Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 42

Book 14. Chapter 42

The Mahabharata In Sanskrit


Book 14

Chapter 42

1

[बर]

अहंकारात परसूतानि महाभूतानि पञ्च वै

पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम

2

तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु

शब्दस्पर्शन रूपेषु रसगन्धक्रियासु च

3

महाभूतविनाशान्ते परलये परत्युपस्थिते

सर्वप्राणभृतां धीरा महद उत्पद्यते भयम

4

यद्य अस्माज जायते भूतं तत्र तत परविलीयते

लीयन्ते परतिलॊमानि जायन्ते चॊत्तरॊत्तरम

5

ततः परलीने सर्वस्मिन भूते सथावरजङ्गमे

समृतिमन्तस तदा धीरा न लीयन्ते कदा चन

6

शब्दः सपर्शस तथारूपं रसॊ गन्धश च पञ्चमः

करिया कारणयुक्ताः सयुर अनित्या मॊहसंज्ञिताः

7

लॊभप्रजन संयुक्ता निर्विशेषा हय अकिंचनाः

मांसशॊणितसंघाता अन्यॊन्यस्यॊपजीविनः

8

बहिर आत्मान इत्य एते दीनाः कृपण वृत्तयः

पराणापानाव उदानश च समानॊ वयान एव च

9

अन्तरात्मेति चाप्य एते नियताः पञ्च वायवः

वान मनॊ बुद्धिर इत्य एभिर सार्धम अष्टात्मकं जगत

10

तवग घराणश्रॊत्रचक्षूंषि रसनं वाक च संयता

विशुद्धं च मनॊ यस्य बुद्धिश चाव्यभिचारिणी

11

अष्टौ यस्याग्नयॊ हय एते न दहन्ते मनः सदा

स तद बरह्म शुभं याति यस्माद भूयॊ न विद्यते

12

एकादश च यान्य आहुर इन्द्रियाणि विशेषतः

अहंकारप्रसूतानि तानि वक्ष्याम्य अहं दविजाः

13

शरॊत्रं तवक चक्षुषी जिह्वा नासिका चैव पञ्चमी

पादौ पायुर उपस्थं च हस्तौ वाग दशमी भवेत

14

इन्द्रियग्राम इत्य एष मन एकादशं भवेत

एतं गरामं जयेत पूर्वं ततॊ बरह्म परकाशते

15

बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च

शरॊत्रादीन्य अपि पञ्चाहुर बुद्धियुक्तानि तत्त्वतः

16

अविशेषाणि चान्यानि कर्म युक्तानि तानि तु

उभयत्र मनॊ जञेयं बुद्धिर दवादशमी भवेत

17

इत्य उक्तानीन्द्रियाणीमान्य एकादश मया करमात

मन्यन्ते कृतम इत्य एव विदित्वैतानि पण्डिताः

18

तरीणि सथानानि भूतानां चतुर्थं नॊपपद्यते

सथलम आपस तथाकाशं जन्म चापि चतुर्विधम

19

अण्डजॊद्भिज्ज संस्वेद जरायुजम अथापि च

चतुर्धा जन्म इत्य एतद भूतग्रामस्य लक्ष्यते

20

अचराण्य अपि भूतानि खेचराणि तथैव च

अण्डजानि विजानीयात सर्वांश चैव सरीसृपान

21

संस्वेदाः कृमयः परॊक्ता जन्तवश च तथाविधाः

जन्म दवितीयम इत्य एतज जघन्यतरम उच्यते

22

भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात

उद्भिज्जानीति तान्य आहुर भूतानि दविजसत्तमाः

23

दविपाद बहुपादानि तिर्यग्गतिमतीनि च

जरायुजानि भूतानि वित्ततान्य अपि सत्तमाः

24

दविविधापीह विज्ञेया बरह्मयॊनिः सनातना

तपः कर्म च यत पुण्यम इत्य एष विदुषां नयः

25

दविविधं कर्म विज्ञेयम इज्या दानं च यन मखे

जातस्याध्ययनं पुण्यम इति वृद्धानुशासनम

26

एतद यॊ वेद विधिवत स मुखः सयाद दविजर्षभाः

विमुक्तः सर्वपापेभ्य इति चैव निबॊधत

27

आकाशं परथमं भूतं शरॊत्रम अध्यात्मम उच्यते

अधिभूतं तथा शब्दॊ दिशस तत्राधिदैवतम

28

दवितीयं मारुतॊ भूतं तवग अध्यात्मं च विश्रुतम

सप्रष्टव्यम अधिभूतं च विद्युत तत्राधिदैवतम

29

तृतीयं जयॊतिर इत्य आहुर चक्षुर अध्यात्मम उच्यते

अधिभूतं ततॊ रूपं सूर्यस तत्राधिदैवतम

30

चतुर्थम आपॊ विज्ञेयं जिह्वा चाध्यात्मम इष्यते

अधिभूतं रसश चात्र सॊमस तत्राधिदैवतम

31

पृथिवी पञ्चमं भूतं घराणश चाध्यात्मम इष्यते

अधिभूतं तथा गन्धॊ वायुस तत्राधिदैवतम

32

एष पञ्चसु भूतेषु चतुष्टय विधिः समृतः

अतः परं परवक्ष्यामि सर्वं तरिविधम इन्द्रियम

33

पादाव अध्यात्मम इत्य आहुर बराह्मणास तत्त्वदर्शिनः

अधिभूतं तु गन्तव्यं विष्णुस तत्राधिदैवतम

34

अवाग गतिर अपानश च पायुर अध्यात्मम इष्यते

अधिभूतं विसर्वश च मित्रस तत्राधिदैवतम

35

परजनः सर्वभूतानाम उपस्थॊ ऽधयात्मम उच्यते

अधिभूतं तथा शुक्रं दैवतं च परजापतिः

36

हस्ताव अध्यात्मम इत्य आहुर अध्यात्मविदुषॊ जनाः

अधिभूतं तु कर्माणि शक्रस तत्राधिदैवतम

37

वैश्वदेवी मनः पूर्वा वाग अध्यात्मम इहॊच्यते

वक्तव्यम अधिभूतं च वह्निस तत्राधिदैवतम

38

अध्यात्मं मन इत्य आहुः पञ्च भूतानुचारकम

अधिभूतं च मन्यव्यं चन्द्रमाश चाधिदैवतम

39

अध्यात्मं बुद्धिर इत्य आहुः षडिन्द्रिय विचारिणी

अधिभूतं तु विज्ञेयं बरह्मा तत्राधिदैवतम

40

यथावद अध्यात्मविधिर एष वः कीर्तितॊ मया

जञानम अस्य हि धर्मज्ञाः पराप्तं बुद्धिमताम इह

41

इन्द्रियाणीन्द्रियार्थाश च महाभूतानि पञ्च च

सर्वाण्य एतानि संधाय मनसा संप्रधारयेत

42

कषीणे मनसि सर्वस्मिन न जन्म सुखम इष्यते

जञानसंपन्न सत्त्वानां तत सुखं विदुषां मतम

43

अतः परं परवक्ष्यामि सूक्ष्मभावकरीं शिवाम

निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा

44

गुणागुणम अनासङ्गम एकचर्यम अनन्तरम

एतद बराह्मणतॊ वृत्तम आहुर एकपदं सुखम

45

विद्वान कूर्म इवाङ्गानि कामान संहृत्य सर्वशः

विरजाः सर्वतॊ मुक्तॊ यॊ नरः स सुखी सदा

46

कामान आत्मनि संयम्य कषीणतृष्णः समाहितः

सर्वभूतसुहृन मैत्रॊ बरह्मभूयं स गच्छति

47

इन्द्रियाणां निरॊधेन सर्वेषां विषयैषिणाम

मुनेर जनपद तयागाद अध्यात्माग्निः समिध्यते

48

यथाग्निर इन्धनैर इद्धॊ महाज्यॊतिः परकाशते

तथेन्द्रिय निरॊधेन महान आत्मा परकाशते

49

यदा पश्यति भूतानि परसन्नात्मात्मनॊ हृदि

सवयं यॊनिस तदा सूक्ष्मात सूक्ष्मम आप्नॊत्य अनुत्तमम

50

अग्नी रूपं पयः सरॊतॊ वायुः सपर्शनम एव च

मही पङ्कधरं घॊरम आकाशं शरवणं तथा

51

रागशॊकसमाविष्टं पञ्च सरॊतः समावृतम

पञ्च भूतसमायुक्तं नवद्वारं दविदैवतम

52

रजस्वलम अथादृश्यं तरिगुणं च तरिधातुकम

संसर्गाभिरतं मूढं शरीरम इति धारणा

53

दुश्चरं जीवलॊके ऽसमिन सत्त्वं परति समाश्रितम

एतद एव हि लॊके ऽसमिन कालचक्रं परवर्तते

54

एतन महार्णवं घॊरम अगाधं मॊहसंज्ञितम

विसृजेत संक्षिपेच चैव भॊधयेत सामरं जगत

55

कामक्रॊधौ भयं मॊहम अभिद्रॊहम अथानृतम

इन्द्रियाणां निरॊधेन स तांस तयजति दुस्त्यजान

56

यस्यैते निर्जिता लॊके तरिगुणाः पञ्च धातवः

वयॊम्नि तस्य परं सथानम अनन्तम अथ लक्ष्यते

57

कामकूलाम अपारान्तां मनः सरॊतॊ भयावहाम

नदीं दुर्ग हरदां तीर्णः कामक्रॊधाव उभौ जयेत

58

स सर्वदॊषनिर्मुक्तस ततः पश्यति यत परम

मनॊ मनसि संधाय पश्यत्य आत्मानम आत्मनि

59

सर्ववित सर्वभूतेषु वीक्षत्य आत्मानम आत्मनि

एकधा बहुधा चैव विकुर्वाणस ततस ततः

60

धरुवं पश्यति रूपाणि दीपाद दीपशतं यथा

स वै विष्णुश च मित्रश च वरुणॊ ऽगनिः परजापतिः

61

स हि धाता विधाता च स परभुः सर्वतॊ मुखः

हृदयं सर्वभूतानां महान आत्मा परकाशते

62

तं विप्र संघाश च सुरासुराश च; यक्षाः पिशाचाः पितरॊ वयांसि

रक्षॊगणा भूतगणाश च सर्वे; महर्षयश चैव सदा सतुवन्ति

1

[br]

ahaṃkārāt prasūtāni mahābhūtāni pañca vai

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam

2

teṣu bhūtāni muhyante mahābhūteṣu pañcasu

śabdasparśana rūpeṣu rasagandhakriyāsu ca

3

mahābhūtavināśānte pralaye pratyupasthite

sarvaprāṇabhṛtāṃ dhīrā mahad utpadyate bhayam

4

yady asmāj jāyate bhūtaṃ tatra tat pravilīyate

līyante pratilomāni jāyante cottarottaram

5

tataḥ pralīne sarvasmin bhūte sthāvarajaṅgame

smṛtimantas tadā dhīrā na līyante kadā cana

6

abdaḥ sparśas tathārūpaṃ raso gandhaś ca pañcamaḥ

kriyā kāraṇayuktāḥ syur anityā mohasaṃjñitāḥ

7

lobhaprajana saṃyuktā nirviśeṣā hy akiṃcanāḥ

māṃsaśoṇitasaṃghātā anyonyasyopajīvina

8

bahir ātmāna ity ete dīnāḥ kṛpaṇa vṛttayaḥ

prāṇāpānāv udānaś ca samāno vyāna eva ca

9

antarātmeti cāpy ete niyatāḥ pañca vāyavaḥ

vān mano buddhir ity ebhir sārdham aṣṭātmakaṃ jagat

10

tvag ghrāṇaśrotracakṣūṃi rasanaṃ vāk ca saṃyatā

viśuddhaṃ ca mano yasya buddhiś cāvyabhicāriṇī

11

aṣṭau yasyāgnayo hy ete na dahante manaḥ sadā

sa tad brahma śubhaṃ yāti yasmād bhūyo na vidyate

12

ekādaśa ca yāny āhur indriyāṇi viśeṣataḥ

ahaṃkāraprasūtāni tāni vakṣyāmy ahaṃ dvijāḥ

13

rotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī

pādau pāyur upasthaṃ ca hastau vāg daśamī bhavet

14

indriyagrāma ity eṣa mana ekādaśaṃ bhavet

etaṃ grāmaṃ jayet pūrvaṃ tato brahma prakāśate

15

buddhīndriyāṇi pañcāhuḥ pañca karmendriyāṇi ca

śrotrādīny api pañcāhur buddhiyuktāni tattvata

16

aviśeṣāṇi cānyāni karma yuktāni tāni tu

ubhayatra mano jñeyaṃ buddhir dvādaśamī bhavet

17

ity uktānīndriyāṇīmāny ekādaśa mayā kramāt

manyante kṛtam ity eva viditvaitāni paṇḍitāḥ

18

trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate

sthalam āpas tathākāśaṃ janma cāpi caturvidham

19

aṇḍajodbhijja saṃsveda jarāyujam athāpi ca

caturdhā janma ity etad bhūtagrāmasya lakṣyate

20

acarāṇy api bhūtāni khecarāṇi tathaiva ca

aṇḍajāni vijānīyāt sarvāṃś caiva sarīsṛpān

21

saṃsvedāḥ kṛmayaḥ proktā jantavaś ca tathāvidhāḥ

janma dvitīyam ity etaj jaghanyataram ucyate

22

bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt

udbhijjānīti tāny āhur bhūtāni dvijasattamāḥ

23

dvipāda bahupādāni tiryaggatimatīni ca

jarāyujāni bhūtāni vittatāny api sattamāḥ

24

dvividhāpīha vijñeyā brahmayoniḥ sanātanā

tapaḥ karma ca yat puṇyam ity eṣa viduṣāṃ naya

25

dvividhaṃ karma vijñeyam ijyā dānaṃ ca yan makhe

jātasyādhyayanaṃ puṇyam iti vṛddhānuśāsanam

26

etad yo veda vidhivat sa mukhaḥ syād dvijarṣabhāḥ

vimuktaḥ sarvapāpebhya iti caiva nibodhata

27

kāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmam ucyate

adhibhūtaṃ tathā śabdo diśas tatrādhidaivatam

28

dvitīyaṃ māruto bhūtaṃ tvag adhyātmaṃ ca viśrutam

spraṣṭavyam adhibhūtaṃ ca vidyut tatrādhidaivatam

29

tṛtīyaṃ jyotir ity āhur cakṣur adhyātmam ucyate

adhibhūtaṃ tato rūpaṃ sūryas tatrādhidaivatam

30

caturtham āpo vijñeyaṃ jihvā cādhyātmam iṣyate

adhibhūtaṃ rasaś cātra somas tatrādhidaivatam

31

pṛthivī pañcamaṃ bhūtaṃ ghrāṇaś cādhyātmam iṣyate

adhibhūtaṃ tathā gandho vāyus tatrādhidaivatam

32

eṣa pañcasu bhūteṣu catuṣṭaya vidhiḥ smṛtaḥ

ataḥ paraṃ pravakṣyāmi sarvaṃ trividham indriyam

33

pādāv adhyātmam ity āhur brāhmaṇās tattvadarśinaḥ

adhibhūtaṃ tu gantavyaṃ viṣṇus tatrādhidaivatam

34

avāg gatir apānaś ca pāyur adhyātmam iṣyate

adhibhūtaṃ visarvaś ca mitras tatrādhidaivatam

35

prajanaḥ sarvabhūtānām upastho 'dhyātmam ucyate

adhibhūtaṃ tathā śukraṃ daivataṃ ca prajāpati

36

hastāv adhyātmam ity āhur adhyātmaviduṣo janāḥ

adhibhūtaṃ tu karmāṇi śakras tatrādhidaivatam

37

vaiśvadevī manaḥ pūrvā vāg adhyātmam ihocyate

vaktavyam adhibhūtaṃ ca vahnis tatrādhidaivatam

38

adhyātmaṃ mana ity āhuḥ pañca bhūtānucārakam

adhibhūtaṃ ca manyavyaṃ candramāś cādhidaivatam

39

adhyātmaṃ buddhir ity āhuḥ ṣaḍindriya vicāriṇī

adhibhūtaṃ tu vijñeyaṃ brahmā tatrādhidaivatam

40

yathāvad adhyātmavidhir eṣa vaḥ kīrtito mayā

jñānam asya hi dharmajñāḥ prāptaṃ buddhimatām iha

41

indriyāṇīndriyārthāś ca mahābhūtāni pañca ca

sarvāṇy etāni saṃdhāya manasā saṃpradhārayet

42

kṣīṇe manasi sarvasmin na janma sukham iṣyate

jñānasaṃpanna sattvānāṃ tat sukhaṃ viduṣāṃ matam

43

ataḥ paraṃ pravakṣyāmi sūkṣmabhāvakarīṃ śivām

nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena vā

44

guṇāguṇam anāsaṅgam ekacaryam anantaram

etad brāhmaṇato vṛttam āhur ekapadaṃ sukham

45

vidvān kūrma ivāṅgāni kāmān saṃhṛtya sarvaśaḥ

virajāḥ sarvato mukto yo naraḥ sa sukhī sadā

46

kāmān ātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ

sarvabhūtasuhṛn maitro brahmabhūyaṃ sa gacchati

47

indriyāṇāṃ nirodhena sarveṣāṃ viṣayaiṣiṇām

muner janapada tyāgād adhyātmāgniḥ samidhyate

48

yathāgnir indhanair iddho mahājyotiḥ prakāśate

tathendriya nirodhena mahān ātmā prakāśate

49

yadā paśyati bhūtāni prasannātmātmano hṛdi

svayaṃ yonis tadā sūkṣmāt sūkṣmam āpnoty anuttamam

50

agnī rūpaṃ payaḥ sroto vāyuḥ sparśanam eva ca

mahī paṅkadharaṃ ghoram ākāśaṃ śravaṇaṃ tathā

51

rāgaśokasamāviṣṭaṃ pañca srotaḥ samāvṛtam

pañca bhūtasamāyuktaṃ navadvāraṃ dvidaivatam

52

rajasvalam athādṛśyaṃ triguṇaṃ ca tridhātukam

saṃsargābhirataṃ mūḍhaṃ śarīram iti dhāraṇā

53

duścaraṃ jīvaloke 'smin sattvaṃ prati samāśritam

etad eva hi loke 'smin kālacakraṃ pravartate

54

etan mahārṇavaṃ ghoram agādhaṃ mohasaṃjñitam

visṛjet saṃkṣipec caiva bhodhayet sāmaraṃ jagat

55

kāmakrodhau bhayaṃ moham abhidroham athānṛtam

indriyāṇāṃ nirodhena sa tāṃs tyajati dustyajān

56

yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ

vyomni tasya paraṃ sthānam anantam atha lakṣyate

57

kāmakūlām apārāntāṃ manaḥ sroto bhayāvahām

nadīṃ durga hradāṃ tīrṇaḥ kāmakrodhāv ubhau jayet

58

sa sarvadoṣanirmuktas tataḥ paśyati yat param

mano manasi saṃdhāya paśyaty ātmānam ātmani

59

sarvavit sarvabhūteṣu vīkṣaty ātmānam ātmani

ekadhā bahudhā caiva vikurvāṇas tatas tata

60

dhruvaṃ paśyati rūpāṇi dīpād dīpaśataṃ yathā

sa vai viṣṇuś ca mitraś ca varuṇo 'gniḥ prajāpati

61

sa hi dhātā vidhātā ca sa prabhuḥ sarvato mukhaḥ

hṛdayaṃ sarvabhūtānāṃ mahān ātmā prakāśate

62

taṃ vipra saṃghāś ca surāsurāś ca; yakṣāḥ piśācāḥ pitaro vayāṃsi

rakṣogaṇā bhūtagaṇāś ca sarve; maharṣayaś caiva sadā stuvanti
cattle muster australia| cattle muster australia
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 42