Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 74

Book 14. Chapter 74

The Mahabharata In Sanskrit


Book 14

Chapter 74

1

[व]

पराग्ज्यॊतिषम अथाभ्येत्य वयचरत सहयॊत्तमः

भगदत्तात्मजस तत्र निर्ययौ रणकर्कशः

2

सहयं पाण्डुपुत्रस्य विषयान्तम उपागतम

युयुधे भरतश्रेष्ठ वज्रदत्तॊ महीपतिः

3

सॊ ऽभिनिर्याय नगराद भगदत्तसुतॊ नृपः

अश्वम आयान्तम उन्मथ्य नगराभिमुखॊ ययौ

4

तम आलक्ष्य महाबाहुः कुरूणाम ऋषभस तदा

गाण्डीवं विक्षिपंस तूर्णं सहसा समुपाद्रवत

5

ततॊ गाण्डीवनिर्मुक्तैर इषुभिर मॊहितॊ नृपः

हयम उत्सृज्य तं वीरस ततः पार्थम उपाद्रवत

6

पुनः परविश्य नगरं दंशितः स नृपॊत्तमः

आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया

7

पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि

दॊधूयता चामरेण शवेतेन च महारथः

8

ततः पार्थं समासाद्य पाण्डवानां महारथम

आह्वयाम आस कौरव्यं बाल्यान मॊहाच च संयुगे

9

स वारणं नगप्रख्यं परभिन्नकरटा मुखम

परेषयाम आस संक्रुद्धस ततः शवेतहयं परति

10

विक्षरन्तं यथा मेघं परवारणवारणम

शास्त्रवत कल्पितं संख्ये तरिसाहं युद्धदुर्मदम

11

परचॊद्यमानः स गजस तेन राज्ञा महाबलः

तदाङ्कुशेन विबभाव उत्पतिष्यन्न इवाम्बरम

12

तम आपतन्तं संप्रेक्ष्य करुद्धॊ राजन धनंजयः

भूमिष्ठॊ वारणगतं यॊधयाम आस भारत

13

वज्रदत्तस तु संक्रुद्धॊ मुमॊचाशु धनंजये

तॊमरान अग्निसंकाशाञ शलभान इव वेगितान

14

अर्जुनस तान असंप्राप्तान गाण्डीवप्रेषितैः शरैः

दविधा तरिधा च चिच्छेद ख एव खगमैस तदा

15

स तान दृष्ट्वा तथा छिन्नांस तॊमरान भगदत्तजः

इषून असक्तांस तवरितः पराहिणॊत पाण्डवं परति

16

ततॊ ऽरजुनस तूर्णतरं रुक्मपुङ्खान अजिह्मगान

परेषयाम आस संक्रुद्धॊ भगदत्तात्मजं परति

17

स तैर विद्धॊ महातेजा वज्रदत्तॊ महाहवे

भृशाहतः पपातॊर्व्यां न तव एनम अजहात समृतिः

18

ततः स पुनर आरुह्य वारणप्रवरं रणे

अव्यग्रः परेषयाम आस जयार्थी विजयं परति

19

तस्मै बाणांस ततॊ जिष्णुर निर्मुक्ताशीविषॊपमान

परेषयाम आस संक्रुद्धॊ जवलितान इव पावकान

20

स तैर विद्धॊ महानागॊ विस्रवन रुधिरं बभौ

हिमवान इव शैलेन्द्रॊ बहु परस्रवणस तदा

1

[v]

prāgjyotiṣam athābhyetya vyacarat sahayottamaḥ

bhagadattātmajas tatra niryayau raṇakarkaśa

2

sahayaṃ pāṇḍuputrasya viṣayāntam upāgatam

yuyudhe bharataśreṣṭha vajradatto mahīpati

3

so 'bhiniryāya nagarād bhagadattasuto nṛpaḥ

aśvam āyāntam unmathya nagarābhimukho yayau

4

tam ālakṣya mahābāhuḥ kurūṇām ṛṣabhas tadā

gāṇḍīvaṃ vikṣipaṃs tūrṇaṃ sahasā samupādravat

5

tato gāṇḍīvanirmuktair iṣubhir mohito nṛpaḥ

hayam utsṛjya taṃ vīras tataḥ pārtham upādravat

6

punaḥ praviśya nagaraṃ daṃśitaḥ sa nṛpottamaḥ

āruhya nāgapravaraṃ niryayau yuddhakāṅkṣayā

7

pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani

dodhūyatā cāmareṇa śvetena ca mahāratha

8

tataḥ pārthaṃ samāsādya pāṇḍavānāṃ mahāratham

āhvayām āsa kauravyaṃ bālyān mohāc ca saṃyuge

9

sa vāraṇaṃ nagaprakhyaṃ prabhinnakaraṭā mukham

preṣayām āsa saṃkruddhas tataḥ śvetahayaṃ prati

10

vikṣarantaṃ yathā meghaṃ paravāraṇavāraṇam

śāstravat kalpitaṃ saṃkhye trisāhaṃ yuddhadurmadam

11

pracodyamānaḥ sa gajas tena rājñā mahābalaḥ

tadāṅkuśena vibabhāv utpatiṣyann ivāmbaram

12

tam āpatantaṃ saṃprekṣya kruddho rājan dhanaṃjayaḥ

bhūmiṣṭho vāraṇagataṃ yodhayām āsa bhārata

13

vajradattas tu saṃkruddho mumocāśu dhanaṃjaye

tomarān agnisaṃkāśāñ alabhān iva vegitān

14

arjunas tān asaṃprāptān gāṇḍīvapreṣitaiḥ śaraiḥ

dvidhā tridhā ca ciccheda kha eva khagamais tadā

15

sa tān dṛṣṭvā tathā chinnāṃs tomarān bhagadattajaḥ

iṣūn asaktāṃs tvaritaḥ prāhiṇot pāṇḍavaṃ prati

16

tato 'rjunas tūrṇataraṃ rukmapuṅkhān ajihmagān

preṣayām āsa saṃkruddho bhagadattātmajaṃ prati

17

sa tair viddho mahātejā vajradatto mahāhave

bhṛśāhataḥ papātorvyāṃ na tv enam ajahāt smṛti

18

tataḥ sa punar āruhya vāraṇapravaraṃ raṇe

avyagraḥ preṣayām āsa jayārthī vijayaṃ prati

19

tasmai bāṇāṃs tato jiṣṇur nirmuktāśīviṣopamān

preṣayām āsa saṃkruddho jvalitān iva pāvakān

20

sa tair viddho mahānāgo visravan rudhiraṃ babhau

himavān iva śailendro bahu prasravaṇas tadā
mahabharata anushashan parva chapter 88| mahabharata anushashan parva chapter 88
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 74