Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 9

Book 14. Chapter 9

The Mahabharata In Sanskrit


Book 14

Chapter 9

1

[इन्द्र]

कच चित सुखं सवपिषि तवं बृहस्पते; कच चिन मनॊज्ञाः परिचारकास ते

कच चिद देवानां सुखकामॊ ऽसि विप्र; कच चिद देवास तवां परिपालयन्ति

2

[ब]

सुखं शये ऽहं शयने महेन्द्र; तथा मनॊज्ञाः परिचारका मे

तथा देवानां सुखकामॊ ऽसमि शक्र; देवाश च मां सुभृशं पालयन्ति

3

[इ]

कुतॊ दुःखं मानसं देहजं वा; पाण्डुर विवर्णश च कुतस तवम अद्य

आचक्ष्व मे तद दविज यावद एतान; निहन्मि सर्वांस तव दुःखकर्तॄन

4

[ब]

मरुत्तम आहुर मघवन यक्ष्यमाणं; महायज्ञेनॊत्तम दक्षिणेन

तं संवर्तॊ याजयितेति मे शरुतं; तद इच्छामि न स तं याजयेत

5

[इ]

सर्वान कामान अनुजातॊ ऽसि विप्र; यस तवं देवानां मन्त्रयसे परॊधाः

उभौ च ते जन्ममृत्यू वयतीतौ; किं संवर्तस तव कर्ताद्य विप्र

6

[ब]

देवैः सह तवम असुरान संप्रणुद्य; जिघांससे ऽदयाप्य उत सानुबन्धान

यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः

7

अतॊ ऽसमि देवेन्द्र विवर्णरूपः; सपत्नॊ मे वर्धते तन निशम्य

सर्वॊपायैर मघवन संनियच्छ; संवर्तं वा पार्थिवं वा मरुत्तम

8

[इ]

एहि गच्छ परहितॊ जातवेदॊ; बृहस्पतिं परिदातुं मरुत्ते

अयं वै तवा याजयिता बृहस्पतिस; तथामरं चैव करिष्यतीति

9

[अग्नि]

अयं गच्छामि तव शक्राद्य दूतॊ; बृहस्पतिं परिदातुं मरुत ते

वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश चापचितिं चिकीर्षुः

10

[व]

ततः परायाद धूमकेतुर महात्मा; वनस्पतीन वीरुधश चावमृद्नन

कामाद धिमान्ते परिवर्तमानः; काष्ठातिगॊ मातरिश्वेन नर्दन

11

[म]

आश्चर्यम अद्य पश्यामि रूपिणं वह्निम आगतम

आसनं सलिलं पाद्यं गां चॊपानय वै मुने

12

[अग्नि]

आसनं सलिलं पाद्यं परतिनन्दामि ते ऽनघ

इन्द्रेण तु समादिष्टं विद्धि मां दूतम आगतम

13

[म]

कच चिच छरीमान देवराजः सुखी च; कच चिच चास्मान परीयते धूमकेतॊ

कच चिद देवाश चास्य वशे यथावत; तद बरूहि तवं मम कार्त्स्न्येन देव

14

[अ]

शक्रॊ भृशं सुसुखी पार्थिवेन्द्र; परीतिं चेच्छत्य अजरां वै तवया सः

देवाश च सर्वे वशगास तस्य राजन; संदेशं तवं शृणु मे देवराज्ञः

15

यदर्थं मां पराहिणॊत तवत्सकाशं; बृहस्पतिं परिदातुं मरुत्ते

अयं गुरुर याजयिता नृप तवां; मर्त्यं सन्तम अमरं तवां करॊतु

16

[म]

संवर्तॊ ऽयं याजयिता दविजॊ मे; बृहस्पतेर अञ्जलिर एष तस्य

नासौ देवं याजयित्वा महेन्द्रं; मर्त्यं सन्तं याजयन्न अद्य शॊभेत

17

[अ]

ये वै लॊका देवलॊके महान्तः; संप्राप्स्यसे तान देवराजप्रसादात

तवां चेद असौ याजयेद वै बृहस्पतिर; नूनं सवर्गं तवं जयेः कीर्तियुक्तः

18

तथा लॊका मानुषा ये च दिव्याः; परजापतेश चापि ये वै महान्तः

ते ते जिता देवराज्यं च कृत्स्नं; बृहस्पतिश चेद याजयेत तवां नरेन्द्र

19

[सम्वर्त]

मास्मान एवं तवं पुनर आगाः कथं चिद; बृहस्पतिं परिदातुं मरुत्ते

मा तवां धक्ष्ये चक्षुषा दारुणेन; संक्रुद्धॊ ऽहं पावकतन निबॊध

20

[व]

ततॊ देवान अगमद धूमकेतुर; दाहाद भीतॊ वयथितॊ ऽशवत्थ पर्णवत

तं वै दृष्ट्वा पराह शक्रॊ महात्मा; बृहस्पतेः संनिधौ हव्यवाहम

21

यत तवं गतः परहितॊ जातवेदॊ; बृहस्पतिं परिदातुं मरुत्ते

तत किं पराह स नृपॊ यक्ष्यमाणः; कच चिद वचः परतिगृह्णाति तच च

22

[अ]

न ते वाचं रॊचयते मरुत्तॊ; बृहस्पतेर अञ्जलिं पराहिणॊत सः

संवर्तॊ मां याजयितेत्य अभीक्ष्णं; पुनः पुनः स मया परॊच्यमानः

23

उवाचेदं मानुषा ये च दिव्याः; परजापतेर ये च लॊका महान्तः

तांश चेल लभेयं संविदं तेन कृत्वा; तथापि नेच्छेयम इति परतीतः

24

[इ]

पुनर भवान पार्थिवं तं समेत्य; वाक्यं मदीयं परापय सवार्थयुक्तम

पुनर यद युक्तॊ न करिष्यते वचस; ततॊ वज्रं संप्रहर्तास्मि तस्मै

25

[अ]

गन्धर्वराड यात्वयं तत्र दूतॊ; बिभेम्य अहं वासव तत्र गन्तुम

संरब्धॊ माम अब्रवीत तीक्ष्णरॊषः; संवर्तॊ वाक्यं चरितब्रह्मचर्यः

26

यद्य आगच्छेः पुनर एवं कथं चिद; बृहस्पतिं परिदातुं मरुत्ते

दहेयं तवां चक्षुषा दारुणेन; संक्रुद्ध इत्य एतद अवैहि शक्र

27

[इ]

तवम एवान्यान दहसे जातवेदॊ; न हि तवदन्यॊ विद्यते भस्मकर्ता

तवत्संस्पर्शात सर्वलॊकॊ बिभेत्य; अश्रद्धेयं वदसे हव्यवाह

28

[अ]

दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टयेस तवं सवबलेनैव शक्र

एवंविधस्येह सतस तवासौ; कथं वृत्रस तरिदिवं पराग जहार

29

[इ]

न चण्डिका जङ्गमा नॊ करेणुर; न वारि सॊमं परपिबामि वह्ने

न दुर्बले वै विसृजामि वज्रं; कॊ मे ऽसुखाय परहरेन मनुष्यः

30

परव्राजयेयं कालकेयान पृथिव्याम; अपाकर्षं दानवान अन्तरिक्षात

दिवः परह्रादम अवसानम आनयं; कॊ मे ऽसुखाय परहरेत मर्त्यः

31

[अ]

यत्र शर्यातिं चयवनॊ याजयिष्यन; सहाश्विभ्यां सॊमम अगृह्णद एकः

तं तवं करुद्धः परत्यषेधीः पुरस्ताच; छर्याति यज्ञं समर तं महेन्द्र

32

वज्रं गृहीत्वा च पुरंदर तवं; संप्रहर्षीश चयवनस्यातिघॊरम

स ते विप्रः सह वज्रेण बाहुम; अपागृह्णात तपसा जातमन्युः

33

ततॊ रॊषात सर्वतॊ घॊररूपं; सपत्नं ते जनयाम आस भूयः

मदं नामासुरं विश्वरूपं; यं तवं दृष्ट्वा चक्षुषी संन्यमीलः

34

हनुर एका जगतीस्था तथैका; दिवं गता महतॊ दानवस्य

सहस्रं दन्तानां शतयॊजनानां; सुतीक्ष्णानां घॊररूपं बभूव

35

वृत्ताः सथूला रजतस्तम्भवर्णा; दंष्ट्राश चतस्रॊ दवे शते यॊजनानाम

स तवां दन्तान विदशन्न अभ्यधावञ; जिघांसया शूलम उद्यम्य घॊरम

36

अपश्यस तवं तं तदा घॊररूपं; सर्वे तव अन्ये ददृशुर दर्शनीयम

यस्माद भीतः पराञ्जलिस तवं महर्षिम; आगच्छेथाः शरणं दानवघ्न

37

कषत्राद एवं बरह्मबलं गरीयॊ; न बरह्मतः किं चिद अन्यद गरीयः

सॊ ऽहं जानं बरह्मतेजॊ यथावन; न संवर्तं गन्तुम इच्छामि शक्र

1

[indra]

kac cit sukhaṃ svapiṣi tvaṃ bṛhaspate; kac cin manojñāḥ paricārakās te

kac cid devānāṃ sukhakāmo 'si vipra; kac cid devās tvāṃ paripālayanti

2

[b]

sukhaṃ śaye 'haṃ śayane mahendra; tathā manojñāḥ paricārakā me

tathā devānāṃ sukhakāmo 'smi śakra; devāś ca māṃ subhṛśaṃ pālayanti

3

[i]

kuto duḥkhaṃ mānasaṃ dehajaṃ vā; pāṇḍur vivarṇaś ca kutas tvam adya

ācakṣva me tad dvija yāvad etān; nihanmi sarvāṃs tava duḥkhakartṝn

4

[b]

maruttam āhur maghavan yakṣyamāṇaṃ; mahāyajñenottama dakṣiṇena

taṃ saṃvarto yājayiteti me śrutaṃ; tad icchāmi na sa taṃ yājayeta

5

[i]

sarvān kāmān anujāto 'si vipra; yas tvaṃ devānāṃ mantrayase prodhāḥ

ubhau ca te janmamṛtyū vyatītau; kiṃ saṃvartas tava kartādya vipra

6

[b]

devaiḥ saha tvam asurān saṃpraṇudya; jighāṃsase 'dyāpy uta sānubandhān

yaṃ yaṃ samṛddhaṃ paśyasi tatra tatra; duḥkhaṃ sapatneṣu samṛddhabhāva

7

ato 'smi devendra vivarṇarūpaḥ; sapatno me vardhate tan niśamya

sarvopāyair maghavan saṃniyaccha; saṃvartaṃ vā pārthivaṃ vā maruttam

8

[i]

ehi gaccha prahito jātavedo; bṛhaspatiṃ paridātuṃ marutte

ayaṃ vai tvā yājayitā bṛhaspatis; tathāmaraṃ caiva kariṣyatīti

9

[agni]

ayaṃ gacchāmi tava śakrādya dūto; bṛhaspatiṃ paridātuṃ marut te

vācaṃ satyāṃ puruhūtasya kartuṃ; bṛhaspateś cāpacitiṃ cikīrṣu

10

[v]

tataḥ prāyād dhūmaketur mahātmā; vanaspatīn vīrudhaś cāvamṛdnan

kāmād dhimānte parivartamānaḥ; kāṣṭhātigo mātariśvena nardan

11

[m]

āścaryam adya paśyāmi rūpiṇaṃ vahnim āgatam

āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune

12

[agni]

āsanaṃ salilaṃ pādyaṃ pratinandāmi te 'nagha

indreṇa tu samādiṣṭaṃ viddhi māṃ dūtam āgatam

13

[m]

kac cic chrīmān devarājaḥ sukhī ca; kac cic cāsmān prīyate dhūmaketo

kac cid devāś cāsya vaśe yathāvat; tad brūhi tvaṃ mama kārtsnyena deva

14

[a]

śakro bhṛśaṃ susukhī pārthivendra; prītiṃ cecchaty ajarāṃ vai tvayā saḥ

devāś ca sarve vaśagās tasya rājan; saṃdeśaṃ tvaṃ śṛu me devarājña

15

yadarthaṃ māṃ prāhiṇot tvatsakāśaṃ; bṛhaspatiṃ paridātuṃ marutte

ayaṃ gurur yājayitā nṛpa tvāṃ; martyaṃ santam amaraṃ tvāṃ karotu

16

[m]

saṃvarto 'yaṃ yājayitā dvijo me; bṛhaspater añjalir eṣa tasya

nāsau devaṃ yājayitvā mahendraṃ; martyaṃ santaṃ yājayann adya śobhet

17

[a]

ye vai lokā devaloke mahāntaḥ; saṃprāpsyase tān devarājaprasādāt

tvāṃ ced asau yājayed vai bṛhaspatir; nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyukta

18

tathā lokā mānuṣā ye ca divyāḥ; prajāpateś cāpi ye vai mahāntaḥ

te te jitā devarājyaṃ ca kṛtsnaṃ; bṛhaspatiś ced yājayet tvāṃ narendra

19

[samvarta]

māsmān evaṃ tvaṃ punar āgāḥ kathaṃ cid; bṛhaspatiṃ paridātuṃ marutte

mā tvāṃ dhakṣye cakṣuṣā dāruṇena; saṃkruddho 'haṃ pāvakatan nibodha

20

[v]

tato devān agamad dhūmaketur; dāhād bhīto vyathito 'śvattha parṇavat

taṃ vai dṛṣṭvā prāha śakro mahātmā; bṛhaspateḥ saṃnidhau havyavāham

21

yat tvaṃ gataḥ prahito jātavedo; bṛhaspatiṃ paridātuṃ marutte

tat kiṃ prāha sa nṛpo yakṣyamāṇaḥ; kac cid vacaḥ pratigṛhṇāti tac ca

22

[a]

na te vācaṃ rocayate marutto; bṛhaspater añjaliṃ prāhiṇot saḥ

saṃvarto māṃ yājayitety abhīkṣṇaṃ; punaḥ punaḥ sa mayā procyamāna

23

uvācedaṃ mānuṣā ye ca divyāḥ; prajāpater ye ca lokā mahāntaḥ

tāṃś cel labheyaṃ saṃvidaṃ tena kṛtvā; tathāpi neccheyam iti pratīta

24

[i]

punar bhavān pārthivaṃ taṃ sametya; vākyaṃ madīyaṃ prāpaya svārthayuktam

punar yad yukto na kariṣyate vacas; tato vajraṃ saṃprahartāsmi tasmai

25

[a]

gandharvarāḍ yātvayaṃ tatra dūto; bibhemy ahaṃ vāsava tatra gantum

saṃrabdho mām abravīt tīkṣṇaroṣaḥ; saṃvarto vākyaṃ caritabrahmacarya

26

yady āgaccheḥ punar evaṃ kathaṃ cid; bṛhaspatiṃ paridātuṃ marutte

daheyaṃ tvāṃ cakṣuṣā dāruṇena; saṃkruddha ity etad avaihi śakra

27

[i]

tvam evānyān dahase jātavedo; na hi tvadanyo vidyate bhasmakartā

tvatsaṃsparśāt sarvaloko bibhety; aśraddheyaṃ vadase havyavāha

28

[a]

divaṃ devendra pṛthivīṃ caiva sarvāṃ; saṃveṣṭayes tvaṃ svabalenaiva śakra

evaṃvidhasyeha satas tavāsau; kathaṃ vṛtras tridivaṃ prāg jahāra

29

[i]

na caṇḍikā jaṅgamā no kareṇur; na vāri somaṃ prapibāmi vahne

na durbale vai visṛjāmi vajraṃ; ko me 'sukhāya praharen manuṣya

30

pravrājayeyaṃ kālakeyān pṛthivyām; apākarṣaṃ dānavān antarikṣāt

divaḥ prahrādam avasānam ānayaṃ; ko me 'sukhāya prahareta martya

31

[a]

yatra śaryātiṃ cyavano yājayiṣyan; sahāśvibhyāṃ somam agṛhṇad ekaḥ

taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāc; charyāti yajñaṃ smara taṃ mahendra

32

vajraṃ gṛhītvā ca puraṃdara tvaṃ; saṃpraharṣīś cyavanasyātighoram

sa te vipraḥ saha vajreṇa bāhum; apāgṛhṇāt tapasā jātamanyu

33

tato roṣāt sarvato ghorarūpaṃ; sapatnaṃ te janayām āsa bhūyaḥ

madaṃ nāmāsuraṃ viśvarūpaṃ; yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīla

34

hanur ekā jagatīsthā tathaikā; divaṃ gatā mahato dānavasya

sahasraṃ dantānāṃ śatayojanānāṃ; sutīkṣṇānāṃ ghorarūpaṃ babhūva

35

vṛttāḥ sthūlā rajatastambhavarṇā; daṃṣṭrāś catasro dve śate yojanānām

sa tvāṃ dantān vidaśann abhyadhāvañ; jighāṃsayā śūlam udyamya ghoram

36

apaśyas tvaṃ taṃ tadā ghorarūpaṃ; sarve tv anye dadṛśur darśanīyam

yasmād bhītaḥ prāñjalis tvaṃ maharṣim; āgacchethāḥ śaraṇaṃ dānavaghna

37

kṣatrād evaṃ brahmabalaṃ garīyo; na brahmataḥ kiṃ cid anyad garīyaḥ

so 'haṃ jānaṃ brahmatejo yathāvan; na saṃvartaṃ gantum icchāmi śakra
book of the secrets of enoch| book of the secrets of enoch
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 9