Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 25

Book 14. Chapter 25

The Mahabharata In Sanskrit


Book 14

Chapter 25

1

[बराह्मण]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

चातुर्हॊत्र विधानस्य विधानम इह यादृशम

2

तस्य सर्वस्य विधिवद विधानम उपदेक्ष्यते

शृणु मे गदतॊ भद्रे रहस्यम इदम उत्तमम

3

करणं कर्म कर्ता च मॊक्ष इत्य एव भामिनि

चत्वार एते हॊतारॊ यैर इदं जगद आवृतम

4

हॊतॄणां साधनं चैव शृणु सर्वम अशेषतः

घराणं जिह्वा च चक्षुश च तवक च शरॊत्रं च पञ्चमम

मनॊ बुद्धिश च सप्तैते विज्ञेया गुणहेतवः

5

गन्धॊ रसश च रूपं च शब्दः सपर्शश च पञ्चमः

मन्तव्यम अथ बॊद्धव्यं सप्तैते कर्महेतवः

6

घराता भक्षयिता दरष्टा सप्रष्टा शरॊता च पञ्चमः

मन्ता बॊद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः

7

सवगुणं भक्षयन्त्य एते गुणवन्तः शुभाशुभम

अहं च निर्गुणॊ ऽतरेति सप्तैते मॊक्षहेतवः

8

विदुषां बुध्यमानानां सवं सवस्थानं यथाविधि

गुणास ते देवता भूताः सततं भुञ्जते हविः

9

अदन हय अविद्वान अन्नानि ममत्वेनॊपपद्यते

आत्मार्थं पाचयन नित्यं ममत्वेनॊपहन्यते

10

अभक्ष्य भक्षणं चैव मद्य पानं च हन्ति तम

स चान्नं हन्ति तच चान्नं स हत्वा हन्यते बुधः

11

अत्ता हय अन्नम इदं विद्वान पुनर जनयतीश्वरः

स चान्नाज जायते तस्मिन सूक्ष्मॊ नाम वयतिक्रमः

12

मनसा गम्यते यच च यच च वाचा निरुध्यते

शरॊत्रेण शरूयते यच च चक्षुषा यच च दृश्यते

13

सपर्शेन सपृश्यते यच च घराणेन घरायते च यत

मनःषष्ठानि संयम्य हवींष्य एतानि सर्वशः

14

गुणवत पावकॊ मह्यं दीप्यते हव्यवाहनः

यॊगयज्ञः परवृत्तॊ मे जञानब्रह्म मनॊद्भवः

पराणस्तॊत्रॊ ऽपान शस्त्रः सर्वत्यागसु दक्षिणः

15

कर्मानुमन्ता बरह्मा मे कर्ताध्वर्युः कृतस्तुतिः

कृतप्रशास्ता तच छास्त्रम अपवर्गॊ ऽसय दक्षिणा

16

ऋचश चाप्य अत्र शंसन्ति नारायण विदॊ जनाः

नारायणाय देवाय यद अबध्नन पशून पुरा

17

तत्र सामानि गायन्ति तानि चाहुर निदर्शनम

देवं नारायणं भीरु सर्वात्मानं निबॊध मे

1

[brāhmaṇa]

atrāpy udāharantīmam itihāsaṃ purātanam

cāturhotra vidhānasya vidhānam iha yādṛśam

2

tasya sarvasya vidhivad vidhānam upadekṣyate

śṛ
u me gadato bhadre rahasyam idam uttamam

3

karaṇaṃ karma kartā ca mokṣa ity eva bhāmini

catvāra ete hotāro yair idaṃ jagad āvṛtam

4

hotṝṇāṃ sādhanaṃ caiva śṛṇu sarvam aśeṣataḥ

ghrāṇaṃ jihvā ca cakṣuś ca tvak ca śrotraṃ ca pañcamam

mano buddhiś ca saptaite vijñeyā guṇahetava

5

gandho rasaś ca rūpaṃ ca śabdaḥ sparśaś ca pañcamaḥ

mantavyam atha boddhavyaṃ saptaite karmahetava

6

ghrātā bhakṣayitā draṣṭā spraṣṭā rotā ca pañcamaḥ

mantā boddhā ca saptaite vijñeyāḥ kartṛhetava

7

svaguṇaṃ bhakṣayanty ete guṇavantaḥ śubhāśubham

ahaṃ ca nirguṇo 'treti saptaite mokṣahetava

8

viduṣāṃ budhyamānānāṃ svaṃ svasthānaṃ yathāvidhi

guṇās te devatā bhūtāḥ satataṃ bhuñjate havi

9

adan hy avidvān annāni mamatvenopapadyate

ātmārthaṃ pācayan nityaṃ mamatvenopahanyate

10

abhakṣya bhakṣaṇaṃ caiva madya pānaṃ ca hanti tam

sa cānnaṃ hanti tac cānnaṃ sa hatvā hanyate budha

11

attā hy annam idaṃ vidvān punar janayatīśvaraḥ

sa cānnāj jāyate tasmin sūkṣmo nāma vyatikrama

12

manasā gamyate yac ca yac ca vācā nirudhyate

śrotreṇa śrūyate yac ca cakṣuṣā yac ca dṛśyate

13

sparśena spṛśyate yac ca ghrāṇena ghrāyate ca yat

manaḥṣaṣṭhāni saṃyamya havīṃṣy etāni sarvaśa

14

guṇavat pāvako mahyaṃ dīpyate havyavāhanaḥ

yogayajñaḥ pravṛtto me jñānabrahma manodbhavaḥ

prāṇastotro 'pāna śastraḥ sarvatyāgasu dakṣiṇa

15

karmānumantā brahmā me kartādhvaryuḥ kṛtastutiḥ

kṛtapraśāstā tac chāstram apavargo 'sya dakṣiṇā

16

caś cāpy atra śaṃsanti nārāyaṇa vido janāḥ

nārāyaṇāya devāya yad abadhnan paśūn purā

17

tatra sāmāni gāyanti tāni cāhur nidarśanam

devaṃ nārāyaṇaṃ bhīru sarvātmānaṃ nibodha me
eventh book of mose| book moses seventh
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 25