Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 33

Book 14. Chapter 33

The Mahabharata In Sanskrit


Book 14

Chapter 33

1

[बर]

नाहं तथा भीरु चरामि लॊके; तथा तवं मां तर्कयसे सवबुद्ध्या

विप्रॊ ऽसमि मुक्तॊ ऽसमि वनेचरॊ ऽसमि; गृहस्थ धर्मा बरह्म चारी तथास्मि

2

नाहम अस्मि यथा मां तवं पश्यसे चक्षुषा शुभे

मया वयाप्तम इदं सर्वं यत किं चिज जगती गतम

3

ये के चिज जन्तवॊ लॊके जङ्गमाः सथावराश च ह

तेषां माम अन्तकं विद्धि दारूणाम इव पावकम

4

राज्यं पृथिव्यां सर्वस्याम अथ वापि तरिविष्टपे

तथा बुद्धिर इयं वेत्ति बुद्धिर एव धनं मम

5

एकः पन्था बराह्मणानां येन गच्छन्ति तद्विदः

गृहेषु वनवासेषु गुरु वासेषु भिक्षुषु

लिङ्गैर बहुभिर अव्यग्रैर एका बुद्धिर उपास्यते

6

नाना लिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका

ते भावम एकम आयान्ति सरितः सागरं यथा

7

बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते

आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम

8

तस्मात ते सुभगे नास्ति परलॊककृतं भयम

मद्भावभावनिरता ममैवात्मानम एष्यसि

1

[br]

nāhaṃ tathā bhīru carāmi loke; tathā tvaṃ māṃ tarkayase svabuddhyā

vipro 'smi mukto 'smi vanecaro 'smi; gṛhastha dharmā brahma cārī tathāsmi

2

nāham asmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe

mayā vyāptam idaṃ sarvaṃ yat kiṃ cij jagatī gatam

3

ye ke cij jantavo loke jaṅgamāḥ sthāvarāś ca ha

teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam

4

rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape

tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama

5

ekaḥ panthā brāhmaṇānāṃ yena gacchanti tadvidaḥ

gṛheṣu vanavāseṣu guru vāseṣu bhikṣuṣu

liṅgair bahubhir avyagrair ekā buddhir upāsyate

6

nānā liṅgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā

te bhāvam ekam āyānti saritaḥ sāgaraṃ yathā

7

buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate

ādyantavanti karmāṇi śarīraṃ karmabandhanam

8

tasmāt te subhage nāsti paralokakṛtaṃ bhayam

madbhāvabhāvaniratā mamaivātmānam eṣyasi
drona parva mahabharata| drona parva mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 33