Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 26

Book 14. Chapter 26

The Mahabharata In Sanskrit


Book 14

Chapter 26

1

[बर]

एकः शास्ता न दवितीयॊ ऽसति शास्ता; यथा नियुक्तॊ ऽसमि तथा चरामि

हृद्य एष तिष्ठन पुरुषः शास्ति शास्ता; तेनैव युक्तः परवणाद इवॊदकम

2

एकॊ गुरुर नास्ति ततॊ दवितीयॊ; यॊ हृच्छयस तम अहम अनुब्रवीमि

तेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव

3

एकॊ बन्धुर नास्ति ततॊ दवितीयॊ; यॊ हृच्छयस तम अहम अनुब्रवीमि

तेनानुशिष्टा बान्धवा बन्धुमन्तः; सप्तर्षयः सप्त दिवि परभान्ति

4

एकः शरॊता नास्ति ततॊ दवितीयॊ; यॊ हृच्छयस तम अहम अनुब्रवीमि

तस्मिन गुरौ गुरु वासं निरुष्य; शक्रॊ गतः सर्वलॊकामरत्वम

5

एकॊ दवेष्टा नास्ति ततॊ दवितीयॊ; यॊ हृच्छयस तम अहम अनुब्रवीमि

तेनानुशिष्टा गुरुणा सदैव; लॊकद्विष्टाः पन्नगाः सर्व एव

6

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

परजापतौ पन्नगानां देवर्षीणां च संविदम

7

देवर्षयश च नागाश च असुराश च परजापतिम

पर्यपृच्छन्न उपासीनाः शरेयॊ नः परॊच्यताम इति

8

तेषां परॊवाच भगवाञ शरेयः समनुपृच्छताम

ओम इत्य एकाक्षरं बरह्म ते शरुत्वा पराद्रवन दिशः

9

तेषां पराद्रवमाणानाम उपदेशार्थम आत्मनः

सर्पाणां दशने भावः परवृत्तः पूर्वम एव तु

10

असुराणां परवृत्तस तु दम्भभावः सवभावजः

दानं देवा वयवसिता दमम एव महर्षयः

11

एकं शास्तारम आसाद्य शब्देनैकेन संस्कृताः

नाना वयवसिताः सर्वे सर्पदेवर्षिदानवाः

12

शृणॊत्य अयं परॊच्यमानं गृह्णाति च यथातथम

पृच्छतस तावतॊ भूयॊ गुरुर अन्यॊ ऽनुमन्यते

13

तस्य चानुमते कर्म ततः पश्चात परवर्तते

गुरुर बॊद्धा च शत्रुश च दवेष्टा च हृदि संश्रितः

14

पापेन विचरँल लॊके पापचारी भवत्य अयम

शुभेन विचरँल लॊके शुभचारी भवत्य उत

15

कामचारी तु कामेन य इन्द्रियसुखे रतः

वरतवारी सदैवैष य इन्द्रियजये रतः

16

अपेतव्रतकर्मा तु केवलं बरह्मणि शरितः

बरह्मभूतश चरँल लॊके बरह्म चारी भवत्य अयम

17

बरह्मैव समिधस तस्य बरह्माग्निर बरह्म संस्तरः

आपॊ बरह्म गुरुर बरह्म स बरह्मणि समाहितः

18

एतद एतादृशं सूक्ष्मं बरह्मचर्यं विदुर बुधाः

विदित्वा चान्वपद्यन्त कषेत्रज्ञेनानुदर्शिनः

1

[br]

ekaḥ śāstā na dvitīyo 'sti śāstā; yathā niyukto 'smi tathā carāmi

hṛdy eṣa tiṣṭhan puruṣaḥ śāsti śāstā; tenaiva yuktaḥ pravaṇād ivodakam

2

eko gurur nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi

tenānuśiṣṭā guruṇā sadaiva; parābhūtā dānavāḥ sarva eva

3

eko bandhur nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi

tenānuśiṣṭā bāndhavā bandhumantaḥ; saptarṣayaḥ sapta divi prabhānti

4

ekaḥ śrotā nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi

tasmin gurau guru vāsaṃ niruṣya; śakro gataḥ sarvalokāmaratvam

5

eko dveṣṭā nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi

tenānuśiṣṭā guruṇā sadaiva; lokadviṣṭāḥ pannagāḥ sarva eva

6

atrāpy udāharantīmam itihāsaṃ purātanam

prajāpatau pannagānāṃ devarṣīṇāṃ ca saṃvidam

7

devarṣayaś ca nāgāś ca asurāś ca prajāpatim

paryapṛcchann upāsīnāḥ śreyo naḥ procyatām iti

8

teṣāṃ provāca bhagavāñ śreyaḥ samanupṛcchatām

om ity ekākṣaraṃ brahma te śrutvā prādravan diśa

9

teṣāṃ prādravamāṇānām upadeśārtham ātmanaḥ

sarpāṇāṃ daśane bhāvaḥ pravṛttaḥ pūrvam eva tu

10

asurāṇāṃ pravṛttas tu dambhabhāvaḥ svabhāvajaḥ

dānaṃ devā vyavasitā damam eva maharṣaya

11

ekaṃ śāstāram āsādya śabdenaikena saṃskṛtāḥ

nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ

12

śṛ
oty ayaṃ procyamānaṃ gṛhṇāti ca yathātatham

pṛcchatas tāvato bhūyo gurur anyo 'numanyate

13

tasya cānumate karma tataḥ paścāt pravartate

gurur boddhā ca śatruś ca dveṣṭā ca hṛdi saṃśrita

14

pāpena vicaraṁl loke pāpacārī bhavaty ayam

śubhena vicaraṁl loke śubhacārī bhavaty uta

15

kāmacārī tu kāmena ya indriyasukhe rataḥ

vratavārī sadaivaiṣa ya indriyajaye rata

16

apetavratakarmā tu kevalaṃ brahmaṇi śritaḥ

brahmabhūtaś caraṁl loke brahma cārī bhavaty ayam

17

brahmaiva samidhas tasya brahmāgnir brahma saṃstaraḥ

āpo brahma gurur brahma sa brahmaṇi samāhita

18

etad etādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidur budhāḥ

viditvā cānvapadyanta kṣetrajñenānudarśinaḥ
fairy faith| fairy faith
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 26