Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 88

Book 14. Chapter 88

The Mahabharata In Sanskrit


Book 14

Chapter 88

1

[व]

समागतान वेद विदॊ राज्ञश च पृथिवीश्वरान

दृष्ट्वा युधिष्ठिरॊ राजा भीमसेनम अथाब्रवीत

2

उपयाता नरव्याघ्रा य इमे जगद ईश्वराः

एतेषां करियतां पूजा पूजार्हा हि नरेश्वराः

3

इत्य उक्तः स तथा चक्रे नरेन्द्रेण यशस्विना

भीमसेनॊ महातेजा यमाभ्यां सह भारत

4

अथाभ्यगच्छद गॊविन्दॊ वृष्णिभिः सहधर्मजम

बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः

5

युयुधानेन सहितः परद्युम्नेन गदेन च

निशठेनाथ साम्बेन तथैव कृतवर्मणा

6

तेषाम अपि परां पूजां चक्रे भीमॊ महाभुजः

विविशुस ते च वेश्मानि रत्नवन्ति नरर्षभाः

7

युधिष्ठिर समीपे तु कथान्ते मधुसूदनः

अर्जुनं कथयाम आस बहु संग्रामकर्शितम

8

स तं पप्रच्छ कौन्तेयः पुनः पुनर अरिंदमम

धर्मराड भरातरं जिष्णुं समाचष्ट जगत्पतिः

9

आगमद दवारकावासी ममाप्तः पुरुषॊ नृप

यॊ ऽदराक्षीत पाण्डवश्रेष्ठं बहु संग्रामकर्शितम

10

समीपे च महाबाहुम आचष्ट च मम परभॊ

कुरु कार्याणि कौन्तेय हयमेधार्थ सिद्धये

11

इत्य उक्तः परत्युवाचैनं धर्मराजॊ युधिष्ठिरः

दिष्ट्या स कुशली जिष्णुर उपयाति च माधव

12

तव यत संदिदेशासौ पाण्डवानां बलाग्रणीः

तद आख्यातुम इहेच्छामि भवता यदुनन्दन

13

इत्य उक्ते राजशार्दूल वृष्ण्यन्धकपतिस तदा

परॊवाचेदं वचॊ वाग्मी धर्मात्मानं युधिष्ठिरम

14

इदम आह महाराज पार्थ वाक्यं नरः स माम

वाच्यॊ युधिष्ठिरः कृष्ण काले वाक्यम इदं मम

15

आगमिष्यन्ति राजानः सर्वतः कौरवान परति

तेषाम एकैकशः पूजा कार्येत्य एतत कषमं हि नः

16

इत्य एतद वचनाद राजा विज्ञाप्यॊ मम मानद

न तदात्ययिकम हि सयाद यद अर्घ्यानयने भवेत

17

कर्तुम अर्हति तद राजा भवांश चाप्य अनुमन्यताम

राजद्वेषाद विनश्येयुर नेमा राजन परजाः पुनः

18

इदम अन्यच च कौन्तेय वचः स पुरुषॊ ऽबरवीत

धनंजयस्य नृपते तन मे निगदतः शृणु

19

उपयास्यति यज्ञं नॊ मणिपूर पतिर नृपः

पुत्रॊ मम महातेजा दयितॊ बभ्रु वाहनः

20

तं भवान मद अपेक्षार्थं विधिवत परतिपूजयेत

स हि भक्तॊ ऽनुरक्तश च मम नित्यम इति परभॊ

21

इत्य एतद वचनं शरुत्वा धर्मराजॊ युधिष्ठिरः

अभिनन्द्यास्य तद वाक्यम इदं वचनम अब्रवीत

1

[v]

samāgatān veda vido rājñaś ca pṛthivīśvarān

dṛṣṭvā yudhiṣṭhiro rājā bhīmasenam athābravīt

2

upayātā naravyāghrā ya ime jagad īśvarāḥ

eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ

3

ity uktaḥ sa tathā cakre narendreṇa yaśasvinā

bhīmaseno mahātejā yamābhyāṃ saha bhārata

4

athābhyagacchad govindo vṛṣṇibhiḥ sahadharmajam

baladevaṃ puraskṛtya sarvaprāṇabhṛtāṃ vara

5

yuyudhānena sahitaḥ pradyumnena gadena ca

niśaṭhenātha sāmbena tathaiva kṛtavarmaṇā

6

teṣām api parāṃ pūjāṃ cakre bhīmo mahābhujaḥ

viviśus te ca veśmāni ratnavanti nararṣabhāḥ

7

yudhiṣṭhira samīpe tu kathānte madhusūdanaḥ

arjunaṃ kathayām āsa bahu saṃgrāmakarśitam

8

sa taṃ papraccha kaunteyaḥ punaḥ punar ariṃdamam

dharmarāḍ bhrātaraṃ jiṣṇuṃ samācaṣṭa jagatpati

9

gamad dvārakāvāsī mamāptaḥ puruṣo nṛpa

yo 'drākṣīt pāṇḍavaśreṣṭhaṃ bahu saṃgrāmakarśitam

10

samīpe ca mahābāhum ācaṣṭa ca mama prabho

kuru kāryāṇi kaunteya hayamedhārtha siddhaye

11

ity uktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ

diṣṭyā sa kuśalī jiṣṇur upayāti ca mādhava

12

tava yat saṃdideśāsau pāṇḍavānāṃ balāgraṇīḥ

tad ākhyātum ihecchāmi bhavatā yadunandana

13

ity ukte rājaśārdūla vṛṣṇyandhakapatis tadā

provācedaṃ vaco vāgmī dharmātmānaṃ yudhiṣṭhiram

14

idam āha mahārāja pārtha vākyaṃ naraḥ sa mām

vācyo yudhiṣṭhiraḥ kṛṣṇa kāle vākyam idaṃ mama

15

gamiṣyanti rājānaḥ sarvataḥ kauravān prati

teṣām ekaikaśaḥ pūjā kāryety etat kṣamaṃ hi na

16

ity etad vacanād rājā vijñāpyo mama mānada

na tadātyayikam hi syād yad arghyānayane bhavet

17

kartum arhati tad rājā bhavāṃś cāpy anumanyatām

rājadveṣād vinaśyeyur nemā rājan prajāḥ puna

18

idam anyac ca kaunteya vacaḥ sa puruṣo 'bravīt

dhanaṃjayasya nṛpate tan me nigadataḥ śṛu

19

upayāsyati yajñaṃ no maṇipūra patir nṛpaḥ

putro mama mahātejā dayito babhru vāhana

20

taṃ bhavān mad apekṣārthaṃ vidhivat pratipūjayet

sa hi bhakto 'nuraktaś ca mama nityam iti prabho

21

ity etad vacanaṃ śrutvā dharmarājo yudhiṣṭhiraḥ

abhinandyāsya tad vākyam idaṃ vacanam abravīt
of genesis from chapter 37 50| of genesis from chapter 37 50
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 88