Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 54

Book 14. Chapter 54

The Mahabharata In Sanskrit


Book 14

Chapter 54

1

[उ]

अभिजानामि जगतः कर्तारं तवां जनार्दन

नूनं भवत्प्रसादॊ ऽयम इति मे नास्ति संशयः

2

चित्तं च सुप्रसन्नं मे तवद भावगतम अच्युत

विनिवृत्तश च मे कॊप इति विद्धि परंतप

3

यदि तव अनुग्रहं कं चित तवत्तॊ ऽरहॊ ऽहं जनार्दन

दरष्टुम इच्छामि ते रूपम ऐश्वरं तन निदर्शय

4

[व]

ततः स तस्मै परीतात्मा दर्शयाम आस तद वपुः

शाश्वतं वैष्णवं धीमान ददृशे यद धनंजयः

5

स ददर्श महात्मानं विश्वरूपं महाभुजम

विस्मयं च ययौ विप्रस तद दृष्ट्वा रूपम ऐश्वरम

6

[उ]

विश्वकर्मन नमस ते ऽसतु यस्य ते रूपम ईदृशम

पद्भ्यां ते पृथिवी वयाप्ता शिरसा चावृतं नभः

7

दयावापृथिव्यॊर यन मध्यं जठरेण तद आवृतम

भुजाभ्याम आवृताश चाशास तवम इदं सर्वम अच्युत

8

संहरस्व पुनर देवरूपम अक्षय्यम उत्तमम

पुनस तवां सवेन रूपेण दरष्टुम इच्छामि शाश्वतम

9

[व]

तम उवाच परसन्नात्मा गॊविन्दॊ जनमेजय

वरं वृणीष्वेति तदा तम उत्तङ्कॊ ऽबरवीद इदम

10

पर्याप्त एष एवाद्य वरस तवत्तॊ महाद्युते

यत ते रूपम इदं कृष्ण पश्यामि परभवाप्ययम

11

तम अब्रवीत पुनः कृष्णॊ मा तवम अत्र विचारय

अवश्यम एतत कर्तव्यम अमॊघं दर्शनं मम

12

[उ]

अवश्य करणीयं वै यद्य एतन मन्यसे विभॊ

तॊयम इच्छामि यत्रेष्टं मरुष्व एतद धि दुर्लभम

13

[व]

ततः संहृत्य तत तेजः परॊवाचॊत्तङ्कम ईश्वरः

एष्टव्ये सति चिन्त्यॊ ऽहम इत्य उक्त्वा दवारकां ययौ

14

ततः कदा चिद भगवान उत्तङ्कस तॊयकाङ्क्षया

तृषितः परिचक्राम मरौ सस्मार चायुतम

15

ततॊ दिग्वाससं धीमान मातङ्गं मलपङ्किनम

अपश्यत मरौ तस्मिञ शवयूथपरिवारितम

16

भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम

तस्याधः सरॊतसॊ ऽपश्यद वारि भूरि दविजॊत्तमः

17

समरन्न एव च तं पराह मातङ्गः परहसन्न इव

एह्य उत्तङ्क परतीच्छस्व मत्तॊ वारि भृगूद्वह

कृपा हिमे सुमहती तवां दृष्ट्वा तृट समाहतम

18

इत्य उक्तस तेन स मुनिस तत तॊयं नाभ्यनन्दत

चिक्षेप च स तं धीमान वाग्भिर उग्राभिर अच्युतम

19

पुनः पुनश च मातङ्गः पिबस्वेति तम अब्रवीत

न चापिबत स सक्रॊधः कषुभितेनान्तर आत्मना

20

स तथा निश्चयात तेन परत्याख्यातॊ महात्मना

शवभिः सह महाराज तत्रैवान्तरधीयत

21

उत्तङ्कस तं तथा दृष्ट्वा ततॊ वरीडित मानसः

मेने परलब्धम आत्मानं कृष्णेनामित्र घातिना

22

अथ तेनैव मार्गेण शङ्खचक्रगदाधरः

आजगाम महाबाहुर उत्तङ्कश चैनम अब्रवीत

23

न युक्तं तादृशं दातुं तवया पुरुषसत्तम

सलिलं विप्रमुख्येभ्यॊ मातङ्गस्रॊतसा विभॊ

24

इत्य उक्तवचनं धीमान महाबुद्धिर जनार्दनः

उत्तङ्कं शलक्ष्णया वाचा सान्त्वयन्न इदम अब्रवीत

25

यादृशेनेह रूपेण यॊग्यं दातुं वृतेन वै

तादृशं खलु मे दत्तं तवं तु तन नावबुध्यसे

26

मया तवदर्थमुक्तॊ हि वज्रपाणिः पुरंदरः

उत्तङ्कायामृतं देहि तॊयरूपम इति परभुः

27

स माम उवाच देवेन्द्रॊ न मर्त्यॊ ऽमर्त्यतां वरजेत

अन्यम अस्मै वरं देहीत्य असकृद भृगुनन्दन

28

अमृतं देयम इत्य एव मयॊक्तः स शचीपतिः

स मां परसाद्य देवेन्द्रः पुनर एवेदम अब्रवीत

29

यदि देयम अवश्यं वै मातङ्गॊ ऽहं महाद्युते

भूत्वामृतं परदास्यामि भार्गवाय महात्मने

30

यद्य एवं परतिगृह्णाति भार्गवॊ ऽमृतम अद्य वै

परदातुम एष गच्छामि भार्गवायामृतं परभॊ

परत्याख्यातस तव अहं तेन न दद्याम इति भार्गव

31

स तथा समयं कृत्वा तेन रूपेण वासवः

उपस्थितस तवया चापि परत्याख्यातॊ ऽमृतं ददत

चण्डाल रूपी भवगान सुमहांस ते वयतिक्रमः

32

यत तु शक्यं मया कर्तुं भूय एव तवेप्सितम

तॊयेप्सां तव दुर्धर्ष करिष्ये सफलाम अहम

33

येष्व अहःसु तव बरह्मन सलिलेच्छा भविष्यति

तदा मरौ भविष्यन्ति जलपूर्णाः पयॊधराः

34

रसवच च परदास्यन्ति ते तॊयं भृगुनन्दन

उत्तङ्क मेधा इत्य उक्ताः खयातिं यास्यन्ति चापि ते

35

इत्य उक्तः परीतिमान विप्रः कृष्णेन स बभूव ह

अद्याप्य उत्तङ्क मेघाश च मरौ वर्षन्ति भारत

1

[u]

abhijānāmi jagataḥ kartāraṃ tvāṃ janārdana

nūnaṃ bhavatprasādo 'yam iti me nāsti saṃśaya

2

cittaṃ ca suprasannaṃ me tvad bhāvagatam acyuta

vinivṛttaś ca me kopa iti viddhi paraṃtapa

3

yadi tv anugrahaṃ kaṃ cit tvatto 'rho 'haṃ janārdana

draṣṭum icchāmi te rūpam aiśvaraṃ tan nidarśaya

4

[v]

tataḥ sa tasmai prītātmā darśayām āsa tad vapu

śā
vataṃ vaiṣṇavaṃ dhīmān dadṛśe yad dhanaṃjaya

5

sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam

vismayaṃ ca yayau vipras tad dṛṣṭvā rūpam aiśvaram

6

[u]

viśvakarman namas te 'stu yasya te rūpam īdṛśam

padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabha

7

dyāvāpṛthivyor yan madhyaṃ jaṭhareṇa tad āvṛtam

bhujābhyām āvṛtāś cāśās tvam idaṃ sarvam acyuta

8

saṃharasva punar devarūpam akṣayyam uttamam

punas tvāṃ svena rūpeṇa draṣṭum icchāmi śāśvatam

9

[v]

tam uvāca prasannātmā govindo janamejaya

varaṃ vṛṇīveti tadā tam uttaṅko 'bravīd idam

10

paryāpta eṣa evādya varas tvatto mahādyute

yat te rūpam idaṃ kṛṣṇa paśyāmi prabhavāpyayam

11

tam abravīt punaḥ kṛṣṇo mā tvam atra vicāraya

avaśyam etat kartavyam amoghaṃ darśanaṃ mama

12

[u]

avaśya karaṇīyaṃ vai yady etan manyase vibho

toyam icchāmi yatreṣṭaṃ maruṣv etad dhi durlabham

13

[v]

tataḥ saṃhṛtya tat tejaḥ provācottaṅkam īśvaraḥ

eṣṭavye sati cintyo 'ham ity uktvā dvārakāṃ yayau

14

tataḥ kadā cid bhagavān uttaṅkas toyakāṅkṣayā

tṛṣitaḥ paricakrāma marau sasmāra cāyutam

15

tato digvāsasaṃ dhīmān mātaṅgaṃ malapaṅkinam

apaśyata marau tasmiñ śvayūthaparivāritam

16

bhīṣaṇaṃ baddhanistriṃśaṃ bāṇakārmukadhāriṇam

tasyādhaḥ srotaso 'paśyad vāri bhūri dvijottama

17

smarann eva ca taṃ prāha mātaṅgaḥ prahasann iva

ehy uttaṅka pratīcchasva matto vāri bhṛgūdvaha

kṛpā hime sumahatī tvāṃ dṛṣṭvā tṛṭ samāhatam

18

ity uktas tena sa munis tat toyaṃ nābhyanandata

cikṣepa ca sa taṃ dhīmān vāgbhir ugrābhir acyutam

19

punaḥ punaś ca mātaṅgaḥ pibasveti tam abravīt

na cāpibat sa sakrodhaḥ kṣubhitenāntar ātmanā

20

sa tathā niścayāt tena pratyākhyāto mahātmanā

śvabhiḥ saha mahārāja tatraivāntaradhīyata

21

uttaṅkas taṃ tathā dṛṣṭvā tato vrīḍita mānasaḥ

mene pralabdham ātmānaṃ kṛṣṇenāmitra ghātinā

22

atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ

ājagāma mahābāhur uttaṅkaś cainam abravīt

23

na yuktaṃ tādṛśaṃ dātuṃ tvayā puruṣasattama

salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho

24

ity uktavacanaṃ dhīmān mahābuddhir janārdanaḥ

uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt

25

yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai

tādṛśaṃ khalu me dattaṃ tvaṃ tu tan nāvabudhyase

26

mayā tvadarthamukto hi vajrapāṇiḥ puraṃdaraḥ

uttaṅkāyāmṛtaṃ dehi toyarūpam iti prabhu

27

sa mām uvāca devendro na martyo 'martyatāṃ vrajet

anyam asmai varaṃ dehīty asakṛd bhṛgunandana

28

amṛtaṃ deyam ity eva mayoktaḥ sa śacīpatiḥ

sa māṃ prasādya devendraḥ punar evedam abravīt

29

yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute

bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane

30

yady evaṃ pratigṛhṇāti bhārgavo 'mṛtam adya vai

pradātum eṣa gacchāmi bhārgavāyāmṛtaṃ prabho

pratyākhyātas tv ahaṃ tena na dadyām iti bhārgava

31

sa tathā samayaṃ kṛtvā tena rūpeṇa vāsavaḥ

upasthitas tvayā cāpi pratyākhyāto 'mṛtaṃ dadat

caṇḍāla rūpī bhavagān sumahāṃs te vyatikrama

32

yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam

toyepsāṃ tava durdharṣa kariṣye saphalām aham

33

yeṣv ahaḥsu tava brahman salilecchā bhaviṣyati

tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ

34

rasavac ca pradāsyanti te toyaṃ bhṛgunandana

uttaṅka medhā ity uktāḥ khyātiṃ yāsyanti cāpi te

35

ity uktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha

adyāpy uttaṅka meghāś ca marau varṣanti bhārata
lost books of the bible and the forgotten books of eden| lost books of the bible and forgotten books of eden
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 54