Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 91

Book 14. Chapter 91

The Mahabharata In Sanskrit


Book 14

Chapter 91

1

[व]

शमयित्वा पशून अन्यान विधिवद दविजसत्तमाः

तुरगं तं यथाशास्त्रम आलभन्त दविजातयः

2

ततः संज्ञाप्य तुरगं विधिवद याजकर्षभाः

उपसंवेशयन राजंस ततस तां दरुपदात्मजाम

कलाभिस तिसृभी राजन यथाविधि मनस्विनीम

3

उद्धृत्य तु वपां तस्य यथाशास्त्रं दविजर्षभाः

शरपयाम आसुर अव्यग्राः शास्त्रवद भरतर्षभ

4

तं वपा धूमगन्धं तु धर्मराजः सहानुजः

उपाजिघ्रद यथान्यायं सर्वपाप्मापहं तदा

5

शिष्टान्य अङ्गानि यान्य आसंस तस्याश्वस्य नराधिप

तान्य अग्नौ जुहुवुर धीराः समस्ताः षॊडशर्त्विजः

6

संस्थाप्यैवं तस्य राज्ञस तं करतुं शक्र तेजसः

वयासः स शिष्यॊ भगवान वर्धयाम आस तं नृपम

7

ततॊ युधिष्ठिरः परादात सदस्येभ्यॊ यथाविधि

कॊटीसहस्रं निष्काणां वयासाय तु वसुंधराम

8

परतिगृह्य धरां राजन वयासः सत्यवती सुतः

अब्रवीद भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम

9

पृथिवी भवतस तव एषां संन्यस्ता राजसत्तम

निष्क्रयॊ दीयतां मह्यं बराह्मणा हि धनार्थिनः

10

युधिष्ठिरस तु तान विप्रान परत्युवाच महामनाः

भरातृभिः सहितॊ धीमान मध्ये राज्ञां महात्मनाम

11

अश्वमेधे महायज्ञे पृथिवी दक्षिणा समृता

अर्जुनेन जिता सेयम ऋत्विग्भ्यः परापिता मया

12

वनं परवेक्ष्ये विप्रेन्द्रॊ विभजध्वं महीम इमाम

चतुर्धा पृथिवीं कृत्वा चातुर्हॊत्र परमाणतः

13

नाहम आदातुम इच्छामि बरह्म सवं मुनिसत्तमाः

इदं हि मे मतं नित्यं भरातॄणां च ममानघाः

14

इत्य उक्तवति तस्मिंस ते भरातरॊ दरौपदी च सा

एवम एतद इति पराहुस तद अभूद रॊमहर्षणम

15

ततॊ ऽनतरिक्षे वाग आसीत साधु साध्व इति भारत

तथैव दविजसंघानां शंसतां विबभौ सवनः

16

दवैपायनस तथॊक्तस तु पुनर एव युधिष्ठिरम

उवाच मध्ये विप्राणाम इदं संपूजयन मुनिः

17

दत्तैषा भवता मह्यं तां ते परतिददाम्य अहम

हिरण्यं दीयताम एभ्यॊ दविजातिभ्यॊ धरास तु ते

18

ततॊ ऽबरवीद वासुदेवॊ धर्मराजं युधिष्ठिरम

यथाह भगवान वयासस तथा तत कर्तुम अर्हसि

19

इत्य उक्तः स कुरुश्रेष्ठः परीतात्मा भरातृभिः सह

कॊटॊ कॊटिकृतां परादाद दक्षिणां तरिगुणां करतॊः

20

न करिष्यति तल लॊके कश चिद अन्यॊ नराधिपः

यत्कृतं कुरु सिंहेन मरुत्तस्यानुकुर्वता

21

परतिगृह्य तु तद दरव्यं कृष्ण दवौपायनः परभुः

ऋत्विग्भ्यः परददौ विद्वांश चतुर्धा वयभजंश च ते

22

पृथिव्या निष्क्रयं दत्त्वा तद धिरण्यं युधिष्ठिरः

धूतपाप्मा जितस्वर्गॊ मुमुदे भरातृभिः सह

23

ऋत्विजस तम अपर्यन्तं सुवर्णनिचयं तदा

वयभजन्त दविजातिभ्यॊ यथॊत्साहं यथाबलम

24

यज्ञवाटे तु यत किं चिद धिरण्यम अपि भूषणम

तॊरणानि च यूपांश च घटाः पात्रीस तथेष्टकाः

युधिष्ठिराभ्यनुज्ञाताः सर्वं तद वयभजन दविजाः

25

अनन्तरं बराह्मणेभ्यः कषत्रिया जह्रिरे वसु

तथा विट शूद्र संघाश च तथान्ये मलेच्छ जातयः

कालेन महता जह्रुस तत सुवर्णं ततस ततः

26

ततस ते बराह्मणाः सर्वे मुदिता जग्मुर आलयान

तर्पिता वसुना तेन धर्मराज्ञा महात्मना

27

सवम अंशं भगवान वयासः कुन्त्यै पादाभिवादनात

परददौ तस्य महतॊ हिरण्यस्य महाद्युतिः

28

शवशुरात परीतिदायं तं पराप्य सा परीतिमानसा

चकार पुण्यं लॊके तु सुमहान्तं पृथा तदा

29

गत्वा तव अवभृथं राजा विपाप्मा भरातृभिः सह

सभाज्यमानः शुशुभे महेन्द्रॊ दैवतैर इव

30

पाण्डवाश च महीपालैः समेतैः संवृतास तदा

अशॊभन्त महाराज गरहास तारागणैर इव

31

राजभ्यॊ ऽपि ततः परादाद रत्नानि विविधानि च

गजान अश्वान अलंकारान सत्रियॊ वस्त्राणि काञ्चनम

32

तद धनौघम अपर्यन्तं पार्थः पार्थिव मण्डले

विसृजञ शुशुभे राजा यथा वैश्रवणस तथा

33

आनाय्य च तथा वीरं राजानं बभ्रु वाहनम

परदाय विपुलं वित्तं गृहान परस्थापयत तदा

34

दुःशलायाश च तं पौत्रं बालकं पार्थिवर्षभ

सवराज्ये पितृभिर गुप्ते परीत्या समभिषेचयत

35

राज्ञश चैवापि तान सर्वान सुविभक्तान सुपूजितान

परस्थापयाम आस वशीकुरुराजॊ युधिष्ठिरः

36

एवं बभूव यज्ञः स धर्मराजस्य धीमतः

बह्व अन्नधनरत्नौघः सुरा मैरेय सागरः

37

सर्पिः पङ्का हरदा यत्र बहवश चान्न पर्वताः

रसाला कर्दमाः कुल्या बभूवुर भरतर्षभ

38

भक्ष्यषाण्डव रागाणां करियतां भुज्यताम इति

पशूनां वध्यतां चापि नान्तस तत्र सम दृश्यते

39

मत्तॊन्मत्त परमुदितं परगीत युवती जनम

मृदङ्गशङ्खशब्दैश च मनॊरमम अभूत तदा

40

दीयतां भुज्यतां चेति दिवारात्रम अवारितम

तं महॊत्सव संकाशम अतिहृष्ट जनाकुलम

कथयन्ति सम पुरुषा नानादेशनिवासिनः

41

वर्षित्वा धनधाराभिः कामै रत्नैर धनैस तथा

विपाप्मा भरतश्रेष्ठः कृतार्थ पराविशत पुरम

1

[v]

śamayitvā paśūn anyān vidhivad dvijasattamāḥ

turagaṃ taṃ yathāśāstram ālabhanta dvijātaya

2

tataḥ saṃjñāpya turagaṃ vidhivad yājakarṣabhāḥ

upasaṃveśayan rājaṃs tatas tāṃ drupadātmajām

kalābhis tisṛbhī rājan yathāvidhi manasvinīm

3

uddhṛtya tu vapāṃ tasya yathāśāstraṃ dvijarṣabhāḥ

rapayām āsur avyagrāḥ śāstravad bharatarṣabha

4

taṃ vapā dhūmagandhaṃ tu dharmarājaḥ sahānujaḥ

upājighrad yathānyāyaṃ sarvapāpmāpahaṃ tadā

5

iṣṭāny aṅgāni yāny āsaṃs tasyāśvasya narādhipa

tāny agnau juhuvur dhīrāḥ samastāḥ ṣoḍaśartvija

6

saṃsthāpyaivaṃ tasya rājñas taṃ kratuṃ śakra tejasaḥ

vyāsaḥ sa śiṣyo bhagavān vardhayām āsa taṃ nṛpam

7

tato yudhiṣṭhiraḥ prādāt sadasyebhyo yathāvidhi

koṭīsahasraṃ niṣkāṇāṃ vyāsāya tu vasuṃdharām

8

pratigṛhya dharāṃ rājan vyāsaḥ satyavatī sutaḥ

abravīd bharataśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram

9

pṛthivī bhavatas tv eṣāṃ saṃnyastā rājasattama

niṣkrayo dīyatāṃ mahyaṃ brāhmaṇā hi dhanārthina

10

yudhiṣṭhiras tu tān viprān pratyuvāca mahāmanāḥ

bhrātṛbhiḥ sahito dhīmān madhye rājñāṃ mahātmanām

11

aśvamedhe mahāyajñe pṛthivī dakṣiṇā smṛtā

arjunena jitā seyam ṛtvigbhyaḥ prāpitā mayā

12

vanaṃ pravekṣye viprendro vibhajadhvaṃ mahīm imām

caturdhā pṛthivīṃ kṛtvā cāturhotra pramāṇata

13

nāham ādātum icchāmi brahma svaṃ munisattamāḥ

idaṃ hi me mataṃ nityaṃ bhrātṝṇāṃ ca mamānaghāḥ

14

ity uktavati tasmiṃs te bhrātaro draupadī ca sā

evam etad iti prāhus tad abhūd romaharṣaṇam

15

tato 'ntarikṣe vāg āsīt sādhu sādhv iti bhārata

tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svana

16

dvaipāyanas tathoktas tu punar eva yudhiṣṭhiram

uvāca madhye viprāṇām idaṃ saṃpūjayan muni

17

dattaiṣā bhavatā mahyaṃ tāṃ te pratidadāmy aham

hiraṇyaṃ dīyatām ebhyo dvijātibhyo dharās tu te

18

tato 'bravīd vāsudevo dharmarājaṃ yudhiṣṭhiram

yathāha bhagavān vyāsas tathā tat kartum arhasi

19

ity uktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha

koṭo koṭikṛtāṃ prādād dakṣiṇāṃ triguṇāṃ krato

20

na kariṣyati tal loke kaś cid anyo narādhipaḥ

yatkṛtaṃ kuru siṃhena maruttasyānukurvatā

21

pratigṛhya tu tad dravyaṃ kṛṣṇa dvaupāyanaḥ prabhu

tvigbhyaḥ pradadau vidvāṃś caturdhā vyabhajaṃś ca te

22

pṛthivyā niṣkrayaṃ dattvā tad dhiraṇyaṃ yudhiṣṭhiraḥ

dhūtapāpmā jitasvargo mumude bhrātṛbhiḥ saha

23

tvijas tam aparyantaṃ suvarṇanicayaṃ tadā

vyabhajanta dvijātibhyo yathotsāhaṃ yathābalam

24

yajñavāṭe tu yat kiṃ cid dhiraṇyam api bhūṣaṇam

toraṇāni ca yūpāṃś ca ghaṭāḥ pātrīs tatheṣṭakāḥ

yudhiṣṭhirābhyanujñātāḥ sarvaṃ tad vyabhajan dvijāḥ

25

anantaraṃ brāhmaṇebhyaḥ kṣatriyā jahrire vasu

tathā viṭ śūdra saṃghāś ca tathānye mleccha jātayaḥ

kālena mahatā jahrus tat suvarṇaṃ tatas tata

26

tatas te brāhmaṇāḥ sarve muditā jagmur ālayān

tarpitā vasunā tena dharmarājñā mahātmanā

27

svam aṃśaṃ bhagavān vyāsaḥ kuntyai pādābhivādanāt

pradadau tasya mahato hiraṇyasya mahādyuti

28

vaśurāt prītidāyaṃ taṃ prāpya sā prītimānasā

cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā

29

gatvā tv avabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha

sabhājyamānaḥ śuśubhe mahendro daivatair iva

30

pāṇḍavāś ca mahīpālaiḥ sametaiḥ saṃvṛtās tadā

aśobhanta mahārāja grahās tārāgaṇair iva

31

rājabhyo 'pi tataḥ prādād ratnāni vividhāni ca

gajān aśvān alaṃkārān striyo vastrāṇi kāñcanam

32

tad dhanaugham aparyantaṃ pārthaḥ pārthiva maṇḍale

visṛjañ śuśubhe rājā yathā vaiśravaṇas tathā

33

nāyya ca tathā vīraṃ rājānaṃ babhru vāhanam

pradāya vipulaṃ vittaṃ gṛhān prasthāpayat tadā

34

duḥśalāyāś ca taṃ pautraṃ bālakaṃ pārthivarṣabha

svarājye pitṛbhir gupte prītyā samabhiṣecayat

35

rājñaś caivāpi tān sarvān suvibhaktān supūjitān

prasthāpayām āsa vaśīkururājo yudhiṣṭhira

36

evaṃ babhūva yajñaḥ sa dharmarājasya dhīmataḥ

bahv annadhanaratnaughaḥ surā maireya sāgara

37

sarpiḥ paṅkā hradā yatra bahavaś cānna parvatāḥ

rasālā kardamāḥ kulyā babhūvur bharatarṣabha

38

bhakṣyaṣāṇava rāgāṇāṃ kriyatāṃ bhujyatām iti

paśūnāṃ vadhyatāṃ cāpi nāntas tatra sma dṛśyate

39

mattonmatta pramuditaṃ pragīta yuvatī janam

mṛdaṅgaśaṅkhaśabdaiś ca manoramam abhūt tadā

40

dīyatāṃ bhujyatāṃ ceti divārātram avāritam

taṃ mahotsava saṃkāśam atihṛṣṭa janākulam

kathayanti sma puruṣā nānādeśanivāsina

41

varṣitvā dhanadhārābhiḥ kāmai ratnair dhanais tathā

vipāpmā bharataśreṣṭhaḥ kṛtārtha prāviśat puram
dundes comparative fairy tales folk tale| dundes comparative fairy tales folk tale
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 91