Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 48

Book 14. Chapter 48

The Mahabharata In Sanskrit


Book 14

Chapter 48

1

[बर]

के चिद बरह्ममयं वृक्षं के चिद बरह्ममयं महत

के चित पुरुषम अव्यक्तं के चित परम अनामयम

मन्यन्ते सर्वम अप्य एतद अव्यक्तप्रभवाव्ययम

2

उच्च्वास मात्रम अपि चेद यॊ ऽनतकाले समॊ भवेत

आत्मानम उपसंगम्य सॊ ऽमृतत्वाय कल्पते

3

निमेष मात्रम अपि चेत संयम्यात्मानम आत्मनि

गच्छत्य आत्मप्रसादेन विदुषां पराप्तिम अव्ययाम

4

पराणायामैर अथ पराणान संयम्य स पुनः पुनः

दश दवादशभिर वापि चतुर्विंशात परं ततः

5

एवं पूर्वं परसन्नात्मा लभते यद यद इच्छति

अव्यक्तात सत्त्वम उद्रिक्तम अमृतत्वाय कल्पते

6

सत्त्वात परतरं नान्यत परशंसन्तीह तद्विदः

अनुमानाद विजानीमः पुरुषं सत्त्वसंश्रयम

न शक्यम अन्यथा गन्तुं पुरुषं तम अथॊ दविजाः

7

कषमा धृतिर अहिंसा च समता सत्यम आर्जवम

जञानं तयागॊ ऽथ संन्यासः सात्त्विकं वृत्तम इष्यते

8

एतेनैवानुमानेन मन्यन्ते ऽथ मनीषिणः

सत्त्वं च पुरुषश चैकस तत्र नास्ति विचारणा

9

आहुर एके च विद्वांसॊ ये जञाने सुप्रतिष्ठिताः

कषेत्रज्ञसत्त्वयॊर ऐक्यम इत्य एतन नॊपपद्यते

10

पृथग भूतस ततॊ नित्यम इत्य एतद अविचारितम

पृथग्भावश च विज्ञेयः सहजश चापि तत्त्वतः

11

तथैवैकत्व नानात्वम इष्यते विदुषां नयः

मशकॊदुम्बरे तव ऐक्यं पृथक्त्वम अपि दृश्यते

12

मत्स्यॊ यथान्यः सयाद अप्सु संप्रयॊगस तथानयॊः

संबन्धस तॊयबिन्दूनां पर्णे कॊक नदस्य च

13

[गुरु]

इत्य उक्तवन्तं ते विप्रास तदा लॊकपितामहम

पुनः संशयम आपन्नाः पप्रच्छुर दविजसत्तमाः

14

[रसयह]

किंश चिद एवेह धर्माणाम अनुष्ठेयतमं समृतम

वयाहताम इव पश्यामॊ धर्मस्य विविधां गतिम

15

ऊर्ध्वं देहाद वदन्त्य एके नैतद अस्तीति चापरे

के चित संशयितं सर्वं निःसंशयम अथापरे

16

अनित्यं नित्यम इत्य एके नास्त्य अस्त्य इत्य अपि चापरे

एकरूपं दविधेत्य एके वयामिश्रम इति चापरे

एकम एके पृथक चान्ये बहुत्वम इति चापरे

17

मन्यन्ते बराह्मणा एवं पराज्ञास तत्त्वार्थ दर्शिनः

जटाजिनधराश चान्ये मुण्डाः के चिद असंवृताः

18

अस्नानं के चिद इच्छन्ति सनानम इत्य अपि चापरे

आहारं के चिद इच्छन्ति के चिच चानशने रताः

19

कर्म के चित परशंसन्ति परशान्तम अपि चापरे

देशकालाव उभौ के चिन नैतद अस्तीति चापरे

के चिन मॊक्षं परशंसन्ति के चिद भॊगान पृथग्विधान

20

धनानि के चिद इच्छन्ति निर्धनत्वं तथापरे

उपास्य साधनं तव एके नैतद अस्तीति चापरे

21

अहिंसा निरताश चान्ये केचिद धिंसा परायणाः

पुण्येन यशसेत्य एके नैतद अस्तीति चापरे

22

सद्भावनिरताश चान्ये के चित संशयिते सथिताः

दुःखाद अन्ये सुखाद अन्ये धयानम इत्य अपरे सथिताः

23

यज्ञम इत्य अपरे धीराः परदानम इति चापरे

सर्वम एके परशंसन्ति न सर्वम इति चापरे

24

तपस तव अन्ये परशंसन्ति सवाध्यायम अपरे जनाः

जञानं संन्यासम इत्य एके सवभावं भूतचिन्तकाः

25

एवं वयुत्थापिते धर्मे बहुधा विप्रधावति

निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम

26

इदं शरेय इदं शरेय इत्य एवं परस्थितॊ जनः

यॊ हि यस्मिन रतॊ धर्मे स तं पूजयते सदा

27

तत्र नॊ विहता परज्ञा मनश च बहुलीकृतम

एतद आख्यातुम इच्छामः शरेयः किम इति सत्तम

28

अतः परं च यद गुह्यं तद भवान वक्तुम अर्हति

सत्त्वक्षत्रज्ञयॊश चैव संबन्धः केन हेतुना

29

एवम उक्तः स तैर विप्रैर भगवाँल लॊकभावनः

तेभ्यः शशंस धर्मात्मा याथा तथ्येन बुद्धिमान

1

[br]

ke cid brahmamayaṃ vṛkṣaṃ ke cid brahmamayaṃ mahat

ke cit puruṣam avyaktaṃ ke cit param anāmayam

manyante sarvam apy etad avyaktaprabhavāvyayam

2

uccvāsa mātram api ced yo 'ntakāle samo bhavet

ātmānam upasaṃgamya so 'mṛtatvāya kalpate

3

nimeṣa mātram api cet saṃyamyātmānam ātmani

gacchaty ātmaprasādena viduṣāṃ prāptim avyayām

4

prāṇāyāmair atha prāṇān saṃyamya sa punaḥ punaḥ

daśa dvādaśabhir vāpi caturviṃśāt paraṃ tata

5

evaṃ pūrvaṃ prasannātmā labhate yad yad icchati

avyaktāt sattvam udriktam amṛtatvāya kalpate

6

sattvāt parataraṃ nānyat praśaṃsantīha tadvidaḥ

anumānād vijānīmaḥ puruṣaṃ sattvasaṃśrayam

na śakyam anyathā gantuṃ puruṣaṃ tam atho dvijāḥ

7

kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam

jñānaṃ tyāgo 'tha saṃnyāsaḥ sāttvikaṃ vṛttam iṣyate

8

etenaivānumānena manyante 'tha manīṣiṇaḥ

sattvaṃ ca puruṣaś caikas tatra nāsti vicāraṇā

9

hur eke ca vidvāṃso ye jñāne supratiṣṭhitāḥ

kṣetrajñasattvayor aikyam ity etan nopapadyate

10

pṛthag bhūtas tato nityam ity etad avicāritam

pṛthagbhāvaś ca vijñeyaḥ sahajaś cāpi tattvata

11

tathaivaikatva nānātvam iṣyate viduṣāṃ nayaḥ

maśakodumbare tv aikyaṃ pṛthaktvam api dṛśyate

12

matsyo yathānyaḥ syād apsu saṃprayogas tathānayoḥ

saṃbandhas toyabindūnāṃ parṇe koka nadasya ca

13

[guru]

ity uktavantaṃ te viprās tadā lokapitāmaham

punaḥ saṃśayam āpannāḥ papracchur dvijasattamāḥ

14

[rsayah]

kiṃś cid eveha dharmāṇām anuṣṭheyatamaṃ smṛtam

vyāhatām iva paśyāmo dharmasya vividhāṃ gatim

15

rdhvaṃ dehād vadanty eke naitad astīti cāpare

ke cit saṃśayitaṃ sarvaṃ niḥsaṃśayam athāpare

16

anityaṃ nityam ity eke nāsty asty ity api cāpare

ekarūpaṃ dvidhety eke vyāmiśram iti cāpare

ekam eke pṛthak cānye bahutvam iti cāpare

17

manyante brāhmaṇā evaṃ prājñās tattvārtha darśinaḥ

jaṭājinadharāś cānye muṇḍāḥ ke cid asaṃvṛtāḥ

18

asnānaṃ ke cid icchanti snānam ity api cāpare

āhāraṃ ke cid icchanti ke cic cānaśane ratāḥ

19

karma ke cit praśaṃsanti praśāntam api cāpare

deśakālāv ubhau ke cin naitad astīti cāpare

ke cin mokṣaṃ praśaṃsanti ke cid bhogān pṛthagvidhān

20

dhanāni ke cid icchanti nirdhanatvaṃ tathāpare

upāsya sādhanaṃ tv eke naitad astīti cāpare

21

ahiṃsā niratāś cānye kecid dhiṃsā parāyaṇāḥ

puṇyena yaśasety eke naitad astīti cāpare

22

sadbhāvaniratāś cānye ke cit saṃśayite sthitāḥ

duḥkhād anye sukhād anye dhyānam ity apare sthitāḥ

23

yajñam ity apare dhīrāḥ pradānam iti cāpare

sarvam eke praśaṃsanti na sarvam iti cāpare

24

tapas tv anye praśaṃsanti svādhyāyam apare janāḥ

jñānaṃ saṃnyāsam ity eke svabhāvaṃ bhūtacintakāḥ

25

evaṃ vyutthāpite dharme bahudhā vipradhāvati

niścayaṃ nādhigacchāmaḥ saṃmūḍhāḥ surasattama

26

idaṃ śreya idaṃ śreya ity evaṃ prasthito janaḥ

yo hi yasmin rato dharme sa taṃ pūjayate sadā

27

tatra no vihatā prajñā manaś ca bahulīkṛtam

etad ākhyātum icchāmaḥ śreyaḥ kim iti sattama

28

ataḥ paraṃ ca yad guhyaṃ tad bhavān vaktum arhati

sattvakṣatrajñayoś caiva saṃbandhaḥ kena hetunā

29

evam uktaḥ sa tair viprair bhagavāṁl lokabhāvanaḥ

tebhyaḥ śaśaṃsa dharmātmā yāthā tathyena buddhimān
ballads of robin hood| mithsonian child ballad
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 48