Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 53

Book 14. Chapter 53

The Mahabharata In Sanskrit


Book 14

Chapter 53

1

[उ]

बरूहि केशव तत्त्वेन तवम अध्यात्मम अनिन्दितम

शरुत्वा शरेयॊ ऽधिधास्यामि शापं वा ते जनार्दन

2

[वा]

तमॊ रजश च सत्त्वं च विद्धि भावान मदाश्रयान

तथा रुद्रान वसूंश चापि विद्धि मत परभवान दविज

3

मयि सर्वाणि भूतानि सर्वभूतेषु चाप्य अहम

सथित इत्य अभिजानीहि मा ते ऽभूद अत्र संशयः

4

तथा दैत्य गणान सर्वान यक्षराक्षस पन्नगान

गन्धर्वाप्सरसश चैव विद्धि मत परभवान दविज

5

सद असच चैव यत पराहुर अव्यक्तं वयक्तम एव च

अक्षरं च कषरं चैव सर्वम एतन मद आत्मकम

6

ये चाश्रमेषु वै धर्माश चतुर्षु विहिता मुने

दैवानि चैव कर्माणि विद्धि सर्वं मद आत्मकम

7

असच च सद असच चैव यद विश्वं सद असतः परम

ततः परं नास्ति चैव देवदेवात सनातनात

8

ओंकार पभवान वेदान विद्धि मां तवं भृगूद्वह

यूपं सॊमं तथैवेह तरिदशाप्यायनं मखे

9

हॊतारम अपि हव्यं च विद्धि मां भृगुनन्दन

अध्वर्युः कल्पकश चापि हविः परमसंस्कृतम

10

उद्गाता चापि मां सतौति गीतघॊषैर महाध्वरे

परायश्चित्तेषु मां बरह्मञ शान्ति मङ्गलवाचकाः

सतुवन्ति विश्वकर्माणं सततं दविजसत्तमाः

11

विद्धि मह्यं सुतं धर्मम अग्रजं दविजसत्तम

मानसं दयितं विप्र सर्वभूतदयात्मकम

12

तत्राहं वर्तमानैश च निवृत्तैर्श चैव मानवैः

बह्वीः संसरमाणॊ वै यॊनीर हि दविजसत्तम

13

धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च

तैस तैर वेषैश च रूपैश च तरिषु लॊकेषु भार्गव

14

अहं विष्णुर अहं बरह्मा शक्रॊ ऽथ परभवाप्ययः

भूतग्रामस्य सर्वस्य सरष्टा संहार एव च

15

अधर्मे वर्तमानानां सर्वेषाम अहम अप्य उत

धर्मस्य सेतुं बध्नामि चलिते चलिते युगे

तास ता यॊनीः परविश्याहं परजानां हितकाम्यया

16

यदा तव अहं देव यॊनौ वर्तामि भृगुनन्दन

तदाहं देववत सर्वम आचरामि न संशयः

17

यदा गन्धर्वयॊनौ तु वर्तामि भृगुनन्दन

तदा गन्धर्ववच चेष्टाः सर्वाश चेष्टामि भार्गव

18

नागयॊनौ यदा चैव तदा वर्तामि नागवत

यक्षराक्षस यॊनीश च यथावद विचराम्य अहम

19

मानुष्ये वर्तमाने तु कृपणं याचिता मया

न च ते जातसंमॊहा वचॊ गृह्णन्ति मे हितम

20

भयं च महद उद्दिश्य तरासिताः कुरवॊ मया

करुद्धेव भूत्वा च पुनर यथावद अनुदर्शिताः

21

ते ऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा

धर्मेण निहता युद्धे गताः सवर्गं न संशयः

22

लॊकेषु पाण्डवाश चैव गताः खयातिं दविजॊत्तम

एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि

1

[u]

brūhi keśava tattvena tvam adhyātmam aninditam

śrutvā śreyo 'dhidhāsyāmi śāpaṃ vā te janārdana

2

[vā]

tamo rajaś ca sattvaṃ ca viddhi bhāvān madāśrayān

tathā rudrān vasūṃś cāpi viddhi mat prabhavān dvija

3

mayi sarvāṇi bhūtāni sarvabhūteṣu cāpy aham

sthita ity abhijānīhi mā te 'bhūd atra saṃśaya

4

tathā daitya gaṇān sarvān yakṣarākṣasa pannagān

gandharvāpsarasaś caiva viddhi mat prabhavān dvija

5

sad asac caiva yat prāhur avyaktaṃ vyaktam eva ca

akṣaraṃ ca kṣaraṃ caiva sarvam etan mad ātmakam

6

ye cāśrameṣu vai dharmāś caturṣu vihitā mune

daivāni caiva karmāṇi viddhi sarvaṃ mad ātmakam

7

asac ca sad asac caiva yad viśvaṃ sad asataḥ param

tataḥ paraṃ nāsti caiva devadevāt sanātanāt

8

oṃkāra pabhavān vedān viddhi māṃ tvaṃ bhṛgūdvaha

yūpaṃ somaṃ tathaiveha tridaśāpyāyanaṃ makhe

9

hotāram api havyaṃ ca viddhi māṃ bhṛgunandana

adhvaryuḥ kalpakaś cāpi haviḥ paramasaṃskṛtam

10

udgātā cāpi māṃ stauti gītaghoṣair mahādhvare

prāyaścitteṣu māṃ brahmañ śānti maṅgalavācakāḥ

stuvanti viśvakarmāṇaṃ satataṃ dvijasattamāḥ

11

viddhi mahyaṃ sutaṃ dharmam agrajaṃ dvijasattama

mānasaṃ dayitaṃ vipra sarvabhūtadayātmakam

12

tatrāhaṃ vartamānaiś ca nivṛttairś caiva mānavaiḥ

bahvīḥ saṃsaramāṇo vai yonīr hi dvijasattama

13

dharmasaṃrakṣaṇārthāya dharmasaṃsthāpanāya ca

tais tair veṣaiś ca rūpaiś ca triṣu lokeṣu bhārgava

14

ahaṃ viṣṇur ahaṃ brahmā śakro 'tha prabhavāpyayaḥ

bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca

15

adharme vartamānānāṃ sarveṣām aham apy uta

dharmasya setuṃ badhnāmi calite calite yuge

tās tā yonīḥ praviśyāhaṃ prajānāṃ hitakāmyayā

16

yadā tv ahaṃ deva yonau vartāmi bhṛgunandana

tadāhaṃ devavat sarvam ācarāmi na saṃśaya

17

yadā gandharvayonau tu vartāmi bhṛgunandana

tadā gandharvavac ceṣṭāḥ sarvāś ceṣṭāmi bhārgava

18

nāgayonau yadā caiva tadā vartāmi nāgavat

yakṣarākṣasa yonīś ca yathāvad vicarāmy aham

19

mānuṣye vartamāne tu kṛpaṇaṃ yācitā mayā

na ca te jātasaṃmohā vaco gṛhṇanti me hitam

20

bhayaṃ ca mahad uddiśya trāsitāḥ kuravo mayā

kruddheva bhūtvā ca punar yathāvad anudarśitāḥ

21

te 'dharmeṇeha saṃyuktāḥ parītāḥ kāladharmaṇā

dharmeṇa nihatā yuddhe gatāḥ svargaṃ na saṃśaya

22

lokeṣu pāṇḍavāś caiva gatāḥ khyātiṃ dvijottama

etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
london polyglot bible| london polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 53