Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 21

Book 15. Chapter 21

The Mahabharata In Sanskrit


Book 15

Chapter 21

1

[वै]

ततः परभाते राजा स धृतराष्ट्रॊ ऽमबिका सुतः

आहूय पाण्डवान वीरान वनवास कृतक्षणः

2

गान्धारी सहितॊ धीमान अभिनन्द्य यथाविधि

कार्त्तिक्यां कारयित्वेष्टिं बराह्मणैर वेदपारगैः

3

अग्निहॊत्रं पुरस्कृत्य वल्कलाजिनसंवृतः

वधू परिवृतॊ राजा निर्ययौ भवनात ततः

4

ततः सत्रियः कुरव पाण्डवानां; याश चाप्य अन्याः कौरव राजवंश्याः

तासां नादः परादुरासीत तदानीं; वैचित्रवीर्ये नृपतौ परयाते

5

ततॊ लाजैः सुमनॊभिश च राजा; विचित्राभिस तद्गृहं पूजयित्वा

संयॊज्यार्थैर भृत्यजनं च सर्वं; ततः समुत्सृज्य ययौ नरेन्द्रः

6

ततॊ राजा पराञ्जलिर वेपमानॊ; युधिष्ठिरः सस्वनं बाष्पकण्ठः

विलप्यॊच्चैर हा महाराज साधॊ; कव गन्तासीत्य अपतत तात भूमौ

7

तथार्जुनस तीव्रदुःखाभितप्तॊ; मुहुर मुहुर निःश्वसन भरताग्र्यः

युधिष्ठिरं मैवम इत्य एवम उक्त्वा; निगृह्याथॊदीधरत सीदमानः

8

वृकॊदरः फल्गुनश चैव वीरौ; माद्रीपुत्रौ विदुरः संजयश च

वैश्यापुत्रः सहितॊ गौतमेन; धौम्यॊ विप्राश चान्वयुर बाष्पकण्ठाः

9

कुन्ती गान्धारीं बद्धनेत्रां वरजन्तीं; सकन्धासक्तं हस्तम अथॊद्वहन्ती

राजा गान्धार्याः सकन्धदेशे ऽवसज्य; पाणिं ययौ धृतराष्ट्रः परतीतः

10

तथा कृष्णा दरौपदी यादवी च; बालापत्या चॊत्तरा कौरवी च

चित्राङ्गदा याश च काश चित सत्रियॊ ऽनयाः; सार्धं राज्ञा परस्थितास ता वधूभिः

11

तासां नादॊ रुदतीनां तदासीद; राजन दुःखात कुररीणाम इवॊच्चैः

ततॊ निष्पेतुर बराह्मणक्षत्रियाणां; विट शूद्राणां चैव नार्यः समन्तात

12

तन निर्याणे दुःखितः पौरवर्गॊ; गहाह्वये ऽतीव बभूव राजन

यथापूर्वं गच्छतां पाण्डवानां; दयूते राजन कौरवाणां सभायाम

13

या नापश्यच चन्द्रमा नैव सूर्यॊ; रामाः कदा चिद अपि तस्मिन नरेन्द्रे

महावनं गच्छति कौरवेन्द्रे; शॊकेनार्ता राजमार्गं परपेदुः

1

[vai]

tataḥ prabhāte rājā sa dhṛtarāṣṭro 'mbikā sutaḥ

āhūya pāṇḍavān vīrān vanavāsa kṛtakṣaṇa

2

gāndhārī sahito dhīmān abhinandya yathāvidhi

kārttikyāṃ kārayitveṣṭiṃ brāhmaṇair vedapāragai

3

agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ

vadhū parivṛto rājā niryayau bhavanāt tata

4

tataḥ striyaḥ kurava pāṇḍavānāṃ; yāś cāpy anyāḥ kaurava rājavaṃśyāḥ

tāsāṃ nādaḥ prādurāsīt tadānīṃ; vaicitravīrye nṛpatau prayāte

5

tato lājaiḥ sumanobhiś ca rājā; vicitrābhis tadgṛhaṃ pūjayitvā

saṃyojyārthair bhṛtyajanaṃ ca sarvaṃ; tataḥ samutsṛjya yayau narendra

6

tato rājā prāñjalir vepamāno; yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ

vilapyoccair hā mahārāja sādho; kva gantāsīty apatat tāta bhūmau

7

tathārjunas tīvraduḥkhābhitapto; muhur muhur niḥśvasan bharatāgryaḥ

yudhiṣṭhiraṃ maivam ity evam uktvā; nigṛhyāthodīdharat sīdamāna

8

vṛkodaraḥ phalgunaś caiva vīrau; mādrīputrau viduraḥ saṃjayaś ca

vaiśyāputraḥ sahito gautamena; dhaumyo viprāś cānvayur bāṣpakaṇṭhāḥ

9

kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ; skandhāsaktaṃ hastam athodvahantī

rājā gāndhāryāḥ skandhadeśe 'vasajya; pāṇiṃ yayau dhṛtarāṣṭraḥ pratīta

10

tathā kṛṣṇā draupadī yādavī ca; bālāpatyā cottarā kauravī ca

citrāṅgadā yāś ca kāś cit striyo 'nyāḥ; sārdhaṃ rājñā prasthitās tā vadhūbhi

11

tāsāṃ nādo rudatīnāṃ tadāsīd; rājan duḥkhāt kurarīṇām ivoccaiḥ

tato niṣpetur brāhmaṇakṣatriyāṇāṃ; viṭ śūdrāṇāṃ caiva nāryaḥ samantāt

12

tan niryāṇe duḥkhitaḥ pauravargo; gahāhvaye 'tīva babhūva rājan

yathāpūrvaṃ gacchatāṃ pāṇḍavānāṃ; dyūte rājan kauravāṇāṃ sabhāyām

13

yā nāpaśyac candramā naiva sūryo; rāmāḥ kadā cid api tasmin narendre

mahāvanaṃ gacchati kauravendre; śokenārtā rājamārgaṃ prapeduḥ
title 6 chapter 1 subchapter viii part h sec 466| title 6 chapter 1 subchapter viii part h sec 466
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 21