Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 41

Book 14. Chapter 41

The Mahabharata In Sanskrit


Book 14

Chapter 41

1

[बर]

य उत्पन्नॊ महान पूर्वम अहंकारः स उच्यते

अहम इत्य एव संभूतॊ दवितीयः सर्ग उच्यते

2

अहंकारश च भूतादिर वैकारिक इति समृतः

तेजसश चेतना धातुः परजा सर्गः परजापतिः

3

देवानां परभवॊ देवॊ मनसश च तरिलॊककृत

अहम इत्य एव तत सर्वम अभिमन्ता स उच्यते

4

अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम

सवाध्यायक्रतुसिद्धानाम एष लॊकः सनातनः

5

अहंकारेणाहरतॊ गुणान इमान; भूतादिर एवं सृजते स भूतकृत

वैकारिकः सर्वम इदं विचेष्टते; सवतेजसा रज्ड्जयते जगत तथा

1

[br]

ya utpanno mahān pūrvam ahaṃkāraḥ sa ucyate

aham ity eva saṃbhūto dvitīyaḥ sarga ucyate

2

ahaṃkāraś ca bhūtādir vaikārika iti smṛtaḥ

tejasaś cetanā dhātuḥ prajā sargaḥ prajāpati

3

devānāṃ prabhavo devo manasaś ca trilokakṛt

aham ity eva tat sarvam abhimantā sa ucyate

4

adhyātmajñānanityānāṃ munīnāṃ bhāvitātmanām

svādhyāyakratusiddhānām eṣa lokaḥ sanātana

5

ahaṃkāreṇāharato guṇān imān; bhūtādir evaṃ sṛjate sa bhūtakṛt

vaikārikaḥ sarvam idaṃ viceṣṭate; svatejasā rajḍjayate jagat tathā
woodland indians creation stories and myth| woodland indians creation stories and myth
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 41