Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 60

Book 14. Chapter 60

The Mahabharata In Sanskrit


Book 14

Chapter 60

1

[व]

कथयन्न एव तु तदा वासुदेवः परतापवान

महाभारत युद्धं तत कथान्ते पितुर अग्रतः

2

अभिमन्यॊर वधं वीरः सॊ ऽतयक्रामत भारत

अप्रियं वसुदेवस्य मा भूद इति महामनाः

3

मा दौहित्र वधं शरुत्वा वसुदेवॊ महात्ययम

दुःखशॊकाभिसंतप्तॊ भवेद इति महामतिः

4

सुभद्रा तु तम उत्क्रान्तम आत्मजस्य वधं रणे

आचक्ष्व कृष्ण सौभद्रवधम इत्य अपतद भुवि

5

ताम अपश्यन निपतितां वसुदेवः कषितौ तदा

दृष्ट्वैव च पपातॊर्व्यां सॊ ऽपि दुःखेन मूर्छितः

6

ततः स दौहित्र वधाद दुःखशॊकसमन्वितः

वसुदेवॊ महाराज कृष्णं वाक्यम अथाब्रवीत

7

ननु तवं पुण्डरीकाक्ष सत्यवाग भुवि विश्रुतः

यद दौहित्र वधं मे ऽदय न खयापयसि शत्रुहन

8

तद भागिनेय निधनं तत्त्वेनाचक्ष्व मे विभॊ

सदृशाक्षस तव कथं शत्रुभिर निहतॊ रणे

9

दुर्मरं बत वार्ष्णेय काले ऽपराप्ते नृभिः सदा

यत्र मे दृदयं दुःखाच छतधा न विदीर्यते

10

किम अब्रवीत तवा संग्रामे सुभद्रां मातरं परति

मां चापि पुण्डरीकाक्ष चपलाक्षः परियॊ मम

11

आहवं पृष्ठतः कृत्वा कच चिन न निहतः परैः

कच चिन मुखं न गॊविन्द तेनाजौ विकृतं कृतम

12

स हि कृष्ण महातेजाः शलाघन्न इव ममाग्रतः

बालभावेन विजयम आत्मनॊ ऽकथयत परभुः

13

कच चिन न विकृतॊ बालॊ दरॊणकर्णकृपादिभिः

धरण्यां निहतः शेते तन ममाचक्ष्व केशव

14

स हि दरॊणं च भीष्मं च कर्णं च रथिनां वरम

सपर्धते सम रणे नित्यं दुहितुः पुत्रकॊ मम

15

एवंविधं बहु तदा विलपन्तं सुदुःखितम

पितरं दुःखिततरॊ गॊविन्दॊ वाक्यम अब्रवीत

16

न तेन विकृतं वक्त्रं कृतं संग्राममूर्धनि

न पृष्ठतः कृतश चापि संग्रामस तेन दुस्तरः

17

निहत्य पृथिवीपालान सहस्रशतसंघशः

खेदितॊ दरॊणकर्णाभ्यां दौःशासनि वशंगतः

18

एकॊ हय एकेन सततं युध्यमानॊ यदि परभॊ

न स शक्येत संग्रामे निहन्तुम अपि वज्रिणा

19

समाहूते तु संग्रामे पार्थे संशप्तकैस तदा

पर्यवार्यत संक्रुद्धैः स दरॊणादिभिर आहवे

20

ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः

दौहित्रस तव वार्ष्णेय दौः शासनि वशंगतः

21

नूनं च स गतः सवर्गं जहि शॊकं महामते

न हि वयसनम आसाद्य सीदन्ते सन नराः कव चित

22

दरॊणकर्णप्रभृतयॊ येन परतिसमासिताः

रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद दिवम

23

स शॊकं जहि दुर्धर्षं मा च मन्युवशं गमः

शस्त्रपूतां हि स गतिं गतः परपुरंजयः

24

तस्मिंस तु निहते वीरे सुभद्रेयं सवसा मम

दुःखार्तार्थॊ पृथां पराप्य कुररीव ननाद ह

25

दरौपदीं च समासाद्य पर्यपृच्छत दुःखिता

आर्ये कव दारकाः सर्वे दरष्टुम इच्छामि तान अहम

26

अस्यास तु वचनं शरुत्वा सर्वास ताः कुरु यॊषितः

भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत

27

उत्तरां चाब्रवीद भद्रा भद्रे भर्ता कव ते गतः

कषिप्रम आगमनं मह्यं तस्मै तवं वेदयस्व ह

28

ननु नाम स वैराटि शरुत्वा मम गिरं पुरा

भवनान निष्पतत्य आशु कस्मान नाभ्येति ते पतिः

29

अभिमन्यॊ कुशलिनॊ मातुलास ते महारथाः

कुशलं चाब्रुवन सर्वे तवां युयुत्सुम इहागतम

30

आचक्ष्व मे ऽदय संग्रामं यथापूर्वम अरिंदम

कस्माद एव विपलतीं नाद्येह परतिभाषसे

31

एवमादि तु वार्ष्णेय्यास तद अस्याः परिदेवितम

शरुत्वा पृथा सुदुःखार्ता शनैर वाक्यम अथाब्रवीत

32

सुभद्रे वासुदेवेन तथा सात्यकिना रणे

पित्रा च पालितॊ बालः स हतः कालधर्मणा

33

ईदृशॊ मर्त्यधर्मॊ ऽयं मा शुचॊ यदुनन्दिनि

पुत्रॊ हि तव दुर्धर्षः संप्राप्तः परमां गतिम

34

कुले महति जातासि कषत्रियाणां महात्मनाम

मा शुचश चपलाक्षं तवं पुण्डरीकनिभेक्षणे

35

उत्तरां तवम अवेक्षस्व गर्भिणीं मा शुचः शुभे

पुत्रम एषा हि तस्याशु जनयिष्यति भामिनी

36

एवम आश्वासयित्वैनां कुन्ती यदुकुलॊद्वह

विहाय शॊकं दुर्धर्षं शराद्धम अस्य हय अकल्पयत

37

समनुज्ञाप्य धर्मज्ञा राजानं भीमम एव च

यमौ यमॊपमौ चैव ददौ दानान्य अनेकशः

38

ततः परदाय बह्वीर गा बराह्मणेभ्यॊ यदूद्वह

समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीद इदम

39

वैराटि नेह संतापस तवया कार्यॊ यशस्विनि

भर्तारं परति सुश्रॊणिगर्भस्थं रक्ष मे शिशुम

40

एवम उक्त्वा ततः कुन्ती विरराम महाद्युते

ताम अनुज्ञाप्य चैवेमां सुभद्रां समुपानयम

41

एवं स निधनं पराप्तॊ दौहित्रस तव माधव

संतापं जहि दुर्धर्ष मा च शॊके मनः कृथाः

1

[v]

kathayann eva tu tadā vāsudevaḥ pratāpavān

mahābhārata yuddhaṃ tat kathānte pitur agrata

2

abhimanyor vadhaṃ vīraḥ so 'tyakrāmata bhārata

apriyaṃ vasudevasya mā bhūd iti mahāmanāḥ

3

mā dauhitra vadhaṃ śrutvā vasudevo mahātyayam

duḥkhaśokābhisaṃtapto bhaved iti mahāmati

4

subhadrā tu tam utkrāntam ātmajasya vadhaṃ raṇe

ācakṣva kṛṣṇa saubhadravadham ity apatad bhuvi

5

tām apaśyan nipatitāṃ vasudevaḥ kṣitau tadā

dṛṣṭvaiva ca papātorvyāṃ so 'pi duḥkhena mūrchita

6

tataḥ sa dauhitra vadhād duḥkhaśokasamanvitaḥ

vasudevo mahārāja kṛṣṇaṃ vākyam athābravīt

7

nanu tvaṃ puṇḍarīkākṣa satyavāg bhuvi viśrutaḥ

yad dauhitra vadhaṃ me 'dya na khyāpayasi śatruhan

8

tad bhāgineya nidhanaṃ tattvenācakṣva me vibho

sadṛśākṣas tava kathaṃ śatrubhir nihato raṇe

9

durmaraṃ bata vārṣṇeya kāle 'prāpte nṛbhiḥ sadā

yatra me dṛdayaṃ duḥkhāc chatadhā na vidīryate

10

kim abravīt tvā saṃgrāme subhadrāṃ mātaraṃ prati

māṃ cāpi puṇḍarīkākṣa capalākṣaḥ priyo mama

11

havaṃ pṛṣṭhataḥ kṛtvā kac cin na nihataḥ paraiḥ

kac cin mukhaṃ na govinda tenājau vikṛtaṃ kṛtam

12

sa hi kṛṣṇa mahātejāḥ ślāghann iva mamāgrataḥ

bālabhāvena vijayam ātmano 'kathayat prabhu

13

kac cin na vikṛto bālo droṇakarṇakṛpādibhiḥ

dharaṇyāṃ nihataḥ śete tan mamācakṣva keśava

14

sa hi droṇaṃ ca bhīṣmaṃ ca karṇaṃ ca rathināṃ varam

spardhate sma raṇe nityaṃ duhituḥ putrako mama

15

evaṃvidhaṃ bahu tadā vilapantaṃ suduḥkhitam

pitaraṃ duḥkhitataro govindo vākyam abravīt

16

na tena vikṛtaṃ vaktraṃ kṛtaṃ saṃgrāmamūrdhani

na pṛṣṭhataḥ kṛtaś cāpi saṃgrāmas tena dustara

17

nihatya pṛthivīpālān sahasraśatasaṃghaśaḥ

khedito droṇakarṇābhyāṃ dauḥśāsani vaśaṃgata

18

eko hy ekena satataṃ yudhyamāno yadi prabho

na sa śakyeta saṃgrāme nihantum api vajriṇā

19

samāhūte tu saṃgrāme pārthe saṃśaptakais tadā

paryavāryata saṃkruddhaiḥ sa droṇādibhir āhave

20

tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ

dauhitras tava vārṣṇeya dauḥ śāsani vaśaṃgata

21

nūnaṃ ca sa gataḥ svargaṃ jahi śokaṃ mahāmate

na hi vyasanam āsādya sīdante san narāḥ kva cit

22

droṇakarṇaprabhṛtayo yena pratisamāsitāḥ

raṇe mahendrapratimāḥ sa kathaṃ nāpnuyād divam

23

sa śokaṃ jahi durdharṣaṃ mā ca manyuvaśaṃ gamaḥ

śastrapūtāṃ hi sa gatiṃ gataḥ parapuraṃjaya

24

tasmiṃs tu nihate vīre subhadreyaṃ svasā mama

duḥkhārtārtho pṛthāṃ prāpya kurarīva nanāda ha

25

draupadīṃ ca samāsādya paryapṛcchata duḥkhitā

ārye kva dārakāḥ sarve draṣṭum icchāmi tān aham

26

asyās tu vacanaṃ śrutvā sarvās tāḥ kuru yoṣitaḥ

bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat

27

uttarāṃ cābravīd bhadrā bhadre bhartā kva te gataḥ

kṣipram āgamanaṃ mahyaṃ tasmai tvaṃ vedayasva ha

28

nanu nāma sa vairāṭi śrutvā mama giraṃ purā

bhavanān niṣpataty āśu kasmān nābhyeti te pati

29

abhimanyo kuśalino mātulās te mahārathāḥ

kuśalaṃ cābruvan sarve tvāṃ yuyutsum ihāgatam

30

cakṣva me 'dya saṃgrāmaṃ yathāpūrvam ariṃdama

kasmād eva vipalatīṃ nādyeha pratibhāṣase

31

evamādi tu vārṣṇeyyās tad asyāḥ paridevitam

śrutvā pṛthā suduḥkhārtā śanair vākyam athābravīt

32

subhadre vāsudevena tathā sātyakinā raṇe

pitrā ca pālito bālaḥ sa hataḥ kāladharmaṇā

33

dṛśo martyadharmo 'yaṃ mā śuco yadunandini

putro hi tava durdharṣaḥ saṃprāptaḥ paramāṃ gatim

34

kule mahati jātāsi kṣatriyāṇāṃ mahātmanām

mā śucaś capalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe

35

uttarāṃ tvam avekṣasva garbhiṇīṃ mā śucaḥ śubhe

putram eṣā hi tasyāśu janayiṣyati bhāminī

36

evam āśvāsayitvaināṃ kuntī yadukulodvaha

vihāya śokaṃ durdharṣaṃ śrāddham asya hy akalpayat

37

samanujñāpya dharmajñā rājānaṃ bhīmam eva ca

yamau yamopamau caiva dadau dānāny anekaśa

38

tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha

samahṛṣyata vārṣṇeyī vairāṭīṃ cābravīd idam

39

vairāṭi neha saṃtāpas tvayā kāryo yaśasvini

bhartāraṃ prati suśroṇigarbhasthaṃ rakṣa me śiśum

40

evam uktvā tataḥ kuntī virarāma mahādyute

tām anujñāpya caivemāṃ subhadrāṃ samupānayam

41

evaṃ sa nidhanaṃ prāpto dauhitras tava mādhava

saṃtāpaṃ jahi durdharṣa mā ca śoke manaḥ kṛthāḥ
hieroglyphics book| uper bowl lxxxiv
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 60