Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 78

Book 14. Chapter 78

The Mahabharata In Sanskrit


Book 14

Chapter 78

1

[व]

शरुत्वा तु नृपतिर वीरं पितरं बभ्रु वाहनः

निर्ययौ विनयेनार्यॊ बराह्मणार्घ्य पुरःसरः

2

मणिपूरेश्वरं तव एवम उपयातं धनंजयः

नाभ्यनन्दत मेधावी कषत्रधर्मम अनुस्मरन

3

उवाच चैनं धर्मात्मा स मन्युः फल्गुनस तदा

परक्रियेयं न ते युक्ता बहिस तवं कषत्रधर्मतः

4

संरक्ष्यमाणं तुरगं यौधिष्ठिरम उपागतम

यज्ञियं विषयान्ते मां नायॊत्सीः किं नु पुत्रक

5

धिक्त्वाम अस्तु सुदुर्बुद्धिं कषत्रधर्मविशारदम

यॊ मां युद्धाय संप्राप्तं साम्नैवाथॊ तवम अग्रहीः

6

न तवया पुरुषार्थश च कश चिद अस्तीह जीवता

यस तवं सत्रीवद युधा पराप्तं साम्ना मां परत्यगृह्णथाः

7

यद्य अहं नयस्तशस्त्रस तवाम आगच्छेयं सुदुर्मते

परक्रियेयं ततॊ युक्ता भवेत तव नराधम

8

तम एवम उक्तं भर्त्रा तु विदित्वा पन्नगात्मजा

अमृष्यमाणा भित्त्वॊर्वीम उलूपी तम उपागमत

9

सा ददर्श ततः पुत्रं विमृशन्तम अधॊमुखम

संतर्ज्यमानम असकृद भर्त्रा युद्धार्थिना विभॊ

10

ततः सा चारुसर्वाङ्गी तम उपेत्यॊरगात्मजा

उलूपी पराह वचनं कषत्रधर्मविशारदा

11

उलूपीं मां निबॊध तवं मातरं पन्नगात्मजाम

कुरुष्व वचनं पुत्र धर्मस ते भविता परः

12

युध्यस्वैनं कुरुश्रेष्ठं धनंजयम अरिंदम

एवम एष हि ते परीतॊ भविष्यति न संशयः

13

एवम उद्धर्षितॊ मात्रा स राजा बभ्रु वाहनः

मनश चक्रे महातेजा युद्धाय भरतर्षभ

14

संनह्य काञ्चनं वर्म शिरस तराणं च भानुमत

तूणी रशत संबाधम आरुरॊह महारथम

15

सर्वॊपकरणैर युक्तं युक्तम अश्वैर मनॊजवैः

सुचक्रॊपस्करं धीमान हेमभाण्ड परिष्कृतम

16

परमार्चितम उच्छ्रित्य धवजं सिंहं हिरण्मयम

परययौ पार्थम उद्दिश्य स राजा बभ्रु वाहनः

17

ततॊ ऽभयेत्य हयं वीरॊ यज्ञियं पार्थ रक्षितम

गराहयाम आस पुरुषैर हयशिक्षा विशारदैः

18

गृहीतं वाजिनं दृष्ट्वा परीतात्मा सधनंजयः

पुत्रं रथस्थं भूमिष्ठः संन्यवारयद आहवे

19

ततः स राजा तं वीरं शरव्रातैः सहस्रशः

अर्दयाम आस निशितैर आशीविषविषॊपमैः

20

तयॊः समभवद युद्धं पितुः पुत्रस्य चातुलम

देवासुररणप्रख्यम उभयॊः परीयमाणयॊः

21

किरीटिनं तु विव्याध शरेण नतपर्वणा

जत्रु देशे नरव्याघ्रः परहसन बभ्रु वाहनः

22

सॊ ऽभयगात सह पुङ्खेन वल्मीकम इव पन्नगः

विनिर्भिद्य च कौन्तेयं महीतलम अथाविशत

23

स गाढवेदनॊ धीमान आलम्ब्य धनुर उत्तमम

दिव्यं तेजः समाविश्य परमीत इव संबभौ

24

स संज्ञाम उपलभ्याथ परशस्य पुरुषर्षभः

पुत्रं शक्रात्मजॊ वाक्यम इदम आह महीपते

25

साधु साधु महाबाहॊ वत्स चित्राङ्गदात्मज

सदृशं कर्म ते दृष्ट्वा परीतिमान अस्मि पुत्रक

26

विमुञ्चाम्य एष बाणांस ते पुत्र युद्धे सथिरॊ भव

इत्य एवम उक्त्वा नाराचैर अभ्यवर्षद अमित्रहा

27

तान स गाण्डीवनिर्मुक्तान वज्राशनिसमप्रभान

नाराचैर अच्छिनद राजा सर्वान एव तरिधा तरिधा

28

तस्य पार्थः शरैर दिव्यैर धवजं हेमपरिष्कृतम

सुवर्णतालप्रतिमं कषुरेणापाहरद रथात

29

हयांश चास्य महाकायान महावेगपराक्रमान

चकार राज्ञॊ निर्जीवान परहसन पाण्डवर्षभः

30

स रथाद अवतीर्याशु राजा परमकॊपनः

पदातिः पितरं कॊपाद यॊधयाम आस पाण्डवम

31

संप्रीयमाणः पाण्डूनाम ऋषभः पुत्र विक्रमात

नात्यर्थं पीडयाम आस पुत्रं वज्रधराथमः

32

स हन्यमानॊ विमुखं पितरं बभ्रु वाहनः

शरैर आशीविषाकारैः पुनर एवार्दयद बली

33

ततः स बाल्यात पितरं विव्याध हृदि पत्रिणा

निशितेन सुपुङ्खेन बलवद बभ्रु वाहनः

34

स बाणस तेजसा दीप्तॊ जवलन्न इव हुताशनः

विवेश पाण्डवं राजन मर्म भित्त्वातिदुःख कृत

35

स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः

महीं जगाम मॊहार्तस ततॊ राजन धनंजयः

36

तस्मिन निपतिते वीरे कौरवाणां धुरंधरे

सॊ ऽपि मॊहं जगामाशु ततश चित्राङ्गदा सुतः

37

वयायम्य संयुगे राजा दृष्ट्वा च पितरं हतम

पूर्वम एव च बाणौघैर गाढविद्धॊ ऽरजुनेन सः

38

भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि

चित्राङ्गदा परित्रस्ता परविवेश रणाजिरम

39

शॊकसंतप्त हृदया रुदती सा ततः शुभा

मणिपूर पतेर माता ददर्श निहतं पतिम

1

[v]

śrutvā tu nṛpatir vīraṃ pitaraṃ babhru vāhanaḥ

niryayau vinayenāryo brāhmaṇārghya puraḥsara

2

maṇipūreśvaraṃ tv evam upayātaṃ dhanaṃjayaḥ

nābhyanandata medhāvī kṣatradharmam anusmaran

3

uvāca cainaṃ dharmātmā sa manyuḥ phalgunas tadā

prakriyeyaṃ na te yuktā bahis tvaṃ kṣatradharmata

4

saṃrakṣyamāṇaṃ turagaṃ yaudhiṣṭhiram upāgatam

yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka

5

dhiktvām astu sudurbuddhiṃ kṣatradharmaviśāradam

yo māṃ yuddhāya saṃprāptaṃ sāmnaivātho tvam agrahīḥ

6

na tvayā puruṣārthaś ca kaś cid astīha jīvatā

yas tvaṃ strīvad yudhā prāptaṃ sāmnā māṃ pratyagṛhṇathāḥ

7

yady ahaṃ nyastaśastras tvām āgaccheyaṃ sudurmate

prakriyeyaṃ tato yuktā bhavet tava narādhama

8

tam evam uktaṃ bhartrā tu viditvā pannagātmajā

amṛṣyamāṇā bhittvorvīm ulūpī tam upāgamat

9

sā dadarśa tataḥ putraṃ vimṛśantam adhomukham

saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho

10

tataḥ sā cārusarvāṅgī tam upetyoragātmajā

ulūpī prāha vacanaṃ kṣatradharmaviśāradā

11

ulūpīṃ māṃ nibodha tvaṃ mātaraṃ pannagātmajām

kuruṣva vacanaṃ putra dharmas te bhavitā para

12

yudhyasvainaṃ kuruśreṣṭhaṃ dhanaṃjayam ariṃdama

evam eṣa hi te prīto bhaviṣyati na saṃśaya

13

evam uddharṣito mātrā sa rājā babhru vāhanaḥ

manaś cakre mahātejā yuddhāya bharatarṣabha

14

saṃnahya kāñcanaṃ varma śiras trāṇaṃ ca bhānumat

tūṇī raśata saṃbādham āruroha mahāratham

15

sarvopakaraṇair yuktaṃ yuktam aśvair manojavaiḥ

sucakropaskaraṃ dhīmān hemabhāṇḍa pariṣkṛtam

16

paramārcitam ucchritya dhvajaṃ siṃhaṃ hiraṇmayam

prayayau pārtham uddiśya sa rājā babhru vāhana

17

tato 'bhyetya hayaṃ vīro yajñiyaṃ pārtha rakṣitam

grāhayām āsa puruṣair hayaśikṣā viśāradai

18

gṛhītaṃ vājinaṃ dṛṣṭvā prītātmā sadhanaṃjayaḥ

putraṃ rathasthaṃ bhūmiṣṭhaḥ saṃnyavārayad āhave

19

tataḥ sa rājā taṃ vīraṃ śaravrātaiḥ sahasraśaḥ

ardayām āsa niśitair āśīviṣaviṣopamai

20

tayoḥ samabhavad yuddhaṃ pituḥ putrasya cātulam

devāsuraraṇaprakhyam ubhayoḥ prīyamāṇayo

21

kirīṭinaṃ tu vivyādha śareṇa nataparvaṇā

jatru deśe naravyāghraḥ prahasan babhru vāhana

22

so 'bhyagāt saha puṅkhena valmīkam iva pannagaḥ

vinirbhidya ca kaunteyaṃ mahītalam athāviśat

23

sa gāḍhavedano dhīmān ālambya dhanur uttamam

divyaṃ tejaḥ samāviśya pramīta iva saṃbabhau

24

sa saṃjñām upalabhyātha praśasya puruṣarṣabhaḥ

putraṃ śakrātmajo vākyam idam āha mahīpate

25

sādhu sādhu mahābāho vatsa citrāṅgadātmaja

sadṛśaṃ karma te dṛṣṭvā prītimān asmi putraka

26

vimuñcāmy eṣa bāṇāṃs te putra yuddhe sthiro bhava

ity evam uktvā nārācair abhyavarṣad amitrahā

27

tān sa gāṇḍīvanirmuktān vajrāśanisamaprabhān

nārācair acchinad rājā sarvān eva tridhā tridhā

28

tasya pārthaḥ śarair divyair dhvajaṃ hemapariṣkṛtam

suvarṇatālapratimaṃ kṣureṇāpāharad rathāt

29

hayāṃś cāsya mahākāyān mahāvegaparākramān

cakāra rājño nirjīvān prahasan pāṇḍavarṣabha

30

sa rathād avatīryāśu rājā paramakopanaḥ

padātiḥ pitaraṃ kopād yodhayām āsa pāṇḍavam

31

saṃprīyamāṇaḥ pāṇḍūnām ṛṣabhaḥ putra vikramāt

nātyarthaṃ pīḍayām āsa putraṃ vajradharāthama

32

sa hanyamāno vimukhaṃ pitaraṃ babhru vāhanaḥ

śarair āśīviṣākāraiḥ punar evārdayad balī

33

tataḥ sa bālyāt pitaraṃ vivyādha hṛdi patriṇā

niśitena supuṅkhena balavad babhru vāhana

34

sa bāṇas tejasā dīpto jvalann iva hutāśanaḥ

viveśa pāṇḍavaṃ rājan marma bhittvātiduḥkha kṛt

35

sa tenātibhṛśaṃ viddhaḥ putreṇa kurunandanaḥ

mahīṃ jagāma mohārtas tato rājan dhanaṃjaya

36

tasmin nipatite vīre kauravāṇāṃ dhuraṃdhare

so 'pi mohaṃ jagāmāśu tataś citrāṅgadā suta

37

vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam

pūrvam eva ca bāṇaughair gāḍhaviddho 'rjunena sa

38

bhartāraṃ nihataṃ dṛṣṭvā putraṃ ca patitaṃ bhuvi

citrāṅgadā paritrastā praviveśa raṇājiram

39

okasaṃtapta hṛdayā rudatī sā tataḥ śubhā

maṇipūra pater mātā dadarśa nihataṃ patim
the splendour of god| pueblo indians dancing
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 78