Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 86

Book 14. Chapter 86

The Mahabharata In Sanskrit


Book 14

Chapter 86

1

[व]

इत्य उक्त्वानुययौ पार्थॊ हयं तं कामचारिणम

नयवर्तत ततॊ वाजी येन नागाह्वयं पुरम

2

तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः

शरुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत

3

विजयस्य च तत कर्म गान्धारविषये तदा

शरुत्वान्येषु च देशेषु स सुप्रीतॊ ऽभवन नृपः

4

एतस्मिन्न एव काले तु दवादशीं माघपाक्षिकीम

इष्टं गृहीत्वा नक्षत्रं धर्मराजॊ युधिष्ठिरः

5

समानाय्य महातेजाः सर्वान भरातॄन महामनाः

भीमं च नकुलं चैव सहदेवं च कौरवः

6

परॊवाचेदं वचः काले तदा धर्मभृतां वरः

आमन्त्य वदतां शरेष्ठॊ भीमं भीमपराक्रमम

7

आयाति भीमसेनासौ सहाश्वेन तवानुजः

यथा मे पुरुषाः पराहुर ये धनंजय सारिणः

8

उपस्थितश च कालॊ ऽयम अभितॊ वर्तते हयः

माघी च पौर्णमासीयं मासः शेषॊ वृकॊदर

9

तत परस्थाप्यन्तु विद्वांसॊ बराह्मणा वेदपारगाः

वाजिमेधार्थ सिद्ध्यर्थं देशं पश्यन्तु यज्ञियम

10

इत्य उक्तः स तु तच चक्रे भीमॊ नृपतिशासनम

हृष्टः शरुत्वा नरपतेर आयान्तं सव्यसाचिनम

11

ततॊ ययौ भीमसेनः पराज्ञैः सथपतिभिः सह

बराह्मणान अग्रतः कृत्वा कुशलान यज्ञकर्मसु

12

तं स शालचय गरामं संप्रतॊली विटङ्किनम

मापयाम आस कौरव्यॊ यज्ञवाटं यथाविधि

13

सदः सपत्नी सदनं साग्नीध्रम अपि चॊत्तरम

कारयाम आस विधिवन मणिहेमविभूषितम

14

सतम्भान कनकचित्रांश च तॊरणानि बृहन्ति च

यज्ञायतन देशेषु दत्त्वा शुद्धं च काञ्चनम

15

अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम

कारयाम आस धर्मात्मा तत्र तत्र यथाविधि

16

बराह्मणानां च वेश्मानि नानादेशसमेयुषाम

कारयाम आस भीमः स विविधानि हय अनेकशः

17

तथा संप्रेषयाम आस दूतान नृपतिशासनात

भीमसेनॊ महाराज राज्ञाम अक्लिष्टकर्मणाम

18

ते परियार्थं कुरुपतेर आययुर नृपसत्तमाः

रत्नान्य अनेकान्य आदाय सत्रियॊ ऽशवान आयुधानि च

19

तेषां निविशतां तेषु शिबिरेषु सहस्रशः

नर्दतः सागरस्येव शब्दॊ दिवम इवास्पृशत

20

तेषाम अभ्यागतानां स राजा राजीवलॊचनः

वयादिदेशान्न पानानि शय्याश चाप्य अति मानुषाः

21

वाहनानां च विविधाः शालाः शालीक्षु गॊरसैः

उपेताः पुरुषव्याघ्र वयादिदेश स धर्मराट

22

तथा तस्मिन महायज्ञे धर्मराजस्य धीमतः

समाजग्मुर मुनिगणा बहवॊ बरह्मवादिनः

23

ये च दविजातिप्रवरास तत्रासन पृथिवीपते

समाजग्मुः स शिष्यांस तान पतिजग्राह कौरवः

24

सर्वांश च तान अनुययौ यावद आवसथाद इति

सवयम एव महातेजा दम्भं तयक्त्वा युधिष्ठिरः

25

ततः कृत्वा सथपतयः शिल्पिनॊ ऽनये च ये तदा

कृत्स्नं यज्ञविधिं राजन धर्मराज्ञे नयवेदयन

26

तच छरुत्वा धर्मराजः स कृतं सर्वम अनिन्दितम

हृष्टरूपॊ ऽभवद राजा सह भरातृभिर अच्युतः

1

[v]

ity uktvānuyayau pārtho hayaṃ taṃ kāmacāriṇam

nyavartata tato vājī yena nāgāhvayaṃ puram

2

taṃ nivṛttaṃ tu śuśrāva cāreṇaiva yudhiṣṭhiraḥ

śrutvārjunaṃ kuśalinaṃ sa ca hṛṣṭamanābhavat

3

vijayasya ca tat karma gāndhāraviṣaye tadā

śrutvānyeṣu ca deśeṣu sa suprīto 'bhavan nṛpa

4

etasminn eva kāle tu dvādaśīṃ māghapākṣikīm

iṣṭaṃ gṛhītvā nakṣatraṃ dharmarājo yudhiṣṭhira

5

samānāyya mahātejāḥ sarvān bhrātṝn mahāmanāḥ

bhīmaṃ ca nakulaṃ caiva sahadevaṃ ca kaurava

6

provācedaṃ vacaḥ kāle tadā dharmabhṛtāṃ varaḥ

āmantya vadatāṃ śreṣṭho bhīmaṃ bhīmaparākramam

7

yāti bhīmasenāsau sahāśvena tavānujaḥ

yathā me puruṣāḥ prāhur ye dhanaṃjaya sāriṇa

8

upasthitaś ca kālo 'yam abhito vartate hayaḥ

māghī ca paurṇamāsīyaṃ māsaḥ śeṣo vṛkodara

9

tat prasthāpyantu vidvāṃso brāhmaṇā vedapāragāḥ

vājimedhārtha siddhyarthaṃ deśaṃ paśyantu yajñiyam

10

ity uktaḥ sa tu tac cakre bhīmo nṛpatiśāsanam

hṛṣṭaḥ śrutvā narapater āyāntaṃ savyasācinam

11

tato yayau bhīmasenaḥ prājñaiḥ sthapatibhiḥ saha

brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmasu

12

taṃ sa śālacaya grāmaṃ saṃpratolī viṭaṅkinam

māpayām āsa kauravyo yajñavāṭaṃ yathāvidhi

13

sadaḥ sapatnī sadanaṃ sāgnīdhram api cottaram

kārayām āsa vidhivan maṇihemavibhūṣitam

14

stambhān kanakacitrāṃś ca toraṇāni bṛhanti ca

yajñāyatana deśeṣu dattvā śuddhaṃ ca kāñcanam

15

antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām

kārayām āsa dharmātmā tatra tatra yathāvidhi

16

brāhmaṇānāṃ ca veśmāni nānādeśasameyuṣām

kārayām āsa bhīmaḥ sa vividhāni hy anekaśa

17

tathā saṃpreṣayām āsa dūtān nṛpatiśāsanāt

bhīmaseno mahārāja rājñām akliṣṭakarmaṇām

18

te priyārthaṃ kurupater āyayur nṛpasattamāḥ

ratnāny anekāny ādāya striyo 'śvān āyudhāni ca

19

teṣāṃ niviśatāṃ teṣu śibireṣu sahasraśaḥ

nardataḥ sāgarasyeva śabdo divam ivāspṛśat

20

teṣām abhyāgatānāṃ sa rājā rājīvalocanaḥ

vyādideśānna pānāni śayyāś cāpy ati mānuṣāḥ

21

vāhanānāṃ ca vividhāḥ śālāḥ śālīkṣu gorasaiḥ

upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ

22

tathā tasmin mahāyajñe dharmarājasya dhīmataḥ

samājagmur munigaṇā bahavo brahmavādina

23

ye ca dvijātipravarās tatrāsan pṛthivīpate

samājagmuḥ sa śiṣyāṃs tān patijagrāha kaurava

24

sarvāṃś ca tān anuyayau yāvad āvasathād iti

svayam eva mahātejā dambhaṃ tyaktvā yudhiṣṭhira

25

tataḥ kṛtvā sthapatayaḥ śilpino 'nye ca ye tadā

kṛtsnaṃ yajñavidhiṃ rājan dharmarājñe nyavedayan

26

tac chrutvā dharmarājaḥ sa kṛtaṃ sarvam aninditam

hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ
zen philosophy s calligraphy symbol| eternal nietzsches philosophy recurrence same
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 86