Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 84

Book 14. Chapter 84

The Mahabharata In Sanskrit


Book 14

Chapter 84

1

[व]

मागधेनार्चितॊ राजन पाण्डवः शवेतवाहनः

दक्षिणां दिशम आस्थाय चारयाम आस तं हयम

2

ततः स पुनर आवृत्य हयः कामचरॊ बली

आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम

3

शरभेणार्चितस तत्र शिशुपालात्मजेन सः

युद्धपूर्वेण मानेन पूजया च महाबलः

4

तत्रार्चितॊ ययौ राजंस तदा स तुरगॊत्तमः

काशीन अन्ध्रान कॊसलांश च किरातान अथ तङ्गनान

5

तत्र पूजां यथान्यायं परतिगृह्य स पाण्डवः

पुनर आवृत्य कौन्तेयॊ दशार्णान अगमत तदा

6

तत्र चित्राङ्गदॊ नाम बलवान वसुधाधिपः

तेन युद्धम अभूत तस्य विजयस्याति भैरवम

7

तं चापि वशम आनीय किरीटी पुरुषर्षभः

निषादराज्ञॊ विषयम एकलव्यस्य जग्मिवान

8

एकलव्य सुतश चैनं युद्धेन जगृहे तदा

ततश चक्रे निषादैः स संग्रामं रॊमहर्षणम

9

ततस तम अपि कौन्तेयः समरेष्व अपराजितः

जिगाय समरे वीरॊ यज्ञविघ्नार्थम उद्यतम

10

स तं जित्वा महाराज नैषादिं पाकशासनिः

अर्चितः परययौ भूयॊ दक्षिणं सलिलार्णवम

11

तत्रापि दरविडैर अन्ध्रै रैद्रैर माहिषकैर अपि

तथा कॊल्ल गिरेयैश च युद्धम आसीत किरीटिनः

12

तुरगस्य वशेनाथ सुराष्ट्रान अभितॊ ययौ

गॊकर्णम अपि चासाद्य परभासम अपि जग्मिवान

13

ततॊ दवारवतीं रम्यां वृष्णिवीराभिरक्षिताम

आससाद यहः शरीमान कुरुराजस्य यज्ञियः

14

तम उन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः

परययुस तांस तदा राजन्न उग्रसेनॊ नयवारयत

15

ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस तदा

सहितॊ वसुदेवेन मातुलेन किरीटिनः

16

तौ समेत्य कुरुश्रेष्ठं विधिवत परीतिपूर्वकम

परया भरतश्रेष्ठं पूजया समवस्थितौ

ततस ताभ्याम अनुज्ञातॊ ययौ येन हयॊ गतः

17

ततः स पश्चिमं देशं समुद्रस्य तदा हयः

करमेण वयचरत सफीतं ततः पञ्चनदं ययौ

18

तस्माद अपि स कौरव्य गान्धारविषयं हयः

विचचार यथाकामं कौन्तेयानुगतस तदा

19

तत्र गान्धारराजेन युद्धम आसीन महात्मनः

घॊरं शकुनिपुत्रेण पूर्ववैरानुसारिणा

1

[v]

māgadhenārcito rājan pāṇḍavaḥ śvetavāhanaḥ

dakṣiṇāṃ diśam āsthāya cārayām āsa taṃ hayam

2

tataḥ sa punar āvṛtya hayaḥ kāmacaro balī

āsasāda purīṃ ramyāṃ cedīnāṃ śuktisāhvayām

3

arabheṇārcitas tatra śiśupālātmajena saḥ

yuddhapūrveṇa mānena pūjayā ca mahābala

4

tatrārcito yayau rājaṃs tadā sa turagottamaḥ

kāśīn andhrān kosalāṃś ca kirātān atha taṅganān

5

tatra pūjāṃ yathānyāyaṃ pratigṛhya sa pāṇḍavaḥ

punar āvṛtya kaunteyo daśārṇān agamat tadā

6

tatra citrāṅgado nāma balavān vasudhādhipaḥ

tena yuddham abhūt tasya vijayasyāti bhairavam

7

taṃ cāpi vaśam ānīya kirīṭī puruṣarṣabhaḥ

niṣādarājño viṣayam ekalavyasya jagmivān

8

ekalavya sutaś cainaṃ yuddhena jagṛhe tadā

tataś cakre niṣādaiḥ sa saṃgrāmaṃ romaharṣaṇam

9

tatas tam api kaunteyaḥ samareṣv aparājitaḥ

jigāya samare vīro yajñavighnārtham udyatam

10

sa taṃ jitvā mahārāja naiṣādiṃ pākaśāsaniḥ

arcitaḥ prayayau bhūyo dakṣiṇaṃ salilārṇavam

11

tatrāpi draviḍair andhrai raidrair māhiṣakair api

tathā kolla gireyaiś ca yuddham āsīt kirīṭina

12

turagasya vaśenātha surāṣṭrān abhito yayau

gokarṇam api cāsādya prabhāsam api jagmivān

13

tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhirakṣitām

āsasāda yahaḥ śrīmān kururājasya yajñiya

14

tam unmathya hayaśreṣṭhaṃ yādavānāṃ kumārakāḥ

prayayus tāṃs tadā rājann ugraseno nyavārayat

15

tataḥ puryā viniṣkramya vṛṣṇyandhakapatis tadā

sahito vasudevena mātulena kirīṭina

16

tau sametya kuruśreṣṭhaṃ vidhivat prītipūrvakam

parayā bharataśreṣṭhaṃ pūjayā samavasthitau

tatas tābhyām anujñāto yayau yena hayo gata

17

tataḥ sa paścimaṃ deśaṃ samudrasya tadā hayaḥ

krameṇa vyacarat sphītaṃ tataḥ pañcanadaṃ yayau

18

tasmād api sa kauravya gāndhāraviṣayaṃ hayaḥ

vicacāra yathākāmaṃ kaunteyānugatas tadā

19

tatra gāndhārarājena yuddham āsīn mahātmanaḥ

ghoraṃ śakuniputreṇa pūrvavairānusāriṇā
what is the zend avesta| what is the zend avesta
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 84