असृजच चेतना सा शरीरिणाम

यया सर्वम इदं वयाप्तं यां लॊके परमां विदुः

26

इह तत कषरम इत्य उक्तं परं तव अमृतम अक्षरम

तरयाणां मिथुनं सर्वम एकैकस्य पृथक पृथक

27

असृजत सर्वभूतानि पूर्वसृष्टः परजापतिः

सथावराणि च भूतानि इत्य एषा पौर्विकी शरुतिः

28

तस्य कालपरीमाणम अकरॊत स पितामहः

भूतेषु परिवृत्तिं च पुनर आवृत्तिम एव च

29

यथात्र कश चिन मेधावी दृष्टात्मा पूर्वजन्मनि

यत परवक्ष्यामि तत सर्वं यथावद उपपद्यते

30

सुखदुःखे सदा सम्यग अनित्ये यः परपश्यति

कायं चामेध्य संघातं विनाशं कर्म संहितम

31

यच च किं चित सुखं तच च सर्वं दुःखम इति समरन

संसारसागरं घॊरं तरिष्यति सुदुस्तरम

32

जाती मरणरॊगैश च समाविष्टः परधानवित

चेतनावत्सु चैतन्यं समं भूतेषु पश्यति

33

निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम

तस्यॊपदेशं वक्ष्यामि याथातथ्येन सत्तम

34

शाश्वतस्याव्ययस्याथ पदस्य जञानम उत्तमम

परॊच्यमानं मया विप्र निबॊधेदम अशेषतः

1

[br]

śubhānām aśubhānāṃ ca neha nāśo 'sti karmaṇām

prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā

2

yathā prasūyamānas tu phalī dadyāt phalaṃ bahu

tathā syād vipulaṃ puṇyaṃ śuddhena manasā kṛtam

3

pāpaṃ cāpi tathaiva syāt pāpena manasā kṛtam

purodhāya mano hīha karmaṇy ātmā pravartate

4

yathā katma samādiṣṭaṃ kāmamanyusamāvṛtaḥ

naro garbhaṃ praviśati tac cāpi śṛṇu cottaram

5

ukraṃ śoṇitasaṃsṛṣṭaṃ striyā garbhāśayaṃ gatam

kṣetraṃ karmajam āpnoti śubhaṃ vā yadi vāśubham

6

saukṣmyād avyaktabhāvāc ca na sa kva cana sajjate

saṃprāpya brahmaṇaḥ kāyaṃ tasmāt tad brahma śāśvatam

tad bījaṃ sarvabhūtānāṃ tena jīvanti jantava

7

sa jīvaḥ sarvagātrāṇi garbhasyāviśya bhāgaśaḥ

dadhāti cetasā sadyaḥ prāṇasthāneṣv avasthitaḥ

tataḥ spandayate 'ṅgāni sa garbhaś cetanānvita

8

yathā hi lohaniṣyando niṣikto bimbavigraham

upaiti tadvaj jānīhi garbhe jīva praveśanam

9

lohapiṇḍaṃ yathā vahniḥ praviśaty abhitāpayan

tathā tvam api jānīhi garbhe jīvopapādanam

10

yathā ca dīpaḥ śaraṇaṃ dīpyamānaḥ prakāśayet

evam eva śarīrāṇi prakāśayati cetanā

11

yad yac ca kurute karma śubhaṃ vā yadi vāśubham

pūrvadehakṛtaṃ sarvam avaśyam upabhujyate

12

tatas tat kṣīyate caiva punaś cānyat pracīyate

yāvat tan mokṣayogasthaṃ dharmaṃ naivāvabudhyate

13

tatra dharmaṃ pravakṣyāmi sukhī bhavati yena vai

āvartamāno jātīṣu tathānyonyāsu sattama

14

dānaṃ vrataṃ brahmacaryaṃ yathoktavratadhāraṇam

damaḥ praśāntatā caiva bhūtānāṃ cānukampanam

15

saṃyamaś cānṛśaṃsyaṃ ca parasvādāna varjanam

vyalīkānām akaraṇaṃ bhūtānāṃ yatra sā bhuvi

16

mātāpitroś ca śuśrūṣā devatātithipūjanam

guru pūjā ghṛṇā aucaṃ nityam indriyasaṃyama

17

pravartanaṃ śubhānāṃ ca tat satāṃ vṛttam ucyate

tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ

18

evaṃ satsu sadā paśyet tatra hy eṣā dhruvā sthitiḥ

ācāro dharmam ācaṣṭe yasmin santo vyavasthitāḥ

19

teṣu tad dharmanikṣiptaṃ yaḥ sa dharmaḥ sanātanaḥ

yas taṃ samabhipadyeta na sa durgatim āpnuyāt

20

ato niyamyate lokaḥ pramuhya dharmavartmasu

yas tu yogī ca muktaś ca sa etebhyo viśiṣyate

21

vartamānasya dharmeṇa puruṣasya yathātathā

saṃsāratāraṇaṃ hy asya kālena mahatā bhavet

22

evaṃ pūrvakṛtaṃ karma sarvo jantur niṣevate

sarvaṃ tat kāraṇaṃ yena nikṛto 'yam ihāgata

23

arīragrahaṇaṃ cāsya kena pūrvaṃ prakalpitam

ity evaṃ saṃśayo loke tac ca vakṣyāmy ataḥ param

24

arīram ātmanaḥ kṛtvā sarvabhūtapitāmahaḥ

trailokyam asṛjad brahmā kṛtsnaṃ sthāvarajaṅgamam

25

tataḥ pradhānam asṛjac cetanā sā śarīriṇām

yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ vidu

26

iha tat kṣaram ity uktaṃ paraṃ tv amṛtam akṣaram

trayāṇāṃ mithunaṃ sarvam ekaikasya pṛthak pṛthak

27

asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ

sthāvarāṇi ca bhūtāni ity eṣā paurvikī śruti

28

tasya kālaparīmāṇam akarot sa pitāmahaḥ

bhūteṣu parivṛttiṃ ca punar āvṛttim eva ca

29

yathātra kaś cin medhāvī dṛṣṭtmā pūrvajanmani

yat pravakṣyāmi tat sarvaṃ yathāvad upapadyate

30

sukhaduḥkhe sadā samyag anitye yaḥ prapaśyati

kāyaṃ cāmedhya saṃghātaṃ vināśaṃ karma saṃhitam

31

yac ca kiṃ cit sukhaṃ tac ca sarvaṃ duḥkham iti smaran

saṃsārasāgaraṃ ghoraṃ tariṣyati sudustaram

32

jātī maraṇarogaiś ca samāviṣṭaḥ pradhānavit

cetanāvatsu caitanyaṃ samaṃ bhūteṣu paśyati

33

nirvidyate tataḥ kṛtsnaṃ mārgamāṇaḥ paraṃ padam

tasyopadeśaṃ vakṣyāmi yāthātathyena sattama

34

śā
vatasyāvyayasyātha padasya jñānam uttamam

procyamānaṃ mayā vipra nibodhedam aśeṣataḥ
kali the dangerous mother| divine mother kali
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 18