Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 1

Book 15. Chapter 1

The Mahabharata In Sanskrit


Book 15 Chapter 1

1

[ज]

पराप्य राज्यं महाभागाः पाण्डवा मे पितामहाः

कथम आसन महाराजे धृतराष्ट्रे महात्मनि

2

स हि राजा हतामात्यॊ हतपुत्रॊ नराश्रयः

कथम आसीद धतैश्वर्यॊ गान्धारी च यशस्विनी

3

कियन्तं चैव कालं ते पितरॊ मम पूर्वकाः

सथिता राज्ये महात्मानस तन मे वयाख्यातुम अर्हसि

4

[वै]

पराप्य राज्यं महात्मानः पाण्डवा हतशत्रवः

धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन

5

धृतराष्ट्रम उपातिष्ठद विदुरः संजयस तथा

युयुत्सुश चापि मेधावी वैश्यापुत्रः स कौरवः

6

पाण्डवः सर्वकार्याणि संपृच्छन्ति सम तं नृपम

चक्रुस तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च

7

सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम

पादाभिवन्दनं कृत्वा धर्मराज मते सथिताः

ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे

8

कुन्तिभॊजसुता चैव गन्धारीम अन्ववर्तत

दरौपदी च सुभद्रा च याश चान्याः पाण्डव सत्रियः

समां वृत्तिम अवर्तन्त तयॊः शवश्रॊर यथाविधि

9

शयनानि महार्हाणि वासांस्य आभरणानि च

राजार्हाणि च सर्वाणि भक्ष्यभॊज्यान्य अनेकशः

युधिष्ठिरॊ महाराज धृतराष्ट्रे ऽभयुपाहरत

10

तथैव कुन्ती गान्धार्यां गुरुवृत्तिम अवर्तत

विदुरः संजयश चैव युयुत्सुश चैव कौरवः

उपासते सम तं वृद्धं हतपुत्रं जनाधिपम

11

सयालॊ दरुणस्य यश चैकॊ दयितॊ बराह्मणॊ महान

स च तस्मिन महेष्वासः कृपः समभवत तदा

12

वयासस्य भगवान नित्यं वासं चक्रे नृपेण ह

कथाः कुर्वन पुराणर्षिर देवर्षिनृप रक्षसाम

13

धर्मयुक्तानि कार्याणि वयवहारान्वितानि च

धृतराष्ट्राभ्यनुज्ञातॊ विदुरस तान्य अकारयत

14

सामन्तेभ्यः परियाण्य अस्य कार्याणि सुगुरूण्य अपि

पराप्यन्ते ऽरथैः सुलघुभिः परभावाद विदुरस्य वै

15

अकरॊद बन्धमॊक्षांश च वध्यानां मॊक्षणं तथा

न च धर्मात्मजॊ राजा कदा चित किं चिद अब्रवीत

16

विहारयात्रासु पुनः कुरुराजॊ युधिष्ठिरः

सर्वान कामान महातेजाः परददाव अम्बिका सुते

17

आरालिकाः सूपकारा रागखाण्डविकास तथा

उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा

18

वासांसि च महार्हाणि माल्यानि विविधानि च

उपाजह्रुर यथान्यायं धृतराष्ट्रस्य पाण्डवाः

19

मैरेयं मधु मांसानि पानकानि लघूनि च

चित्रान भक्ष्यविकारांश च चक्रुर अस्य यथा पुरा

20

ये चापि पृथिवीपालाः समाजग्मुः समन्ततः

उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा

21

कुन्ती च दरौपदी चैव सात्वती चैव भामिनी

उलूपी नागकन्या च देवी चित्र अङ्गदा तथा

22

धृष्टकेतॊश च भगिनी जरा सन्धस्य चात्मजा

किंकराः समॊपतिष्ठन्ति सर्वाः सुबलजां तथा

23

यथा पुत्र वियुक्तॊ ऽयं न किं चिद दुःखम आप्नुयात

इति राजन वशाद भरातॄन नित्यम एव युधिष्ठिरः

24

एवं ते धर्मराजस्य शरुत्वा वचनम अर्थवत

सविशेषम अवर्तन्त भीमम एकं विना तदा

25

न हि तत तस्य वीरस्य हृदयाद अपसर्पति

धृतराष्ट्रस्य दुर्बुद्धेर यद्वृत्तं दयूतकारितम

1

[j]

prāpya rājyaṃ mahābhāgāḥ pāṇḍavā me pitāmahāḥ

katham āsan mahārāje dhṛtarāṣṭre mahātmani

2

sa hi rājā hatāmātyo hataputro narāśrayaḥ

katham āsīd dhataiśvaryo gāndhārī ca yaśasvinī

3

kiyantaṃ caiva kālaṃ te pitaro mama pūrvakāḥ

sthitā rājye mahātmānas tan me vyākhyātum arhasi

4

[vai]

prāpya rājyaṃ mahātmānaḥ pāṇḍavā hataśatravaḥ

dhṛtarāṣṭraṃ puraskṛtya pṛthivīṃ paryapālayan

5

dhṛtarāṣṭram upātiṣṭhad viduraḥ saṃjayas tathā

yuyutsuś cāpi medhāvī vaiśyāputraḥ sa kaurava

6

pāṇḍavaḥ sarvakāryāṇi saṃpṛcchanti sma taṃ nṛpam

cakrus tenābhyanujñātā varṣāṇi daśa pañca ca

7

sadā hi gatvā te vīrāḥ paryupāsanta taṃ nṛpam

pādābhivandanaṃ kṛtvā dharmarāja mate sthitāḥ

te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire

8

kuntibhojasutā caiva gandhārīm anvavartata

draupadī ca subhadrā ca yāś cānyāḥ pāṇḍava striyaḥ

samāṃ vṛttim avartanta tayoḥ śvaśror yathāvidhi

9

ayanāni mahārhāṇi vāsāṃsy ābharaṇāni ca

rājārhāṇi ca sarvāṇi bhakṣyabhojyāny anekaśaḥ

yudhiṣṭhiro mahārāja dhṛtarāṣṭre 'bhyupāharat

10

tathaiva kuntī gāndhāryāṃ guruvṛttim avartata

viduraḥ saṃjayaś caiva yuyutsuś caiva kauravaḥ

upāsate sma taṃ vṛddhaṃ hataputraṃ janādhipam

11

syālo druṇasya yaś caiko dayito brāhmaṇo mahān

sa ca tasmin maheṣvāsaḥ kṛpaḥ samabhavat tadā

12

vyāsasya bhagavān nityaṃ vāsaṃ cakre nṛpeṇa ha

kathāḥ kurvan purāṇarṣir devarṣinṛpa rakṣasām

13

dharmayuktāni kāryāṇi vyavahārānvitāni ca

dhṛtarāṣṭrābhyanujñāto viduras tāny akārayat

14

sāmantebhyaḥ priyāṇy asya kāryāṇi sugurūṇy api

prāpyante 'rthaiḥ sulaghubhiḥ prabhāvād vidurasya vai

15

akarod bandhamokṣāṃś ca vadhyānāṃ mokṣaṇaṃ tathā

na ca dharmātmajo rājā kadā cit kiṃ cid abravīt

16

vihārayātrāsu punaḥ kururājo yudhiṣṭhiraḥ

sarvān kāmān mahātejāḥ pradadāv ambikā sute

17

rālikāḥ sūpakārā rāgakhāṇḍavikās tathā

upātiṣṭhanta rājānaṃ dhṛtarāṣṭraṃ yathā purā

18

vāsāṃsi ca mahārhāṇi mālyāni vividhāni ca

upājahrur yathānyāyaṃ dhṛtarāṣṭrasya pāṇḍavāḥ

19

maireyaṃ madhu māṃsāni pānakāni laghūni ca

citrān bhakṣyavikārāṃś ca cakrur asya yathā purā

20

ye cāpi pṛthivīpālāḥ samājagmuḥ samantataḥ

upātiṣṭhanta te sarve kauravendraṃ yathā purā

21

kuntī ca draupadī caiva sātvatī caiva bhāminī

ulūpī nāgakanyā ca devī citr aṅgadā tathā

22

dhṛṣṭaketoś ca bhaginī jarā sandhasya cātmajā

kiṃkarāḥ smopatiṣṭhanti sarvāḥ subalajāṃ tathā

23

yathā putra viyukto 'yaṃ na kiṃ cid duḥkham āpnuyāt

iti rājan vaśād bhrātṝn nityam eva yudhiṣṭhira

24

evaṃ te dharmarājasya śrutvā vacanam arthavat

saviśeṣam avartanta bhīmam ekaṃ vinā tadā

25

na hi tat tasya vīrasya hṛdayād apasarpati

dhṛtarāṣṭrasya durbuddher yadvṛttaṃ dyūtakāritam
chapter 16 the south and the slavery controversy| great hill united methodist church
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 1