Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 30

Book 14. Chapter 30

The Mahabharata In Sanskrit


Book 14

Chapter 30

1

[पितरह]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

शरुत्वा च तत तथा कार्यं भवता दविजसत्तम

2

अलर्कॊ नाम राजर्षिर अभवत सुमहातपाः

धर्मज्ञः सत्यसंधश च महात्मा सुमहाव्रतः

3

स सागरान्तां धनुषा विनिर्जित्य महीम इमाम

कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे

4

सथितस्य वृक्षमूले ऽथ तस्य चिन्ता बभूव ह

उत्सृज्य सुमहद राज्यं सूक्ष्मं परति महामते

5

[अ]

मनसॊ मे बलं जातं मनॊ जित्वा धरुवॊ जयः

अन्यत्र बाणान अस्यामि शत्रुभिः परिवारितः

6

यद इदं चापलान मूर्तेः सर्वम एतच चिकीर्षति

मनः परति सुतीक्ष्णाग्रान अहं मॊक्ष्यामि सायकान

7

[मनस]

नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन

तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि

8

अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि

तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत

9

[अ]

आघ्राय सुबहून गन्धांस तान एव परतिगृध्यति

तस्माद घराणं परति शरान परतिमॊक्ष्याम्य अहं शितान

10

[घराण]

नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन

तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि

11

अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि

तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत

12

[अ]

इयं सवादून रसान भुक्त्वा तान एव परतिगृध्यति

तस्माज जिह्वां परति शरान परतिमॊक्ष्याम्य अहं शितान

13

[ज]

नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन

तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि

14

अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि

तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत

15

[अ]

सृष्ट्वा तवग विविधान सपर्शांस तान एव परतिगृध्यति

तस्मात तवचं पाटयिष्ये विविधैः कङ्कपत्रभिः

16

[तवच]

नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन

तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि

17

अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि

तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत

18

[अ]

शरुत्वा वै विविधाञ शब्दांस तान एव परतिगृध्यति

तस्माच छरॊत्रं परति शरान परतिमॊक्ष्याम्य अहं शितान

19

[षरॊत्र]

नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन

तवैव मर्म भेत्स्यन्ति ततॊ हास्यसि जीवितम

20

अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि

तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत

21

[अ]

दृष्ट्वा वै विविधान भावांस तान एव परतिगृध्यति

तस्माच चक्षुः परति शरान परतिमॊक्ष्याम्य अहं शितान

22

[च]

नेमे बाणास तरिष्यन्ति मामालर्क कथं चन

तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि

23

अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यति

तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत

24

[अ]

इयं निष्ठा बहुविधा परज्ञया तव अध्यवस्यति

तस्माद बुद्धिं परति शरान परतिमॊक्ष्याम्य अहं शितान

25

[चक्सुस]

नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन

तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि

26

[पितरह]

ततॊ ऽलर्कस तपॊ घॊरम आस्थायाथ सुदुष्करम

नाध्यगच्छत परं शक्त्या बाणम एतेषु सप्तसु

सुसमाहित चित्तास तु ततॊ ऽचिन्तयत परभुः

27

स विचिन्त्य चिरं कालम अलर्कॊ दविजसत्तम

नाध्यगच्छत परं शरेयॊ यॊगान मतिमतां वरः

28

स एकाग्रं मनः कृत्वा निश्चलॊ यॊगम आस्थितः

इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान

29

यॊगेनात्मानम आविश्य संसिद्धिं परमां ययौ

विस्मितश चापि राजर्षिर इमां गाथां जगाद ह

अहॊ कष्टं यद अस्माभिः पूर्वं राज्यम अनुष्ठितम

इति पश्चान मया जञातं यॊगान नास्ति परं सुखम

30

इति तवम अपि जानीहि राम मा कषत्रियाञ जहि

तपॊ घॊरम उपातिष्ठ ततः शरेयॊ ऽभिपत्स्यसे

31

[बर]

इत्य उक्तः स तपॊ घॊरं जामदग्न्यः पितामहैः

आस्थितः सुमहाभागॊ ययौ सिद्धिं च दुर्गमाम

1

[pitarah]

atrāpy udāharantīmam itihāsaṃ purātanam

śrutvā ca tat tathā kāryaṃ bhavatā dvijasattama

2

alarko nāma rājarṣir abhavat sumahātapāḥ

dharmajñaḥ satyasaṃdhaś ca mahātmā sumahāvrata

3

sa sāgarāntāṃ dhanuṣā vinirjitya mahīm imām

kṛtvā suduṣkaraṃ karma manaḥ sūkṣme samādadhe

4

sthitasya vṛkṣamūle 'tha tasya cintā babhūva ha

utsṛjya sumahad rājyaṃ sūkṣmaṃ prati mahāmate

5

[a]

manaso me balaṃ jātaṃ mano jitvā dhruvo jayaḥ

anyatra bāṇān asyāmi śatrubhiḥ parivārita

6

yad idaṃ cāpalān mūrteḥ sarvam etac cikīrṣati

manaḥ prati sutīkṣṇāgrān ahaṃ mokṣyāmi sāyakān

7

[manas]

neme bāṇās tariṣyanti mām alarka kathaṃ cana

tavaiva marma bhetsyanti bhinnamarmā mariṣyasi

8

anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi

tac chrutvā sa vicintyātha tato vacanam abravīt

9

[a]

āghrāya subahūn gandhāṃs tān eva pratigṛdhyati

tasmād ghrāṇaṃ prati śarān pratimokṣyāmy ahaṃ śitān

10

[ghrāṇa]

neme bāṇās tariṣyanti mām alarka kathaṃ cana

tavaiva marma bhetsyanti bhinnamarmā mariṣyasi

11

anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi

tac chrutvā sa vicintyātha tato vacanam abravīt

12

[a]

iyaṃ svādūn rasān bhuktvā tān eva pratigṛdhyati

tasmāj jihvāṃ prati śarān pratimokṣyāmy ahaṃ śitān

13

[j]

neme bāṇās tariṣyanti mām alarka kathaṃ cana

tavaiva marma bhetsyanti bhinnamarmā mariṣyasi

14

anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi

tac chrutvā sa vicintyātha tato vacanam abravīt

15

[a]

sṛṣṭvā tvag vividhān sparśāṃs tān eva pratigṛdhyati

tasmāt tvacaṃ pāṭayiṣye vividhaiḥ kaṅkapatrabhi

16

[tvac]

neme bāṇās tariṣyanti mām alarka kathaṃ cana

tavaiva marma bhetsyanti bhinnamarmā mariṣyasi

17

anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi

tac chrutvā sa vicintyātha tato vacanam abravīt

18

[a]

śrutvā vai vividhāñ śabdāṃs tān eva pratigṛdhyati

tasmāc chrotraṃ prati śarān pratimokṣyāmy ahaṃ śitān

19

[
rotra]

neme bāṇās tariṣyanti mām alarka kathaṃ cana

tavaiva marma bhetsyanti tato hāsyasi jīvitam

20

anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi

tac chrutvā sa vicintyātha tato vacanam abravīt

21

[a]

dṛṣṭvā vai vividhān bhāvāṃs tān eva pratigṛdhyati

tasmāc cakṣuḥ prati śarān pratimokṣyāmy ahaṃ śitān

22

[c]

neme bāṇās tariṣyanti māmālarka kathaṃ cana

tavaiva marma bhetsyanti bhinnamarmā mariṣyasi

23

anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyati

tac chrutvā sa vicintyātha tato vacanam abravīt

24

[a]

iyaṃ niṣṭhā bahuvidhā prajñayā tv adhyavasyati

tasmād buddhiṃ prati śarān pratimokṣyāmy ahaṃ śitān

25

[caksus]

neme bāṇās tariṣyanti mām alarka kathaṃ cana

tavaiva marma bhetsyanti bhinnamarmā mariṣyasi

26

[pitarah]

tato 'larkas tapo ghoram āsthāyātha suduṣkaram

nādhyagacchat paraṃ śaktyā bāṇam eteṣu saptasu

susamāhita cittās tu tato 'cintayata prabhu

27

sa vicintya ciraṃ kālam alarko dvijasattama

nādhyagacchat paraṃ śreyo yogān matimatāṃ vara

28

sa ekāgraṃ manaḥ kṛtvā niścalo yogam āsthitaḥ

indriyāṇi jaghānāśu bāṇenaikena vīryavān

29

yogenātmānam āviśya saṃsiddhiṃ paramāṃ yayau

vismitaś cāpi rājarṣir imāṃ gāthāṃ jagāda ha

aho kaṣṭaṃ yad asmābhiḥ pūrvaṃ rājyam anuṣṭhitam

iti paścān mayā jñātaṃ yogān nāsti paraṃ sukham

30

iti tvam api jānīhi rāma mā kṣatriyāñ jahi

tapo ghoram upātiṣṭha tataḥ śreyo 'bhipatsyase

31

[br]

ity uktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ

āsthitaḥ sumahābhāgo yayau siddhiṃ ca durgamām
rig veda agni| rig veda agni
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 30