Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 75

Book 14. Chapter 75

The Mahabharata In Sanskrit


Book 14

Chapter 75

1

[व]

एवं तरिरात्रम अभवत तद युद्धं भरतर्षभ

अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतॊः

2

ततश चतुर्थे दिवसे वज्रदत्तॊ महाबलः

जहास स सवनं हासं वाक्यं चेदम अथाब्रवीत

3

अर्जुनार्जुन तिष्ठस्व न मे जीवन विमॊक्ष्यसे

तवां निहत्य करिष्यामि पुतुस तॊयं यथाविधि

4

तवया वृद्धॊ मम पिता भगदत्तः पितुः सखा

हतॊ वृद्धॊ ऽपचायित्वाच छिशुं माम अद्य यॊधय

5

इत्य एवम उक्त्वा संक्रुद्धॊ वज्रदत्तॊ नराधिपः

परेषयाम आस कौरव्य वारणं पाण्डवं परति

6

संप्रेष्यमाणॊ नागेन्द्रॊ वज्रदत्तेन धीमता

उत्पतिष्यन्न इवाकाशम अभिदुद्राव पाण्डवम

7

अग्रहस्तप्रमुक्तेन शीकरेण सफल्गुनम

समुक्षत महाराज शैलं नील इवाम्बुदः

8

स तेन परेषितॊ राज्ञा मेघवन निनदन मुहुः

मुखाडम्बर घॊषेण समाद्रवत फल्गुनम

9

स नृत्यन्न इव नागेन्द्रॊ वज्रदत्तप्रचॊदितः

आससाद दरुतं राजन कौरवाणां महारथम

10

तम आपतन्तं संप्रेक्ष्य वज्रदत्तस्य वारणम

गाण्डीवम आश्रित्य बली न वयकम्पत शत्रुहा

11

चुक्रॊध बलवच चापि पाण्डवस तस्य भूपतेः

कार्यविघ्नम अनुस्मृत्य पूर्ववैरं च भारत

12

ततस तं वारणं करुद्धः शरजालेन पाण्डवः

निवारयाम आस तदा वेलेव मकरालयम

13

स नागप्रवरॊ वीर्याद अर्जुनेन निवारितः

तस्थौ शरैर वितुन्नाङ्गः शवाविच छललितॊ यथा

14

निवारितं गजं दृष्ट्वा भगदत्तात्मजॊ नृपः

उत्ससर्ज शितान बाणान अर्जुने करॊधमूर्छितः

15

अर्जुनस तु महाराज शरैः शरविघातिभिः

वारयाम आस तान अस्तांस तद अद्भुतम इवाभवत

16

ततः पुनर अतिक्रुद्धॊ राजा पराग्ज्यॊतिषाधिपः

परेषयाम आस नागेन्द्रं बलवच छवसनॊपमम

17

तम आपतन्तं संप्रेक्ष्य बलवान पाकशासनिः

नाराचम अग्निसंकाशं पराहिणॊद वारणं परति

18

स तेन वारणॊ राजन मर्माण्य अभिहतॊ भृशम

पपात सहसा भूमौ वज्ररुग्ण इवाचलः

19

स पतञ शुशुभे नागॊ धनंजय शराहतः

विशन्न इव महाशैलॊ महीं वज्रप्रपीडितः

20

तस्मिन निपतिते नागे वज्रदत्तस्य पाण्डवः

तं न भेतव्यम इत्य आह ततॊ भूमिगतं नृपम

21

अब्रवीद धि महातेजाः परस्थितं मां युधिष्ठिरः

राजानस ते न हन्तव्या धनंजय कथंचनन

22

सर्वम एतन नरव्याघ्र भवत्व एतावता कृतम

यॊधाश चापि न हन्तव्या धनंजय रणे तवया

23

वक्तव्याश चापि राजानः सर्वैः सह सुहृज्जनैः

युधिष्ठिरस्याश्वमेधॊ भवद्भिर अनुभूयताम

24

इति भरातृवचः शरुत्वा न हन्मि तवां जनाधिप

उत्तिष्ठ न भयं ते ऽसति सवस्तिमान गच्छ पार्थिव

25

आगच्छेथा महाराज परां चैत्रीम उपस्थिताम

तदाश्वमेधॊ भविता धर्मराजस्य धीमतः

26

एवम उक्तः स राजा तु भगदत्तात्मजस तदा

तथेत्य एवाब्रवीद वाक्यं पाण्डवेनाभिनिर्जितः

1

[v]

evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha

arjunasya narendreṇa vṛtreṇeva śatakrato

2

tataś caturthe divase vajradatto mahābalaḥ

jahāsa sa svanaṃ hāsaṃ vākyaṃ cedam athābravīt

3

arjunārjuna tiṣṭhasva na me jīvan vimokṣyase

tvāṃ nihatya kariṣyāmi putus toyaṃ yathāvidhi

4

tvayā vṛddho mama pitā bhagadattaḥ pituḥ sakhā

hato vṛddho 'pacāyitvāc chiśuṃ mām adya yodhaya

5

ity evam uktvā saṃkruddho vajradatto narādhipaḥ

preṣayām āsa kauravya vāraṇaṃ pāṇḍavaṃ prati

6

saṃpreṣyamāṇo nāgendro vajradattena dhīmatā

utpatiṣyann ivākāśam abhidudrāva pāṇḍavam

7

agrahastapramuktena śīkareṇa saphalgunam

samukṣata mahārāja śailaṃ nīla ivāmbuda

8

sa tena preṣito rājñā meghavan ninadan muhuḥ

mukhāḍambara ghoṣeṇa samādravata phalgunam

9

sa nṛtyann iva nāgendro vajradattapracoditaḥ

āsasāda drutaṃ rājan kauravāṇāṃ mahāratham

10

tam āpatantaṃ saṃprekṣya vajradattasya vāraṇam

gāṇḍīvam āśritya balī na vyakampata śatruhā

11

cukrodha balavac cāpi pāṇḍavas tasya bhūpateḥ

kāryavighnam anusmṛtya pūrvavairaṃ ca bhārata

12

tatas taṃ vāraṇaṃ kruddhaḥ śarajālena pāṇḍavaḥ

nivārayām āsa tadā veleva makarālayam

13

sa nāgapravaro vīryād arjunena nivāritaḥ

tasthau śarair vitunnāṅgaḥ śvāvic chalalito yathā

14

nivāritaṃ gajaṃ dṛṣṭvā bhagadattātmajo nṛpaḥ

utsasarja śitān bāṇān arjune krodhamūrchita

15

arjunas tu mahārāja śaraiḥ śaravighātibhiḥ

vārayām āsa tān astāṃs tad adbhutam ivābhavat

16

tataḥ punar atikruddho rājā prāgjyotiṣādhipaḥ

preṣayām āsa nāgendraṃ balavac chvasanopamam

17

tam āpatantaṃ saṃprekṣya balavān pākaśāsaniḥ

nārācam agnisaṃkāśaṃ prāhiṇod vāraṇaṃ prati

18

sa tena vāraṇo rājan marmāṇy abhihato bhṛśam

papāta sahasā bhūmau vajrarugṇa ivācala

19

sa patañ śuśubhe nāgo dhanaṃjaya śarāhataḥ

viśann iva mahāśailo mahīṃ vajraprapīḍita

20

tasmin nipatite nāge vajradattasya pāṇḍavaḥ

taṃ na bhetavyam ity āha tato bhūmigataṃ nṛpam

21

abravīd dhi mahātejāḥ prasthitaṃ māṃ yudhiṣṭhiraḥ

rājānas te na hantavyā dhanaṃjaya kathaṃcanan

22

sarvam etan naravyāghra bhavatv etāvatā kṛtam

yodhāś cāpi na hantavyā dhanaṃjaya raṇe tvayā

23

vaktavyāś cāpi rājānaḥ sarvaiḥ saha suhṛjjanaiḥ

yudhiṣṭhirasyāśvamedho bhavadbhir anubhūyatām

24

iti bhrātṛvacaḥ śrutvā na hanmi tvāṃ janādhipa

uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva

25

gacchethā mahārāja parāṃ caitrīm upasthitām

tadāśvamedho bhavitā dharmarājasya dhīmata

26

evam uktaḥ sa rājā tu bhagadattātmajas tadā

tathety evābravīd vākyaṃ pāṇḍavenābhinirjitaḥ
umma theologica question 2| umma theologica question 75
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 75