Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 11

Book 15. Chapter 11

The Mahabharata In Sanskrit


Book 15

Chapter 11

1

[धृ]

मण्डलानि च बुध्येथाः परेषाम आत्मनस तथा

उदासीनगुणानां च मध्यमानां तथैव च

2

चतुर्णां शत्रुजातानां सर्वेषाम आततायिनाम

मित्रं चामित्रमित्रं च बॊद्धव्यं ते ऽरिकर्शन

3

तथामात्या जनपदा दुर्गाणि विषमाणि च

बलानिच कुरुश्रेष्ठ भवन्त्य एषां यथेच्च्छकम

4

ते च दवादश कौन्तेय राज्ञां वै विविधात्मकाः

मन्त्रिप्रधानाश च गुणाः षष्टिर दवादश च परभॊ

5

एतान मण्डलम इत्य आहुर आचार्या नीतिकॊविदाः

अत्र षाड्गुण्यम आयत्तं युधिष्ठिर निबॊध तत

6

वृद्धिक्षयौ च विज्ञेयौ सथानं च कुरुनन्दन

दविसप्तत्या महाबाहॊ ततः षाड्गुण्य चारिणः

7

यदा सवपक्षॊ बलवान परपक्षस तथा बलः

विगृह्य शत्रून कौन्तेय यायात कषितिपतिस तदा

यदा सवपक्षे ऽबलवांस तदा संधिं समाश्रयेत

8

दरव्याणां संचयश चैव कर्तव्यः सयान महांस तथा

यदा समर्थॊ यानाय नचिरेणैव भारत

9

तदा सर्वं विधेयं सयात सथानं च न विभाजयेत

भूमिर अल्पफला देया विपरीतस्य भारत

10

हिरण्यं कुप्य भूयिष्ठं मित्रं कषीणम अकॊशवत

विपरीतान न गृह्णीयात सवयं संधिविशारदः

11

संध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ

वविपरीतस तु ते ऽदेयः पुत्र कस्यां चिद आपदि

तस्य परमॊक्षे यत्नं च कुर्याः सॊपाय मन्त्रवित

12

परकृतीनां च कौन्तेय राजा दीनां विभावयेत

करमेण युगपद दवंद्वं वयसनानां बलाबलम

13

पीडनं सतम्भनं चैव कॊशभङ्गस तथैव च

कार्यं यत्नेन शत्रूणां सवराष्ट्रं रक्षता सवयम

14

न च हिंस्यॊ ऽभयुपगतः सामन्तॊ वृद्धिम इछता

कौन्तेय तं न हिंसेत यॊ महीं विजिगीषते

15

गणानां भेदने यॊगं गच्छेथाः सह मन्त्रिभिः

साधु संग्रहणाच चैव पापनिग्रहणात तथा

16

दुर्बलाश चापि सततं नावष्टभ्या बलीयसा

तिष्ठेथा राजशार्दूल वैतसीं वृत्तिम आस्थितः

17

यद्य एवम अभियायाच च दुर्बलं बलवान नृपः

सामादिभिर उपायैस तं करमेण विनिवर्तयेत

18

अशक्नुवंस तु युद्धाय निस्पतेत सह मन्त्रिभिः

कॊशेन पौरैर दण्डेन ये चान्ये परियकारिणः

19

असंभवे तु सर्वस्य यथामुख्येन निष्पतेत

करमेणानेन मॊक्षः सयाच छरीरम अपि केवलम

1

[dhṛ]

maṇḍalāni ca budhyethāḥ pareṣām ātmanas tathā

udāsīnaguṇānāṃ ca madhyamānāṃ tathaiva ca

2

caturṇāṃ atrujātānāṃ sarveṣām ātatāyinām

mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana

3

tathāmātyā janapadā durgāṇi viṣamāṇi ca

balānica kuruśreṣṭha bhavanty eṣāṃ yatheccchakam

4

te ca dvādaśa kaunteya rājñāṃ vai vividhātmakāḥ

mantripradhānāś ca guṇāḥ aṣṭir dvādaśa ca prabho

5

etān maṇḍalam ity āhur ācāryā nītikovidāḥ

atra ṣāḍguṇyam āyattaṃ yudhiṣṭhira nibodha tat

6

vṛddhikṣayau ca vijñeyau sthānaṃ ca kurunandana

dvisaptatyā mahābāho tataḥ ṣāguṇya cāriṇa

7

yadā svapakṣo balavān parapakṣas tathā balaḥ

vigṛhya śatrūn kaunteya yāyāt kṣitipatis tadā

yadā svapakṣe 'balavāṃs tadā saṃdhiṃ samāśrayet

8

dravyāṇāṃ saṃcayaś caiva kartavyaḥ syān mahāṃs tathā

yadā samartho yānāya nacireṇaiva bhārata

9

tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet

bhūmir alpaphalā deyā viparītasya bhārata

10

hiraṇyaṃ kupya bhūyiṣṭhaṃ mitraṃ kṣīṇam akośavat

viparītān na gṛhṇīyāt svayaṃ saṃdhiviśārada

11

saṃdhyarthaṃ rājaputraṃ ca lipsethā bharatarṣabha

vviparītas tu te 'deyaḥ putra kasyāṃ cid āpadi

tasya pramokṣe yatnaṃ ca kuryāḥ sopāya mantravit

12

prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet

krameṇa yugapad dvaṃdvaṃ vyasanānāṃ balābalam

13

pīḍanaṃ stambhanaṃ caiva kośabhaṅgas tathaiva ca

kāryaṃ yatnena śatrūṇāṃ svarāṣṭraṃ rakṣatā svayam

14

na ca hiṃsyo 'bhyupagataḥ sāmanto vṛddhim ichatā

kaunteya taṃ na hiṃseta yo mahīṃ vijigīṣate

15

gaṇānāṃ bhedane yogaṃ gacchethāḥ saha mantribhiḥ

sādhu saṃgrahaṇāc caiva pāpanigrahaṇāt tathā

16

durbalāś cāpi satataṃ nāvaṣṭabhyā balīyasā

tiṣṭhethā rājaśārdūla vaitasīṃ vṛttim āsthita

17

yady evam abhiyāyāc ca durbalaṃ balavān nṛpaḥ

sāmādibhir upāyais taṃ krameṇa vinivartayet

18

aśaknuvaṃs tu yuddhāya nispatet saha mantribhiḥ

kośena paurair daṇḍena ye cānye priyakāriṇa

19

asaṃbhave tu sarvasya yathāmukhyena niṣpatet

krameṇānena mokṣaḥ syāc charīram api kevalam
where is malachi in the bible| where is malachi in the bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 11