Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 20

Book 15. Chapter 20

The Mahabharata In Sanskrit


Book 15

Chapter 20

1

[वै]

विदुरेणैवम उक्तस तु धृतराष्ट्रॊ जनाधिपः

परीतिमान अभवद राजा राज्ञॊ जिष्णॊश च कर्मणा

2

ततॊ ऽभिरूपान भीष्माय बराह्मणान ऋषिसत्तमान

पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः

3

कारयित्वान्न पानानि यानान्य आच्छादनानि च

सुवर्णमणिरत्नानि दासीदास परिच्छदान

4

कम्बलाजिन रत्नानि गरामान कषेत्रान अजाविकम

अलंकारान गजान अश्वान कन्याश चैव वरस्त्रियः

आदिश्यादिश्य विप्रेभ्यॊ ददौ स नृपसत्तमः

5

दरॊणं संकीर्त्य भीष्मं च सॊमदत्तं च बाह्लिकम

दुर्यॊधनं च राजानं पुत्रांश चैव पृथक पृथक

जयद्रथ पुरॊगाश च सुहृदश चैव सर्वशः

6

स शराद्धयज्ञॊ ववृधे बहु गॊधनदक्षिणः

अनेकधनरत्नौघॊ युधिष्ठिर मते तदा

7

अनिशं यत्र पुरुषा गणका लेखकास तथा

युधिष्ठिरस्य वचनात तद आपृच्छन्ति तं नृपम

8

आज्ञापय किम एतेभ्यः परदेयं दीयताम इति

तद उपस्थितम एवात्र वचनान्ते परदृश्यते

9

शते देये दशशतं सहस्रे चायुतं तथा

दीयते वचनाद राज्ञः कुन्तीपुत्रस्य धीमतः

10

एवं स वसु धाराभिर वर्षमाणॊ नृपाम्बुदः

तर्पयाम आस विप्रांस तान वर्षन भूमिम इवाम्बुदः

11

ततॊ ऽनन्तरम एवात्र सर्ववर्णान महीपतिः

अन्नपानरसौघेन पलावयाम आस पार्थिवः

12

सवस्त्र फेनरत्नौघॊ मृद अङ्गनिनद सवनः

गवाश्वमकरावर्तॊ नारीरत्नमहाकरः

13

गरामाग्रहार कुल्याढ्यॊ मणिहेमजलार्णवः

जगत संप्लावयाम आस धृतराष्ट्र दयाम्बुधिः

14

एवं सपुत्रपौत्राणां पितॄणाम आत्मनस तथा

गान्धार्याश च महाराज परददाव और्ध्व देहिकम

15

परिश्रान्तॊ यदासीत स ददद दानान्य अनेकशः

ततॊ निर्वर्तयाम आस दानयज्ञं कुरूद्वहः

16

एवं स राजा कौरव्यश चक्रे दानमहॊत्सवम

नटनर्तक लास्याढ्यं बह्व अन्नरसदक्षिणम

17

दशाहम एवं दानानि दत्त्वा राजाम्बिका सुतः

बभूव पुत्रपौत्राणाम अनृणॊ भरतर्षभ

1

[vai]

vidureṇaivam uktas tu dhṛtarāṣṭro janādhipaḥ

prītimān abhavad rājā rājño jiṣṇoś ca karmaṇā

2

tato 'bhirūpān bhīṣmāya brāhmaṇān ṛṣisattamān

putrārthe suhṛdāṃ caiva sa samīkṣya sahasraśa

3

kārayitvānna pānāni yānāny ācchādanāni ca

suvarṇamaṇiratnāni dāsīdāsa paricchadān

4

kambalājina ratnāni grāmān kṣetrān ajāvikam

alaṃkārān gajān aśvān kanyāś caiva varastriyaḥ

ādiśyādiśya viprebhyo dadau sa nṛpasattama

5

droṇaṃ saṃkīrtya bhīṣmaṃ ca somadattaṃ ca bāhlikam

duryodhanaṃ ca rājānaṃ putrāṃś caiva pṛthak pṛthak

jayadratha purogāś ca suhṛdaś caiva sarvaśa

6

sa śrāddhayajño vavṛdhe bahu godhanadakṣiṇaḥ

anekadhanaratnaugho yudhiṣṭhira mate tadā

7

aniśaṃ yatra puruṣā gaṇakā lekhakās tathā

yudhiṣṭhirasya vacanāt tad āpṛcchanti taṃ nṛpam

8

jñāpaya kim etebhyaḥ pradeyaṃ dīyatām iti

tad upasthitam evātra vacanānte pradṛśyate

9

ate deye daśaśataṃ sahasre cāyutaṃ tathā

dīyate vacanād rājñaḥ kuntīputrasya dhīmata

10

evaṃ sa vasu dhārābhir varṣamāṇo nṛpāmbudaḥ

tarpayām āsa viprāṃs tān varṣan bhūmim ivāmbuda

11

tato 'nantaram evātra sarvavarṇān mahīpatiḥ

annapānarasaughena plāvayām āsa pārthiva

12

savastra phenaratnaugho mṛd aṅganinada svanaḥ

gavāśvamakarāvarto nārīratnamahākara

13

grāmāgrahāra kulyāḍhyo maṇihemajalārṇavaḥ

jagat saṃplāvayām āsa dhṛtarāṣṭra dayāmbudhi

14

evaṃ saputrapautrāṇāṃ pitṝṇām ātmanas tathā

gāndhāryāś ca mahārāja pradadāv aurdhva dehikam

15

pariśrānto yadāsīt sa dadad dānāny anekaśaḥ

tato nirvartayām āsa dānayajñaṃ kurūdvaha

16

evaṃ sa rājā kauravyaś cakre dānamahotsavam

naṭanartaka lāsyāḍhyaṃ bahv annarasadakṣiṇam

17

daśāham evaṃ dānāni dattvā rājāmbikā sutaḥ

babhūva putrapautrāṇām anṛṇo bharatarṣabha
book the imitation of christ| book review imitation of christ
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 20