Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 39

Book 14. Chapter 39

The Mahabharata In Sanskrit


Book 14

Chapter 39

1

[बर]

नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः

अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस तथा

2

अन्यॊन्यम अनुषज्जन्ते अन्यॊन्यं चानुजीविनः

अन्यॊन्यापाश्रयाः सर्वे तथान्यॊन्यानुवर्तिनः

3

यावत सत्त्वं तमस तावद वर्तते नात्र संशयः

यावत तमश च सत्त्वं च रजस तावद इहॊच्यते

4

संहत्य कुर्वते यात्रां सहिताः संघचारिणः

संघातवृत्तयॊ हय एते वर्तन्ते हेत्वहेतुभिः

5

उद्रेक वयतिरेकाणां तेषाम अन्यॊन्यवर्तिनाम

वर्तते तद यथा नयूनं वयतिरिक्तं च सर्वशः

6

वयतिरिक्तं तमॊ यत्र तिर्यग भावगतं भवेत

अल्पं तत्र रजॊ जञेयं सत्त्वं चाल्पतरं ततः

7

उद्रिक्तं च रजॊ यत्र मध्यस्रॊतॊ गतं भवेत

अल्पं तत्र तमॊ जञेयं सत्त्वं चाल्पतरं ततः

8

उद्रिक्तं च यदा सत्त्वम ऊर्ध्वस्रॊतॊ गतं भवेत

अल्पं तत्र रजॊ जञेयं तमश चाल्पतरं ततः

9

सत्त्वं वैकारिकं यॊनिर इन्द्रियाणां परकाशिका

न हि सत्त्वात परॊ भावः कश चिद अन्यॊ विधीयते

10

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः

जघन्यगुणसंयुक्ता यान्त्य अधस तामसा जनाः

11

तमः शूद्रे रजः कषत्रे बराह्मणे सत्त्वम उत्तमम

इत्य एवं तरिषु वर्णेषु विवर्तन्ते गुणास तरयः

12

दूराद अपि हि दृश्यन्ते सहिताः संघचारिणः

तमः सत्त्वं रजश चैव पृथक्त्वं नानुशुश्रुम

13

दृष्ट्वा चादित्यम उद्यन्तं कुचॊराणां भयं भवेत

अध्वगाः परितप्येरंस तृष्णार्ता दुःखभागिनः

14

आदित्यः सत्त्वम उद्दिष्टं कुचॊरास तु यथा तमः

परितापॊ ऽधवगानां च राजसॊ गुण उच्यते

15

पराकाश्यं सत्त्वम आदित्ये संतापॊ राजसॊ गुणः

उपप्लवस तु विज्ञेयस तामसस तस्य पर्वसु

16

एवं जयॊतिःषु सर्वेषु विवर्तन्ते गुणास तरयः

पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा

17

सथावरेषु च भूतेषु तिर्यग भावगतं तमः

राजसास तु विवर्तन्ते सनेहभावस तु सात्त्विकः

18

अहस तरिधा तु विज्ञेयं तरिधा रात्रिर विधीयते

मासार्धम आस वर्षाणि ऋतवः संधयस तथा

19

तरिधा दानानि दीयन्ते तरिधा यज्ञः परवर्तते

तरिधा लॊकास तरिधा वेदास तरिधा विद्यास तरिधा गतिः

20

भूतं भव्यं भविष्यच च धर्मॊ ऽरथः काम इत्य अपि

पराणापानाव उदानश चाप्य एत एव तरयॊ गुणाः

21

यत किं चिद इह वै लॊके सर्वम एष्व एव तन्त्रिषु

तरयॊ गुणाः परवर्तन्ते अव्यक्ता नित्यम एव तु

सत्त्वं रजस तमश चैव गुणसर्गः सनातनः

22

तमॊ ऽवयक्तं शिवं नित्यम अजं यॊनिः सनातनः

परकृतिर विकारः परलयः परधानं परभवाप्ययौ

23

अनुद्रिक्तम अनूनं च हय अकम्पम अचलं धरुवम

सद असच चैव तत सर्वम अव्यक्तं तरिगुणं समृतम

जञेयानि नामधेयानि नरैर अध्यात्मचिन्तकैः

24

अव्यक्तनामानि गुणांश च तत्त्वतॊ; यॊ वेद सर्वाणि गतीश च केवलाः

विमुक्तदेहः परविभाग तत्त्ववित; स मुच्यते सर गुणैर निरामयः

1

[br]

naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ

avicchinnāni dṛśyante rajaḥ sattvaṃ tamas tathā

2

anyonyam anuṣajjante anyonyaṃ cānujīvinaḥ

anyonyāpāśrayāḥ sarve tathānyonyānuvartina

3

yāvat sattvaṃ tamas tāvad vartate nātra saṃśayaḥ

yāvat tamaś ca sattvaṃ ca rajas tāvad ihocyate

4

saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ

saṃghātavṛttayo hy ete vartante hetvahetubhi

5

udreka vyatirekāṇāṃ teṣām anyonyavartinām

vartate tad yathā nyūnaṃ vyatiriktaṃ ca sarvaśa

6

vyatiriktaṃ tamo yatra tiryag bhāvagataṃ bhavet

alpaṃ tatra rajo jñeyaṃ sattvaṃ cālpataraṃ tata

7

udriktaṃ ca rajo yatra madhyasroto gataṃ bhavet

alpaṃ tatra tamo jñeyaṃ sattvaṃ cālpataraṃ tata

8

udriktaṃ ca yadā sattvam ūrdhvasroto gataṃ bhavet

alpaṃ tatra rajo jñeyaṃ tamaś cālpataraṃ tata

9

sattvaṃ vaikārikaṃ yonir indriyāṇāṃ prakāśikā

na hi sattvāt paro bhāvaḥ kaś cid anyo vidhīyate

10

rdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ

jaghanyaguṇasaṃyuktā yānty adhas tāmasā janāḥ

11

tamaḥ śūdre rajaḥ kṣatre brāhmaṇe sattvam uttamam

ity evaṃ triṣu varṇeṣu vivartante guṇās traya

12

dūrād api hi dṛśyante sahitāḥ saṃghacāriṇaḥ

tamaḥ sattvaṃ rajaś caiva pṛthaktvaṃ nānuśuśruma

13

dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet

adhvagāḥ paritapyeraṃs tṛṣṇrtā duḥkhabhāgina

14

dityaḥ sattvam uddiṣṭaṃ kucorās tu yathā tamaḥ

paritāpo 'dhvagānāṃ ca rājaso guṇa ucyate

15

prākāśyaṃ sattvam āditye saṃtāpo rājaso guṇaḥ

upaplavas tu vijñeyas tāmasas tasya parvasu

16

evaṃ jyotiḥṣu sarveṣu vivartante guṇās trayaḥ

paryāyeṇa ca vartante tatra tatra tathā tathā

17

sthāvareṣu ca bhūteṣu tiryag bhāvagataṃ tamaḥ

rājasās tu vivartante snehabhāvas tu sāttvika

18

ahas tridhā tu vijñeyaṃ tridhā rātrir vidhīyate

māsārdham āsa varṣāṇi ṛtavaḥ saṃdhayas tathā

19

tridhā dānāni dīyante tridhā yajñaḥ pravartate

tridhā lokās tridhā vedās tridhā vidyās tridhā gati

20

bhūtaṃ bhavyaṃ bhaviṣyac ca dharmo 'rthaḥ kāma ity api

prāṇāpānāv udānaś cāpy eta eva trayo guṇāḥ

21

yat kiṃ cid iha vai loke sarvam eṣv eva tantriṣu

trayo guṇāḥ pravartante avyaktā nityam eva tu

sattvaṃ rajas tamaś caiva guṇasargaḥ sanātana

22

tamo 'vyaktaṃ śivaṃ nityam ajaṃ yoniḥ sanātanaḥ

prakṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavāpyayau

23

anudriktam anūnaṃ ca hy akampam acalaṃ dhruvam

sad asac caiva tat sarvam avyaktaṃ triguṇaṃ smṛtam

jñeyāni nāmadheyāni narair adhyātmacintakai

24

avyaktanāmāni guṇāṃś ca tattvato; yo veda sarvāṇi gatīś ca kevalāḥ

vimuktadehaḥ pravibhāga tattvavit; sa mucyate sara guṇair nirāmayaḥ
ura qadr| quran sura 12
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 39