Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 3

Book 14. Chapter 3

The Mahabharata In Sanskrit


Book 14

Chapter 3

1

[व]

युधिष्ठिर तव परज्ञा न सम्यग इति मे मतिः

न हि कश चित सवयं मर्त्यः सववशः कुरुते करियाः

2

ईश्वरेण नियुक्तॊ ऽयं साध्व असाधु च मानवः

करॊति पुरुषः कर्म तत्र का परिदेवना

3

आत्मानं मन्यसे चाथ पापकर्माणम अन्ततः

शृणु तत्र यथा पापम अपाकृष्येत भारत

4

तपॊभिः करतुभिश चैव दानेन च युधिष्ठिर

तरन्ति नित्यं पुरुषा ये सम पापानि कुर्वते

5

यज्ञेन तपसा चैव दानेन च नराधिप

पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः

6

असुराश च सुराश चैव पुण्यहेतॊर मखक्रियाम

परयतन्ते महात्मानस तस्माद यज्ञाः परायणम

7

यज्ञैर एव महात्मानॊ बभूवुर अधिकाः सुराः

ततॊ देवाः करियावन्तॊ दानवान अभ्यधर्षयन

8

राजसूयाश्वमेधौ च सर्वमेधं च भारत

नरमेधं च नृपते तवम आहर युधिष्ठिर

9

यजस्व वाजिमेधेन विधिवद दक्षिणावता

बहु कामान्न वित्तेन रामॊ दाशरथिर यथा

10

यथा च भरतॊ राजा दौःषन्तिः पृथिवीपतिः

शाकुन्तलॊ महावीर्यस तव पूर्वपितामहः

11

[य]

असंशयं वाजिमेधः पावयेत पृथिवीम अपि

अभिप्रायस तु मे कश चित तं तवं शरॊतुम इहार्हसि

12

इमं जञातिबधं कृत्वा सुमहान्तं दविजॊत्तम

दानम अल्पं न शक्यामि दातुं वित्तं च नास्ति मे

13

न च बालान इमान दीनान उत्सहे वसु याचितुम

तथैवार्द्र वरणान कृच्छ्रे वर्तमानान नृपात्मजान

14

सवयं विनाश्य पृथिवीं यज्ञार्थे दविजसत्तम

करम आहारयिष्यामि कथं शॊकपरायणान

15

दुर्यॊधनापराधेन वसुधा वसुधाधिपाः

परनष्टा यॊजयित्वास्मान अकीर्त्या मुनिसत्तम

16

दुर्यॊधनेन पृथिवी कषयिता वित्तकारणात

कॊशश चापि विशीर्णॊ ऽसौ धार्तराष्ट्रस्य दुर्मतेः

17

पृथिवी दक्षिणा चात्र विधिः परथमकल्पिकः

विद्वद्भिः परिदृष्टॊ ऽयं शिष्टॊ विधिविपर्ययः

18

न च परतिनिधिं कर्तुं चिकीर्षामि तपॊधन

अत्र मे भगवन सम्यक साचिव्यं कर्तुम अर्हसि

19

[व]

एवम उक्तस तु पार्थेन कृष्णद्वैपायनस तदा

मुहूर्तम अनुसंचिन्त्य धर्मराजानम अब्रवीत

20

विद्यते दरविणं पार्थ गिरौ हिमवति सथितम

उत्सृष्टं बराह्मणैर यज्ञे मरुत्तस्य महीपतेः

तद आनयस्व कौन्तेय पर्याप्तं तद भविष्यति

21

[य]

कथं यज्ञे मरुत्तस्य दरविणं तत समाचितम

कस्मिंश च काले स नृपॊ बभूव वदतां वर

22

[व]

यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम

यस्मिन काले महावीर्यः स राजासीन महाधनः

1

[v]

yudhiṣṭhira tava prajñā na samyag iti me matiḥ

na hi kaś cit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ

2

ī
vareṇa niyukto 'yaṃ sādhv asādhu ca mānavaḥ

karoti puruṣaḥ karma tatra kā paridevanā

3

tmānaṃ manyase cātha pāpakarmāṇam antata

śṛ
u tatra yathā pāpam apākṛṣyeta bhārata

4

tapobhiḥ kratubhiś caiva dānena ca yudhiṣṭhira

taranti nityaṃ puruṣā ye sma pāpāni kurvate

5

yajñena tapasā caiva dānena ca narādhipa

pūyante rājaśārdūla narā duṣkṛtakarmiṇa

6

asurāś ca surāś caiva puṇyahetor makhakriyām

prayatante mahātmānas tasmād yajñāḥ parāyaṇam

7

yajñair eva mahātmāno babhūvur adhikāḥ surāḥ

tato devāḥ kriyāvanto dānavān abhyadharṣayan

8

rājasūyāśvamedhau ca sarvamedhaṃ ca bhārata

naramedhaṃ ca nṛpate tvam āhara yudhiṣṭhira

9

yajasva vājimedhena vidhivad dakṣiṇāvatā

bahu kāmānna vittena rāmo dāśarathir yathā

10

yathā ca bharato rājā dauḥṣantiḥ pṛthivīpati

ś
kuntalo mahāvīryas tava pūrvapitāmaha

11

[y]

asaṃśayaṃ vājimedhaḥ pāvayet pṛthivīm api

abhiprāyas tu me kaś cit taṃ tvaṃ śrotum ihārhasi

12

imaṃ jñātibadhaṃ kṛtvā sumahāntaṃ dvijottama

dānam alpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me

13

na ca bālān imān dīnān utsahe vasu yācitum

tathaivārdra vraṇān kṛcchre vartamānān nṛpātmajān

14

svayaṃ vināśya pṛthivīṃ yajñārthe dvijasattama

karam āhārayiṣyāmi kathaṃ śokaparāyaṇān

15

duryodhanāparādhena vasudhā vasudhādhipāḥ

pranaṣṭā yojayitvāsmān akīrtyā munisattama

16

duryodhanena pṛthivī kṣayitā vittakāraṇāt

kośaś cāpi viśīrṇo 'sau dhārtarāṣṭrasya durmate

17

pṛthivī dakṣiṇā cātra vidhiḥ prathamakalpikaḥ

vidvadbhiḥ paridṛṣṭo 'yaṃ śiṣṭo vidhiviparyaya

18

na ca pratinidhiṃ kartuṃ cikīrṣāmi tapodhana

atra me bhagavan samyak sācivyaṃ kartum arhasi

19

[v]

evam uktas tu pārthena kṛṣṇadvaipāyanas tadā

muhūrtam anusaṃcintya dharmarājānam abravīt

20

vidyate draviṇaṃ pārtha girau himavati sthitam

utsṛṣṭaṃ brāhmaṇair yajñe maruttasya mahīpateḥ

tad ānayasva kaunteya paryāptaṃ tad bhaviṣyati

21

[y]

kathaṃ yajñe maruttasya draviṇaṃ tat samācitam

kasmiṃś ca kāle sa nṛpo babhūva vadatāṃ vara

22

[v]

yadi śuśrūṣase pārtha śṛṇu kāraṃdhamaṃ nṛpam

yasmin kāle mahāvīryaḥ sa rājāsīn mahādhanaḥ
polyglot bible bagster| polyglot bible bagster
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 3