Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 2

Book 14. Chapter 2

The Mahabharata In Sanskrit


Book 14

Chapter 2

1

[व]

एवम उक्तस तु राज्ञा स धृतराष्ट्रेण धीमता

तूष्णीं बभूव मेधावी तम उवाचाथ केशवः

2

अतीव मनसा शॊकः करियमाणॊ जनाधिप

संतापयति वैतस्य पूर्वप्रेतान पितामहान

3

यजस्व विविधैर यज्ञैर बहुभिः सवाप्तदक्षिणैः

देवांस तर्पय सॊमेन सवधया च पितॄन अपि

4

तवद्विधस्य महाबुद्धे नैतद अद्यॊपपद्यते

विदितं वेदितव्यं ते कर्तव्यम अपि ते कृतम

5

शरुताश च राजधर्मास ते भीष्माद भागीरथी सुतात

कृष्णद्वैपायनाच चैव नारदाद विदुरात तथा

6

नेमाम अर्हसि मूढानां वृत्तिं तवम अनुवर्तितुम

पितृपैतामहीं वृत्तिम आस्थाय धुरम उद्वह

7

युक्तं हि यशसा कषत्रं सवर्गं पराप्तुम असंशयम

न हि कश चन शूराणां निहतॊ ऽतर पराङ्मुखः

8

तयज शॊकं महाराज भवितव्यं हि तत तथा

न शक्यास ते पुनर दरष्टुं तवया हय अस्मिन रणे हताः

9

एतावद उक्त्वा गॊविन्दॊ धर्मराजं युधिष्ठिरम

विरराम महातेजास तम उवाच युधिष्ठिरः

10

गॊविन्द मयि या परीतिस तव सा विदिता मम

सौहृदेन तथा परेम्णा सदा माम अनुकम्पसे

11

परियं तु मे सयात सुमहत कृतं चक्रगदाधर

शरीमन परीतेन मनसा सर्वं यावदनन्दन

12

यदि माम अनुजानीयाद भवान गन्तुं तपॊवनम

न हि शान्तिं परपश्यामि घातयित्वा पितामहम

कर्णं च पुरुषव्याघ्रं संग्रामेष्व अपलायिनम

13

कर्मणा येन मुच्येयम अस्मात करूराद अरिंदम

कर्मणस तद विधत्स्वेह येन शुध्यति मे मनः

14

तम एवं वादिनं वयासस ततः परॊवाच धर्मवित

सान्त्वयन सुमहातेजाः शुभं वचनम अर्थवत

15

अकृता ते मतिस तात पुनर बाल्येन मुह्यसे

किम आकाशे वयं सर्वे परलपाम मुहुर मुहुः

16

विदिताः कषत्रधर्मास ते येषां युद्धेन जीविका

यथा परवृत्तॊ नृपतिर नाधिबन्धेन युज्यते

17

मॊक्षधर्माश च निखिला याथातथ्येन ते शरुताः

असकृच चैव संदेहाच छिन्नास ते कामजा मया

18

अश्रद्दधानॊ दुर्मेधा लुप्तस्मृतिर असि धरुवम

मैवं भव न ते युक्तम इदम अज्ञानम ईदृशम

19

परायश्चित्तानि सर्वाणि विदितानि च ते ऽनघ

युद्धधर्माश च ते सर्वे दानधर्माश च ते शरुताः

20

स कथं सर्वधर्मज्ञः सर्वागम विशारदः

परिमुह्यसि भूयस तवम अज्ञानाद इव भारत

1

[v]

evam uktas tu rājñā sa dhṛtarāṣṭreṇa dhīmatā

tūṣṇīṃ babhūva medhāvī tam uvācātha keśava

2

atīva manasā śokaḥ kriyamāṇo janādhipa

saṃtāpayati vaitasya pūrvapretān pitāmahān

3

yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ

devāṃs tarpaya somena svadhayā ca pitṝn api

4

tvadvidhasya mahābuddhe naitad adyopapadyate

viditaṃ veditavyaṃ te kartavyam api te kṛtam

5

rutāś ca rājadharmās te bhīṣmād bhāgīrathī sutāt

kṛṣṇadvaipāyanāc caiva nāradād vidurāt tathā

6

nemām arhasi mūḍhānāṃ vṛttiṃ tvam anuvartitum

pitṛpaitāmahīṃ vṛttim āsthāya dhuram udvaha

7

yuktaṃ hi yaśasā kṣatraṃ svargaṃ prāptum asaṃśayam

na hi kaś cana śūrāṇāṃ nihato 'tra parāṅmukha

8

tyaja śokaṃ mahārāja bhavitavyaṃ hi tat tathā

na śakyās te punar draṣṭuṃ tvayā hy asmin raṇe hatāḥ

9

etāvad uktvā govindo dharmarājaṃ yudhiṣṭhiram

virarāma mahātejās tam uvāca yudhiṣṭhira

10

govinda mayi yā prītis tava sā viditā mama

sauhṛdena tathā premṇā sadā mām anukampase

11

priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara

śrīman prītena manasā sarvaṃ yāvadanandana

12

yadi mām anujānīyād bhavān gantuṃ tapovanam

na hi śāntiṃ prapaśyāmi ghātayitvā pitāmaham

karṇaṃ ca puruṣavyāghraṃ saṃgrāmeṣv apalāyinam

13

karmaṇā yena mucyeyam asmāt krūrād ariṃdama

karmaṇas tad vidhatsveha yena śudhyati me mana

14

tam evaṃ vādinaṃ vyāsas tataḥ provāca dharmavit

sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat

15

akṛtā te matis tāta punar bālyena muhyase

kim ākāśe vayaṃ sarve pralapāma muhur muhu

16

viditāḥ kṣatradharmās te yeṣāṃ yuddhena jīvikā

yathā pravṛtto nṛpatir nādhibandhena yujyate

17

mokṣadharmāś ca nikhilā yāthātathyena te śrutāḥ

asakṛc caiva saṃdehāc chinnās te kāmajā mayā

18

aśraddadhāno durmedhā luptasmṛtir asi dhruvam

maivaṃ bhava na te yuktam idam ajñānam īdṛśam

19

prāyaścittāni sarvāṇi viditāni ca te 'nagha

yuddhadharmāś ca te sarve dānadharmāś ca te śrutāḥ

20

sa kathaṃ sarvadharmajñaḥ sarvāgama viśāradaḥ

parimuhyasi bhūyas tvam ajñānād iva bhārata
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 2