Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 65

Book 14. Chapter 65

The Mahabharata In Sanskrit


Book 14

Chapter 65

1

[व]

एतस्मिन्न एव काले तु वासुदेवॊ ऽपि वीर्यवान

उपायाद वृष्णिभिः सार्धं पुरं वारणसाह्वयम

2

समयं वाजिमेधस्य विदित्वा पुरुषैषभः

यथॊक्तॊ धर्मपुत्रेण वरजन स सवपुरीं परति

3

रौक्मिणेयेन सहितॊ युयुधानेन चैव ह

चारु देष्णेन साम्बेन गदेन कृतवर्मणा

4

सारणेन च वीरेण निशठेनॊल्मुकेन च

बलदेवं पुरस्कृत्य सुभद्रा सहितस तदा

5

दरौपदीम उत्तरां चैव पृथां चाप्य अवलॊककः

समाश्वासयितुं चापि कषत्रिया निहतेश्वराः

6

तान आगतान समीक्ष्यैव धृतराष्ट्रॊ महीपतिः

परत्यगृह्णाद यथान्यायं विदुरश चमहा मनाः

7

तत्रैव नयवसत कृष्णः सवर्चितः पुरुषर्षभः

विरुरेण महातेजास तथैव च युयुत्सुना

8

वसत्सु वृष्णिवीरेण्षु तत्राथ जनमेजय

जज्ञे तव पिता राजन परिक्षित परवीरहा

9

स तु राजा महाराज बरह्मास्त्रेणाभिपीडितः

शवॊ बभूव निश्चेष्टॊ हर्षशॊकविवर्धनः

10

हृष्टानां सिंहनादेन जनानां तत्र निस्वनः

आविश्य परदिशः सर्वाः पुनर एव वयुपारमत

11

ततः सॊ ऽतित्वरः कृष्णॊ विवेशान्तःपुरं तदा

युयुधान दवितीयॊ वै वयथितेन्द्रिय मानसः

12

ततस तवरितम आयान्तीं ददर्श सवां पितृष्वसाम

करॊशन्तीम अभिधावेति वासुदेवं पुनः पुनः

13

पृष्ठतॊ दरौपदीं चैव सुभद्रां च यशस्विनीम

स विक्रॊशं स करुणं बान्धवानां सत्रियॊ नृप

14

ततः कृष्णं समासाद्य कुन्ती राजसुता तदा

परॊवाच राजशार्दूल बाष्पगद्गदया गिरा

15

वासुदेव महाबाहॊ सुप्रजा देवकी तवया

तवं नॊ गतिः परतिष्ठा च तवद आयत्तम इदं कुलम

16

यदुप्रवीर यॊ ऽयं ते सवस्रीयस्यात्मजः परभॊ

अश्वत्थाम्ना हतॊ जातस तम उज्जीवय केशव

17

तवया हय एतत परतिज्ञातम ऐषीके यदुनन्दन

अहं संजीवयिष्यामि मृतं जातम इति परभॊ

18

सॊ ऽयं जातॊ मृतस तात पश्यैनं पुरुषर्षभ

उत्तरां च सुभद्रांच दरौपदीं मां चमाधव

19

धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा

सहदेवं च दुर्धर्ष सर्वान नस तरातुम अर्हसि

20

अस्मिन पराणाः समायत्ताः पाण्डवानां ममैव च

पाण्डॊश च पिण्डॊ दाशार्ह तथैव शवशुरस्य मे

21

अभिमन्यॊश च भद्रं ते परियस्य सदृशस्य च

परियम उत्पादयाद्य तवं परेतस्यापि जनार्दन

22

उत्तरा हि परियॊक्तं वै कथयत्य अरिसूदन

अभिमन्यॊर वचः कृष्ण परियत्वात ते न संशयः

23

अब्रवीत किल दाशार्ह वैराटीम आर्जुनिः पुरा

मातुलस्य कुलं भद्रे तव पुत्रॊ गमिष्यति

24

गत्वा वृष्ण्यन्धककुलं धनुर्वेदं गरहीष्यति

अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम

25

इत्य एतत परणयात तात सौभद्रः परवीरहा

कथयाम आस दुर्धर्षस तथा चैत्न न संशयः

26

तास तवां वयं परणम्येह याचामॊ मधुसूदन

कुलस्यास्य हितार्थं तवं कुरु कल्याणम उत्तमम

27

एवम उक्त्वा तु वार्ष्णेयं पृथा पृथुल लॊचना

उच्छ्रित्य बाहू दुःखार्ता ताश चान्याः परापतन भुवि

28

अब्रुवंश च महाराज सर्वाः सास्राविलेक्षणाः

सवस्रीयॊ वासुदेवस्य मृतॊ जात इति परभॊ

29

एवम उक्ते ततः कुन्तीं परत्यगृह्णाज जनार्दनः

भूमौ निपतितां चैनां सान्त्वयाम आस भारत

1

[v]

etasminn eva kāle tu vāsudevo 'pi vīryavān

upāyād vṛṣṇibhiḥ sārdhaṃ puraṃ vāraṇasāhvayam

2

samayaṃ vājimedhasya viditvā puruṣaiṣabhaḥ

yathokto dharmaputreṇa vrajan sa svapurīṃ prati

3

raukmiṇeyena sahito yuyudhānena caiva ha

cāru deṣṇena sāmbena gadena kṛtavarmaṇā

4

sāraṇena ca vīreṇa niśaṭhenolmukena ca

baladevaṃ puraskṛtya subhadrā sahitas tadā

5

draupadīm uttarāṃ caiva pṛthāṃ cāpy avalokakaḥ

samāśvāsayituṃ cāpi kṣatriyā nihateśvarāḥ

6

tān āgatān samīkṣyaiva dhṛtarāṣṭro mahīpatiḥ

pratyagṛhṇād yathānyāyaṃ viduraś camahā manāḥ

7

tatraiva nyavasat kṛṣṇaḥ svarcitaḥ puruṣarṣabhaḥ

virureṇa mahātejās tathaiva ca yuyutsunā

8

vasatsu vṛṣṇivīreṇṣu tatrātha janamejaya

jajñe tava pitā rājan parikṣit paravīrahā

9

sa tu rājā mahārāja brahmāstreṇābhipīḍitaḥ

śavo babhūva niśceṣṭo harṣaśokavivardhana

10

hṛṣṭnāṃ siṃhanādena janānāṃ tatra nisvanaḥ

āviśya pradiśaḥ sarvāḥ punar eva vyupāramat

11

tataḥ so 'titvaraḥ kṛṣṇo viveśāntaḥpuraṃ tadā

yuyudhāna dvitīyo vai vyathitendriya mānasa

12

tatas tvaritam āyāntīṃ dadarśa svāṃ pitṛṣvasām

krośantīm abhidhāveti vāsudevaṃ punaḥ puna

13

pṛṣṭhato draupadīṃ caiva subhadrāṃ ca yaśasvinīm

sa vikrośaṃ sa karuṇaṃ bāndhavānāṃ striyo nṛpa

14

tataḥ kṛṣṇaṃ samāsādya kuntī rājasutā tadā

provāca rājaśārdūla bāṣpagadgadayā girā

15

vāsudeva mahābāho suprajā devakī tvayā

tvaṃ no gatiḥ pratiṣṭhā ca tvad āyattam idaṃ kulam

16

yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho

aśvatthāmnā hato jātas tam ujjīvaya keśava

17

tvayā hy etat pratijñātam aiṣīke yadunandana

ahaṃ saṃjīvayiṣyāmi mṛtaṃ jātam iti prabho

18

so 'yaṃ jāto mṛtas tāta paśyainaṃ puruṣarṣabha

uttarāṃ ca subhadrāṃca draupadīṃ māṃ camādhava

19

dharmaputraṃ ca bhīmaṃ ca phalgunaṃ nakulaṃ tathā

sahadevaṃ ca durdharṣa sarvān nas trātum arhasi

20

asmin prāṇāḥ samāyattāḥ pāṇḍavānāṃ mamaiva ca

pāṇḍoś ca piṇḍo dāśārha tathaiva śvaśurasya me

21

abhimanyoś ca bhadraṃ te priyasya sadṛśasya ca

priyam utpādayādya tvaṃ pretasyāpi janārdana

22

uttarā hi priyoktaṃ vai kathayaty arisūdana

abhimanyor vacaḥ kṛṣṇa priyatvāt te na saṃśaya

23

abravīt kila dāśārha vairāṭīm ārjuniḥ purā

mātulasya kulaṃ bhadre tava putro gamiṣyati

24

gatvā vṛṣṇyandhakakulaṃ dhanurvedaṃ grahīṣyati

astrāṇi ca vicitrāṇi nītiśāstraṃ ca kevalam

25

ity etat praṇayāt tāta saubhadraḥ paravīrahā

kathayām āsa durdharṣas tathā caitna na saṃśaya

26

tās tvāṃ vayaṃ praṇamyeha yācāmo madhusūdana

kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇam uttamam

27

evam uktvā tu vārṣṇeyaṃ pṛthā pṛthula locanā

ucchritya bāhū duḥkhārtā tāś cānyāḥ prāpatan bhuvi

28

abruvaṃś ca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ

svasrīyo vāsudevasya mṛto jāta iti prabho

29

evam ukte tataḥ kuntīṃ pratyagṛhṇāj janārdanaḥ

bhūmau nipatitāṃ caināṃ sāntvayām āsa bhārata
dinik jagran| dinik bhaskar
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 65