Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 7

Book 14. Chapter 7

The Mahabharata In Sanskrit


Book 14

Chapter 7

1

[स]

कथम अस्मि तवया जञातः केन वा कथितॊ ऽसमि ते

एतद आचक्ष्व मे तत्त्वम इच्छसे चेत परियं मम

2

सत्यं ते बरुवतः सर्वे संपत्स्यन्ते मनॊरथाः

मिथ्या तु बरुवतॊ मूर्धा सप्तधा ते फलिष्यति

3

[म]

नारदेन भवान मह्यम आख्यातॊ हय अटता पथि

गुरुपुत्रॊ ममेति तवं ततॊ मे परीतिर उत्तमा

4

[स]

सत्यम एतद भवान आह स मां जानाति सत्रिणम

कथयस्वैतद एकं मे कव नु संप्रति नारदः

5

[म]

भवन्तं कथयित्वा तु मम देवर्षिसत्तमः

ततॊ माम अभ्यनुज्ञाय परविष्टॊ हव्यवाहनम

6

शरुत्वा तु पार्थिवस्यैतत संवर्तः परया मुदा

एतावद अहम अप्य एनं कुर्याम इति तदाब्रवीत

7

ततॊ मरुत्तम उन्मत्तॊ वाचा निर्भर्त्सयन्न इव

रूक्षया बराह्मणॊ राजन पुनः पुनर अथाब्रवीत

8

वातप्रधानेन मया सवचित्तवशवर्तिना

एवं विकृतरूपेण कथं याजितुम इच्छसि

9

भराता मम समर्थश च वासवेन च सत्कृतः

वर्तते याजने चैव तेन कर्माणि कारय

10

गृहं सवं चैव याज्याश च सर्वा गुह्याश च देवताः

पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं तव इदम

11

नाहं तेनाननुज्ञातस तवाम आविक्षित कर्हि चित

याजयेयं कथं चिद वै स हि पूज्यतमॊ मम

12

स तवं बृहस्पतिं गच्छ तम अनुज्ञाप्य चाव्रज

ततॊ ऽहं याजयिष्ये तवां यदि यष्टुम इहेच्छसि

13

[म]

बृहस्पतिं गतः पूर्वम अहं संवर्ततच छृणु

न मां कामयते याज्यम असौ वासव वारितः

14

अमरं याज्यम आसाद्य माम ऋषे मा सम मानुषम

याजयेथा मरुत्तं तवं मर्त्यधर्माणम आतुरम

15

सपर्धते च मया विप्र सदा वै स हि पार्थिवः

एवम अस्त्व इति चाप्य उक्तॊ भरात्रा ते बलवृत्रहा

16

स माम अभिगतं परेम्णा याज्यवन न बुभूषति

देवराजम उपाश्रित्य तद विद्धि मुनिपुंगव

17

सॊ ऽहम इच्छामि भवता सर्वस्वेनापि याजितुम

कामये समतिक्रान्तुं वासवं तवत्कृतैर गुणैः

18

न हि मे वर्तते बुद्धिर गन्तुं बरह्मन बृहस्पतिम

परत्याख्यातॊ हि तेनास्मि तथानपकृते सति

19

[स]

चिकीर्षसि यथाकामं सर्वम एतत तवयि धरुवम

यदि सर्वान अभिप्रायान कर्तासि मम पार्थिव

20

याज्यमानं मया हि तवां बृहस्पतिपुरंदरौ

दविषेतां समभिक्रुद्धाव एतद एकं समर्थय

21

सथैर्यम अत्र कथं ते सयात स तवं निःसंशयं कुरु

कुपितस तवां न हीदानीं भस्म कुर्यां स बान्धवम

22

[म]

यावत तपेत सहस्रांशुस तिष्ठेरंश चापि पर्वताः

तावल लॊकान न लभेयं तयजेयं संगतं यदि

23

मा चापि शुभबुद्धित्वं लभेयम इह कर्हि चित

सम्यग जञाने वैषये वा तयजेयं संगतं यदि

24

[स]

आविक्षित शुभा बुद्धिर धीयतां तव कर्मसु

याजनं हि ममाप्य एवं वर्तते तवयि पार्थिव

25

संविधास्ये च ते राजन्न अक्षयं दरव्यम उत्तमम

येन देवान स गन्धर्वाञ शक्रं चाभिभविष्यसि

26

न तु मे वर्तते बुद्धिर धने याज्येषु वा पुनः

विप्रियं तु चिकीर्षामि भरातुश चेन्द्रस्य चॊभयॊः

27

गमयिष्यामि चेन्द्रेण समताम अपि ते धरुवम

परियं च ते करिष्यामि सत्यम एतद बरवीमि ते

1

[s]

katham asmi tvayā jñātaḥ kena vā kathito 'smi te

etad ācakṣva me tattvam icchase cet priyaṃ mama

2

satyaṃ te bruvataḥ sarve saṃpatsyante manorathāḥ

mithyā tu bruvato mūrdhā saptadhā te phaliṣyati

3

[m]

nāradena bhavān mahyam ākhyāto hy aṭatā pathi

guruputro mameti tvaṃ tato me prītir uttamā

4

[s]

satyam etad bhavān āha sa māṃ jānāti satriṇam

kathayasvaitad ekaṃ me kva nu saṃprati nārada

5

[m]

bhavantaṃ kathayitvā tu mama devarṣisattamaḥ

tato mām abhyanujñāya praviṣṭo havyavāhanam

6

rutvā tu pārthivasyaitat saṃvartaḥ parayā mudā

etāvad aham apy enaṃ kuryām iti tadābravīt

7

tato maruttam unmatto vācā nirbhartsayann iva

rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt

8

vātapradhānena mayā svacittavaśavartinā

evaṃ vikṛtarūpeṇa kathaṃ yājitum icchasi

9

bhrātā mama samarthaś ca vāsavena ca satkṛtaḥ

vartate yājane caiva tena karmāṇi kāraya

10

gṛhaṃ svaṃ caiva yājyāś ca sarvā guhyāś ca devatāḥ

pūrvajena mamākṣiptaṃ śarīraṃ varjitaṃ tv idam

11

nāhaṃ tenānanujñātas tvām āvikṣita karhi cit

yājayeyaṃ kathaṃ cid vai sa hi pūjyatamo mama

12

sa tvaṃ bṛhaspatiṃ gaccha tam anujñāpya cāvraja

tato 'haṃ yājayiṣye tvāṃ yadi yaṣṭum ihecchasi

13

[m]

bṛhaspatiṃ gataḥ pūrvam ahaṃ saṃvartatac chṛṇu

na māṃ kāmayate yājyam asau vāsava vārita

14

amaraṃ yājyam āsādya mām ṛṣe mā sma mānuṣam

yājayethā maruttaṃ tvaṃ martyadharmāṇam āturam

15

spardhate ca mayā vipra sadā vai sa hi pārthivaḥ

evam astv iti cāpy ukto bhrātrā te balavṛtrahā

16

sa mām abhigataṃ premṇā yājyavan na bubhūṣati

devarājam upāśritya tad viddhi munipuṃgava

17

so 'ham icchāmi bhavatā sarvasvenāpi yājitum

kāmaye samatikrāntuṃ vāsavaṃ tvatkṛtair guṇai

18

na hi me vartate buddhir gantuṃ brahman bṛhaspatim

pratyākhyāto hi tenāsmi tathānapakṛte sati

19

[s]

cikīrṣasi yathākāmaṃ sarvam etat tvayi dhruvam

yadi sarvān abhiprāyān kartāsi mama pārthiva

20

yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau

dviṣetāṃ samabhikruddhāv etad ekaṃ samarthaya

21

sthairyam atra kathaṃ te syāt sa tvaṃ niḥsaṃśayaṃ kuru

kupitas tvāṃ na hīdānīṃ bhasma kuryāṃ sa bāndhavam

22

[m]

yāvat tapet sahasrāṃśus tiṣṭheraṃś cāpi parvatāḥ

tāval lokān na labheyaṃ tyajeyaṃ saṃgataṃ yadi

23

mā cāpi śubhabuddhitvaṃ labheyam iha karhi cit

samyag jñāne vaiṣaye vā tyajeyaṃ saṃgataṃ yadi

24

[s]

āvikṣita śubhā buddhir dhīyatāṃ tava karmasu

yājanaṃ hi mamāpy evaṃ vartate tvayi pārthiva

25

saṃvidhāsye ca te rājann akṣayaṃ dravyam uttamam

yena devān sa gandharvāñ śakraṃ cābhibhaviṣyasi

26

na tu me vartate buddhir dhane yājyeṣu vā punaḥ

vipriyaṃ tu cikīrṣāmi bhrātuś cendrasya cobhayo

27

gamayiṣyāmi cendreṇa samatām api te dhruvam

priyaṃ ca te kariṣyāmi satyam etad bravīmi te
chapter by chapter book review form| book of oahspe
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 7